@I ##BLANK## @II ##THE CATUHSATAKA OF ARYADEVA @III [DD] ACARYA ARYADEVA THE AUTHOR OF THE CATUHSATAKA @IV Visva-Bharati Series No. 2 THE CATUHSATAKA OF ARYADEVA SANSKRIT AND TIBETAN TEXTS WITH COPIOUS EXTRACTS FROM THE COMMENTARY OF CANDRAKIRTTI Reconstructed and Edited By VIDHUSHEKHARA BHATTACHARYA PART II [DD] VISVA-BHARATI BOOK-SHOP 210, CORNWALLIS STREET, CALCUTTA @V VISVA-BHARATI BOOK-SHOP 210, Cornwallis Street, Calcutta April, 1931 PRICE Rs. 8/- Printed at the Cotton Press, 37/1 Beniatola Lane, Calcutta & Published by Kishorimohan Santra Visva-Bharati Book-Shop 210, Cornwallis Street, Calcutta @VI TO RABINDRANATH TAGORE @VII BLANK @VIII [DD] ACARYA CANDRAKIRTTI, THE COMMENTATOR @IX SURYAKIRTTI, THE TIBETAN TRANSLATOR OF TIBET @X PREFACE The most important work of Aryadeva (c. 200-225 A.D.) is the Catuhsataka comprising, as the name itself shows, four hundred karikas or verses in sixteen chapters (prakaranas) each of them containing twentyfive. It has two commentaries, one by Candrakirtti and the other by Dharmapala. But neither the original nor the commentaries in their entirety are now available in the Sanskrit text. The complete work with Candra- kirtti’s commentary is, however, found in the Tibetan version (Tanjur, Mdo, Tsh, 1; and Y, 2; Cordier, II, pp. 296, 304), both of them being jointly translated by Suksmajnana of India and Suryakirtti (Ni ma grags) of Tibet. In Chinese we have only the last eight chapters (IX-XVI) of the book. It is called there Satasastra vaipulya (Kwan pai lun pan; Nanjio, No. 1189). There is also the commentary by Dharmapala extending like the original only from Chapter IX to XVI (Nanjio, No. 1198). Whether Dharmapala wrote his commentary also on the first eight chapters is not known; but it appears from Candrakirtti’s observation which we shall presently see in the preliminary Introduction, that he did not do so. The last eight chapters of the work with Dharmapala’s commentary were translated into Chinese by Hiuen-tsang himself (650 A. D.). In 1914 Mahamahopadhyaya Haraprasad Shastri published some fragments of the Catuhsataka mixed with Candra- kirtti’s commentary in the Memoirs of the Asiatic Society of Bengal, Vol. III, No. 8, pp. 449-514. In 1923 Dr. P. L. Vaidya in his Etudessur Aryadeva et son Catuhsataka published the last nine chapters (VIII-XVI) of the work. Here he first gave the karikas in the Tibetan version adding the Sanskrit original where available; but where it was not available, he reconstructed the karikas in Sanskrit from the Tibetan version. And then he translated all the karikas into French. Then in 1925 Prof. G. Tucci in Rivista degli @XI Studi Orientali, Vol. X, pp. 521 ff gave an Italian tran- slation of the last eight chapters of the work from its Chinese translation. After having perused Dr. Vaidya’s work I felt that it was marred by many inaccuracies. I wrote a long review pointing them out and modifying or reconstructing the karikas again in my own light. I believe that where the original is not available we can get it back to a considerable extent only by such friendly discussion. I apologize to Dr. Vaidya for my quoting and criti- cizing his restorations. I have derived much help from his work and accepted his restoration in a few cases. The review referred to above took the shape of a separate volume. Now, when copious extracts from Candrakirtti’s com- mentary were added, or in many cases, specially towards the end, the commentary was given in full being reconstructed from the Tibetan version, where the original Sanskrit was not found, it was finally decided to issue it in its present form. As regards the arrangement of the matters some change will be noticed after the first few pages. It is due to the fact that the original plan underwent some modification when the printing was far advanced. The present volume is, in fact, the second part of the original work. Logically and traditionally the first part should have contained the first eight chapters and the second the last eight chapters. But as Dr. Vaidya in his volume referred to gave the last nine chapters instead of eight, and as one of my objects for writing this book was to discuss his restorations I simply followed him in including the eight chapter also. The remaining first seven chapters are given in the first part which will be published as soon as possible. In editing the Tibetan portion of the volume I have used the ‘Black’ or the Narthang edition of the Xylographs of both the original and its commentary, while Dr. Vaidya has utilized for his text the ‘Red’ or the Peking edition of the Xylograph only of the text, and not also of the commentary. My Xylo- @XII graphs are of the Visvabharati Library. In many cases these are very illegible and in this connection I am very thankful to our Dge rgan, Mr. Bsod nams dnos grub (Punyasiddhi), who helped me in reading them. My thanks are due to the Librarian, India Office, for his kindly lending to our Visva- bharati the Xylograph of the commentary. Though it is of the same Narthang edition it is far better owing to the better quality of papers used therein. I have specially used it in the last two chapters. I am very grateful to my esteemed friend and colleague, Mr. Nandalal Basu, the Director of our Kala-bhavana, for his kindly reproducing the portraits of Aryadeva, Candrakirtti, and Suryakirtti, as found in the Xylo- graphs, the first and the third being in Tsh and the second in H of Mdo of the Tanjur. I offer my hearty thanks also to my pupil, Mr. Prabhubhai Bhikhubhai Patel, for the help I have derived from him and specially for preparing the indexes. I content myself for the present with a short and preliminary Introduction reserving detailed discussion for the next volume, i. e. the first part containing the first seven chapters. Vidyabhavana, Visvabharati, January, 1931. VIDHUSHEKHARA BHATTACHARYA. @XIII BLANK @XIV ABBREVIATIONS AK=Abhidharmakosa, Tibetan Text (BB), or its French Translation by Louis de la Vallee Poussin. AKV=Abhidharmakosavyakhya (BB). BB=Bibliotheca Buddhica Series. BI=Bibliotheca Indica Series. BCP=Bodhicaryavatarapanjika (BI). CS=Catuhsataka of Aryadeva. CSV=Catuhsasakavrtti of Candrakirtti. DSn=Dhammasangani (Pali Text Society). HPS=Mahamahopadhyaya Haraprasad Shastri, or the Catuhsataka (or Catuhsatika) edited by him in the Memoirs of the Asiatic Society of Bengal, Vol. III, No. 8, pp. 449-514. KP=Kasyapaparivarta ed. by Baron A. Von Stael-Holstein, Commercial Press, 1926. LA=Lankavatara ed. by Bunyiu Nanjio, Kyto, 1923. MA=Madhyamakavatara, Tib. version, ed. Louis de la Vallee Poussin (BB). MK=Mulamadhyamakakarika (BB). MKa=Mandukyakarika. MV=Madhyamakavrtti, Prasannapada of Candrakirtti (BB). MVt or MVp=Mahavyutpatti (BB or other editions). NS=Nyayasutra. NK=Nyayakandali on the Prasastapada- bhasya (Vizianagaram Sanskrit Series). PA=Pramananayatattvalankara of Srivadideva Suri, Yasovijaya Jaina Granthamala, No. 22, Vira era 2437. @XVI SS=Subhasitasangraha ed. C. Bendall. Tib.=Tibetan. V=Dr. P. L. Vaidya. VT=Vibhavini Tika on the Abhidha- mmatthasangaha Pakarana (Pali) of Anuruddha, published by P. D. Fernando and G. Simon Andris de Silva, Colombo, 1898. Vx=The Xylograph of the Visvabharati Library. Vxx=The Xylographs of the Visvabharati Library. X=Xylograph. a, b, c, and d respectively stand for the four successive padas of a sloka. An asterisk (*) before a karika implies that it is original and found in HPS or elsewhere and not reconstructed. Similarly the words between two asterisks in a karika are of the original text and not reconstructed. @XVI CONTENTS Page Preface … v Introduction … xiii Text … 1-298 Chapter VIII, Preparation of a Disciple … 1 Chapter IX, Refutation of Things regarded as Eternal … 31 Chapter X, Refutation of Atman … 69 Chapter XI, Refutation of Time … 102 Chapter XII, Refutation of Wrong Views … 136 Chapter XIII, Refutation of the Organs of Senses and their Objects … 167 Chapter XIV, Refutation of the Adherence to the Extremes … 199 Chapter XV, Refutation of the Compound Things … 232 Chapter XVI, Discussion between the Teacher and the Disciple … 262 Additions and Corrections … 299 Indexes … 301-308 Sanskrit Karikas … 301 Tibetan Karikas … 304 Bhagavad-vakyas … 307 Sanskrit Karikas cited in the Commentary … 307 Tibetan Karikas cited in the Commentary … 307 Verses cited in Notes … 307 Passages cited in Notes … 308 Sutras, Sastras, and Acaryas … 308 @XVII BLANK @XVIII INTRODUCTION The following account with regard to Aryadeva and his Catuhsataka is found in the introductory part of its com- mentary by Candrakirtti (about 600-650 A.D.), I. 1. The Sanskrit portion being lost or not available we read in its Tibetan version : Aryadeva was born in the island of Simhala and was a son of the king of the land. After having become the crown prince he renounced the world, came to the South, and becoming a disciple of Nagarjuna followed his doctrine. Therefore, the truth of his Catuhsatakasastra is not different from that of the Madhyamakasastra (of Nagarjuna). The assertion that there is difference between their doctrines simply shows one’s rashness. For, it is a false imagination.{1 ##slob dpon hphags pa lha ni sing lahi glin du hkruns sig ste mthar rgyl tshab por nas de nid du rab tu byun z'in || de nas lho phyogs kyi brgyud ltar hons te slob dpon klu agrub kyi ne gnas nid du gyur cin || dehi lugs kyi rjes su hjig par gyur pa de nid kyi phyir na bstan bcos bz'i brgya pa hdihi de kho na nid gan yin pa de ni dbu mahi bstan bcos las bsad pahi de kho na nid las mtshan nid tha dad pa can ma yin no || gan z'ig mtshan nid so sor byas nas smra bar byed pa dehi gz`un lugs so sor smra ba sin tu bab col yin te | dehi chos nid la log par rtog pahi phyir ro || =Acarya Aryadevah Simhaladvipe jatah Simhalarajaputro yuvarajo bhutvante tatraiva pravrajitah | tato daksinadikparamparayagatya Acarya-Nagarjunasyantevasi tannayanu- varty eva babhuveti Catuhsatakasastrasya sya yat tattvam tan Madhya- makasastr oktat tattvan na vilaksanam | yas tu prthaglaksanam krtva kathayati tasya prthaksamayakathanam atisahasam | taddharmasya mithyakalpitatvat |##} The following observation of Candrakirtti also occurs just a few lines before the sentence referred to above: As Acarya Aryadeva desired to accept the discipleship of Acarya Nagarjuna there is no difference between their views.{2 ##gan gi phyir na slob dpon hphags pa lha hdi ni slob dpon klu sgrub slob mar gnan bar hdod gyur pa dehi phyir hdihi de nid lugs las lugs gz`an min =Yasmad ayam Acarya Aryadeva Acarya-Nagarjunasya sisyatvam svikartum aka- mayata tasmat tan matam asya matan nanyat |##} In giving the brief account of the subjects dealt with in the Catuhsataka Candrakirtti says that in the first four chapters things occurring in ordinary life (hjig rten pahi dnos po=laukikam vastu) are explained; for, it is in this way that one can gradually understand the highest truth (don dam=paramartha). He explains it thus : [Chapter I.] The five skandhas, such as rupa, etc., are originated depending on the cause and the effect (rgyu dan rkyen=hetu – pratyaya). Those which have origination (skye ba= @XIX utpada, jati) are not eternal (mi rtag pa=anitya). [Chapter II.] Those which are not eternal generate one’s pain and therefore are causing misery (sdug bsnal=duhkha). And as such they always cause affliction and consequently are impure (mi gtsan = asuci). [Chapter III.] And those which are impure are to be given up and consequently cannot be regarded as ‘These are I,’ or ‘These are mine’ (bdag=atman, and bdag gi=atmiya), they are neither ‘I’, nor ‘mine’ (bdag med pa=anatman). [Chapter IV.] Yet owing to illusion (phyin ci log=viparyasa) these worldly things (hjig rten pahi dnos po) appear otherwise, i. e. eternal (nitya), causing happiness (sukha), pure (suci), and ‘I’ and ‘mine’ (atman and atmiya). This wrong view is to be avoided, and it cannot be done without observing practices (carya) of a Bodhisattva, an aspirant to bodhi ‘supreme knowledge.’ So in Chapter V the Bodhisattvacarya is dealt with. Klesas or impurities interrupt the Bodhisattvacaryas, therefore they are examined in Chapter VI. And as the objects of senses (yul=visaya) are the cause of origination (skye ba=utpatti), staying (gnas pa=sthiti), and growth (hphel ba=vrddhi) of klesas those objects are discussed in Chapter VII. Chapter VIII deals with the purification of the mind of the disciple before he is thought fit to listen to the explanation of the truth of things. The remaining eight Chapters, IX-XVI, discuss that the things around us have not what can be regarded as their own characteristics or nature (ran bz`in med pa nid=nihsvabhavatva). The names of the Chapters{1 ##See Le Museon, 1900, pp. 237-238.##} as given below will also show the subjects dealt with in them : I. Showing the means for abandoning the adherence to the view that things are eternal.{2 ##rtag par hdzin pa span bahi, thabs bstan pa=nityagrahaprahanopayasandarsanam. But CSV as in HPS has nityaviparyasaprahanopaya ^(rtag par phyin ci log span bahi tha bs^), ‘showing the means for abandoning the illusion of veiwing the things as eternal.’##} II. Showing the means for abandoning the adherence to the notion that things cause happiness.{3 ##bde bar hdzin pa span bahi thahs bstan pa=sukhagrahaprahanopaya^. CSV sukha- viparyasa^ (bde bar phyin ci log^) ‘illusion of happiness.’##} @XX III. Showing the means for abandoning the adherence to the notion that things are pure.{1 ##gtsan bar hdzin pa span bahi thabs bstan pa=sucigrahaprahanopaya^. CSV sucivi- paryasa^ (gtsan bar phyin ci log^) 'the illusion of purity.’##} IV. Showing the means for abandoning the notion of ‘I' (ahankara). {2 ##bdag tu hdzin pa span bahi thabs bstan pa=atmagraha. or ahankara-prahanopaya^. CSV adds ‘bhavana- (sgom) ‘contem plation’ after upaya (thabs). But in the Skt. text, HPS, p. 466, there is ahankaraviparyasaprahanopayam ‘the means for abandoning the illusion of ahankara.’##} V. Showing the practices of a Bodhisattva.{3 ##byan chub sems dpah spyod pa bstan pa^=Bodhisattvacarya^.##} VI. Showing the means for abandoning passions or impuri- ties.{4 ##non mons span bahi thabs^=klesaprahanopaya^.##} VII. Showing the means for abandoning the adherence to the enjoyments desired in the life of a man.{5 ##mi nid kyis hdod pa lons spyod la z`en pa span bahi thabs^=manusesta sambhoga bhini- vesaprahanopaya^. CSV reads –abhista- (mnon par hdod pahi) for –ista- and adds –visaya- (yul gyi) before –sambhoga-.##} VIII. The preparation of a disciple.{6 ##slob ma spyod pa=sisyacarya. CSV –paricarya (yons su spyod); but in HPS, p. 480, it has parikarmika-prakaranam ‘the chapter dealing with preparation.’##} IX. Showing the contemplation of the refutation of things regarded as eternal.{7 ##dnos po rtag pa dgag pa bsgom pa bstan=nityarthapratisedhabhavanasandarsana.##} X. Showing the contemplation of the refutation of atman.{8 ##bdag dgag pa bsgom pa^=atmapratisedha bhavana^.##} XI. Showing the contemplation of the refutation of time.{9 ##dus dgag pa bsgom pa^=kalapratisedhabhavana^.##} XII. Showing the contemplation of the refutation of (wrong) views.{10 ##lta ba dgag pa bsgom pa^=drstipratisedhabhavana^.##} XIII. Showing the contemplation of the refutation of the senses and their objects.{11 ##dban po dan don dgag pa bsgom pa^=indriyarthapratisedhabhavana^.##} XIV. Showing the contemplation of the refutation of the adherence to the extremes.{12 ##mthar hdzin pa dgag pa bsgom pa^=antagrahapratisedhabhavana^.##} XV. Showing the contemplation of the refutation of the compound things.{13 ##hdus byas kyi don dgag pa bgom pa^=samskrtarthapratisedhabhavana^.##} XVI. Showing the contemplation of the discussion between the teacher and the pupil.{14 ##slob dpon dan slob ma rnam par gtan la dbab sgom pa^=gurusisyaviniscayabhavana^.##} @XXI We have already seen in the Preface that Dharmapala com- mented upon the last eight chapters of the CS. He was one of the ancient Upadhyayas (snon gyi mkhan po) mentioned in the Mahavyutpatti, 177, 9, and seems to have been the teacher of Silabhadra, who received Hiuen-tsang at Nalanda (656 A.D.). Silabhadra was then very old. Dharmapala must have died before the arrival of the Chinese pilgrim at that place; and it appears from the observation given below of Candrakirtti that they were contemporaries; or it may be that the former was a little earlier than the latter. Candrakirtti quotes him not only here in his commentary on the CS, but also in his Madhya makavatara (Tibetan version), p. 407. I think, Poussin is not right when he calls him (p. 426) Dharmaraksita. It is due to his wrong translation of Chos skyon which in Sanskrit is Dharma- pala and not Dharma-raksita. (Cf. Hjig rten skyon=Lokapala.) As regards Dharmapala’s commentary which is only on the last eight chapters some light is thrown by Candrakirtti. He says (I. 1) : This Catuhsataka sastra is divided by the present (da lta) poet, venerable Dharmapala into two parts in accordance with the arrangement (found in the book) : one consisting of (two) hundred (of karikas) teaching dharma (chos bstan pa brgya pa=dharmasasanasataka), and the other consisting of (two) hundred (of karikas) regarding disputations (tshod pa brgya pa = vigrahasataka). But now I take this Catuhsataka sastra as one unit. For, in this way the former arrangement is maintained, and at the same time those who require benefit are benefited, as all the subject matters intended to be discussed in the sastra being taken the objects of one’s own self as well as of others are fully attained.{1 ##de hdi da ltahi snan nag (X dnags) mkhan gyis rnam gnis byas | bstan bcos bz`i brgya pa de ni da ltahi snan nag (X dnags) mkhan btsun pa chos skyon gis ji ltar dgod pa phye nas rnam pa gnis su byas te | gcig ni chos bstan pa brgya pa nid duho | gzan ni stsod pa brgya pa nid duho || da ni bdag gis geig tu de ranm dbye bar bya | da ni bstan bcos bz`i brgya pa de gcig tu byas nas bdag gis rnam par dbye bar byaho || de ltar byas dan bkod pa sna ma yan yons su bskyans par hgyur la | des phan gdags par bya ba rnams phan btags par yan hgyur te | bstan bcos kyi don brjod par hdod pa mthah dag blans pas ran dan gz‘an gyi don yan dag par hgrub pahi phyir ro || =tad idam vartamanena kavina dvidha krtam | tac Catuhsataka sastram vartamanena kavina bhadanta-Dharmapalena yathasannivesam vibhajya dvidha krtam ekam dharmasasanasatakam anyat tu vigrahasatakam | maya tv idanim ekabhagam eva kriyate | tac Catuhsatakasastram mayedanim ekam krtva vibhajyate | evm krte purvo ‘pi vinyasah pariraksito bhaved upakaryas copakrta bhaveyuh vivaksiata- sakalasastrarthagrahanat svapararthayoh samyaksiddheh |##} @XXII In the commentary of Candrakirtti there is a marked difference between the first and second parts, i. e. between the first eight and the last eight chapters; for, while in the former there are a number of drstantas (dpe rnams) ‘examples’ or ‘maxims,’{1 ##These have been collected and translated into English in a small volume. It will be published as soon as possible.##} each of the karikas containing at least one of them, there is none of them in the latter. On this point the following occurs in the commentary (I. 1): ‘In each of the karikas in the (first) eight chapters the drstantas used by Acarya Dharmadasa are read and explained with it (karikas).’{2 ##hdir rab tu byed pa brgyad kyi tshig lehur byas pa dag re re la slob dpon chos kyi hbans kyis sbyar bahi dpe rnams hdon pa de dag dan lhan cig rnam par bsad par byaho || =ihastanam prakarananam ekaikasu karikasu Acarya dharmadasena prayukta drstantah pathitas tabhih saha vyakhyayante.##} Thus the drstantas found in the commentary are of Acarya Dharmadasa, and not of Candrakirtti himself. We have no sufficient materials for deciding as to who this Dharmadasa was. There were two Dharmadasas,{3 ##There is another Dharmadasa, the author of a tika on the Karpuramanjari. But his name in this connection is out of question.##} a grammarian quoted by Rayamukuta, and the author of Vidagdhamu- khamandana. We know hardly anything of the former, while as regards the latter it is clear from his own work that he was a Buddhist (saugata).{4 ##He says at the end of his book (IV. 75) : krtis tu Dharmadasasya saugatasya tapasvinah | vidagdhanam mukham bhojapravikasakari mata || He begins his work glorifying the speech of the Buddha : siddhausadhani bhavaduhkhamahagadanam punyatmanam paramakarnarasayanani | praksalanaikasalinani manomalanam Sauddhodaneh pravacanani ciram jayanti || See also IV. 18.##} Our Dharmadasa referred to by Candrakirtti seems to have been also a Buddhist, as the latter calls him an Acarya. Therefore, Dharmadasa, the author of Vidagdhamukhamandana, may possibly be identical with our Dharmadasa. @XXIII Whether Dharmadasa wrote a commentary, complete or partial, on the CS cannot definitely be said. His drstantas quoted by Candrakirtti might have been written by the former some- where else.## @001 ziSyacaryA 176 =yo mahatA rAgabandhanena bandhanasamarpitatvAdAtmano’nyasya ca rAgaprahANaM na sambhAvyata ityAzaGkate tamAha-| @002 nareSu pratikUleSu ciraM sneho na tiSThati | evaM sarvatra doSajJe ciraM rAgo na tiSThati ||1|| =evaM yathA viruddheSu nareSu snehazciraM na tiSThati tathA yogino’pi bAhyAntarabhAvAnAM doSadarzanAt kathaM sarvasmAd virAgo na sambhAvyate ||1|| 177 itazca tatprahANaM{1 ##HPS ad. na.##} sambhAvyate rAgavastvabhAvAt{2 ##Tib. hdod chags kyi gz‘l med pahi phyir ro; HPS ragavatsvabhavatvat.##} | yathA ca tadvastu nAsti{3 ##Tib. dehi gz’l ji ltar med pa. HPS om. it.##} tathA pratipAdayannAha- | tatraiva rajyate kazcit kazcittatraiva duSyati | kazcinmuhyati tatraiva tasmAt kAmo nirarthaka: ||2|| raJjanIyavastvAyattodayo{4 ##Tib om. udaya.##} hi rAga: | tacca raJjanIyaM vastu @003 svarUpAsiddham | tathA hi {1 ##Tib. de ltar; HPS om. it.##} | yadeva hyekasya raJjanIyaM tadevAparasya dveSaNIyaM mohanIyaM{2 ##HPS om. it. Tib. rmons pa dan bar ma byas par. But it is a defective reading. Should we read : rmons par bya ba ?##} vopalabhyate | yadi ca raJjanIyaM vastu svarUpata: syAt sarvadA sarvasya ca tathaiva syAt | na tveSa niyamo dRSTa: | tathA hi yatraiko rajyati tatrevAparo duSyati tatraivAparo muhyati | tasmAd viSaya{3 ##Tib om. visaya.##}kAma: svarUpAsiddhatvAcchUnya: | na caivaM raJjanIyavastuzUnyatAbhAvanAtatparasya yogino rAgapahANaM na sambhAvyata iti{4 ##The two nagations are omitted in Tib. After iti HPS ad. vidyata eva ragaprahanam.##} ||2|| parivrATkAmukazunAmekasyAM pramadAtanau | kuNapa: kAminI bhakSya iti tisro vikalpanA: || 178 evaM{5 ##Tib. om.##} nAsti rAgAdInAmAlambanasya svarUpasiddhi: | evaM tAvadAlambanAsiddhyA rAgAdyasiddhiM pratipAdya hetvasiddhyApi pratipAdayitukAma{6 ##Tib. pratipadayitum (bstan pahi phyir).##} Aha | vinA kalpanayAstitvaM rAgAdInAM na vidyate | bhUtArtha: kalpanA ceti ko grahISyati buddhimAn ||3|| viSayeSvayoniza: kalpanA rAgAdisiddhikAraNam{7 ##Tib. ragadiklesakaranam hi visayesv ayonisah kalpana (hdod chags la sogs pa non mons pahi rgyu ni yul rnams la tshul bz‘in ma yin pahi rtog pa ste).##} | tatazca yeSAM satyAmeva kalpanAyAmastitvam asatyAM ca kalpanAyAM nAstitvaM{8 ##HPS om...asatyam^ nastitvam which is supplied from Tib. (trog pa med par yod pa nid med pa).##} dhruvaM teSAM @004 rajjukuNDalake pari{1 ##Tib. om. pari-.##}kalpitasarpavat svarUpAsiddhiravasIyate | yastu svarUpasiddhiM rAgAdInAmabhyupaiti niyataM tena kalpanApekSyajanmatvaM svarUpasiddhiviruddhaM nAbhyupetavyam | yadi hyasau bhUto’rtha: kimarthaM tadarthaM kalpanApekSyate | kathamasau bhUtArtha: | i{2 ##Tib. om. iti.##}tyevaM sopapattikAgamabhAsAvabhAsitacittasantAnatvAn na vidvAMsa: svarUpasiddhasya kalpanAjanitatvamaGgIkurvanti | jaD+Astu kathaJcid viparyyAsAt pravartante ||3|| 179 atrAha | vidyata eva rAgAdInAM svabhAvo bandhanatvAt | tathA hi | strI puruSaviSyeNa rAgeNa puruSeNa saha baddhvA nAtikrAmati{3 ##Tib. mi mnah la; it does not literally means atikramati.##} puruSam | puruSazca strIviSayeNa rAgeNa striyA saha baddho na pari{4 ##Tib. om. pari-.##}tyajati | striyamiti | ucyate- kasyacit kenacit sArdhaM bandho nAma na vidyate | pareNa saha bandhasya viprayogo na yujyate ||4|| yathaiva{5 ##In X de ltar (evam, tatha). According to Skt, it must be read ji ltar (yatha)…##}hi rAga: kalpanApekSyajanmatvAt svabhAvAsiddhastadvat strIpuruSayorapi svarUpAsiddhatvAt kasyacidarthasya kenacidarthena saha nAsti svarUpato bandha iti na bandhakAraNatvAd rAga: svarUpata: sidhyati | athAvapyavadhUyetthaM vicAraM pareNa saha parasya bandha: pari{6## Tib. om. pari-.##}kalpyate evamapi pareNa saha bandhasya viprayogo na yujyate | @005 viprayogo vimokSo vimuktirityanarthAntaram |{1 ##HPS nas this sentence after the next one : yadi hi^ eva syat.##} yadi hi svarUpasya pareNa{2 ##Tib. ran bz‘in gyi gz‘an gyis; HPS parasya svarupato.##} bandhakAraNatvaM syAt tadA svarUpasyAnyathAbhAvAsambhavAn muktyabhAva eva{3 ##Tib. om. it.##}syAt | asti ca mukti{4 ##Tib. vimukti^ (rnam par grol ba).##} riti nAsti bandhanakAraNatvaM rAgasya{5 ##Tib. hdod chags la; HPS parasya.##} | asati ca{6 ##Tib. yan; HPS om. it.##} bandhanakAraNe kuto bandha iti svabhAvazUnyA eva rAgAdaya: svabhAvazUnyatAdarzanAt prahIyanta iti zakyamAsthAtum ||4|| 180 yadyevaM vicArAt klezA nivartante tat kimityajitaklezA: prAyo dRzyante | gambhIradharmAdhimuktivirahAt | tathA hi- | asmin dharme‘lpapuNyasya sandeho’pi na jAyate | bhava: sandehamAtreNa jAyate jarjarIkRta: ||5|| anAdisaMsArAbhyastaviparyAsa{7 ##HPS..sandarsano.##} darzano hyavidvAn pratibimbopameSu padArtheSvidaMsatyAbhiniviSTa: svabhAva{8 ##Tib. om. svabhava.##}zUnyatopadezaM prapAtamiva manyate | zUnyatAdhimukti{9 ##Tib. ston pa nid kyi lhag par mos pahi; HPS sunyavimukti.^##}hetukuzalamUla{10 ##Tib. tsa ba; HPS om. .mula.##} virahitacittasantAnatvAt tathAvidhasya sattvasyA{11 ##Tib. sems can la; HPS matasya for sattvasya.##}- smin viparItavinizcayavinirmukte{12 ##Tib. phyin ci log tu nes pa las ma gtogs pa; HPS om. it here. See note 1, next page.##} zUnyatAdharme kimevaM naivamiti sandeho’pi na @006 jAyate{1 ##After this HPS ad. anyatra viparitaniscayat.##} | tatazca muktihetuviparyastatvAt kuto’sya mokSa:{2 ##After mokSa- Tib. ad. darsanam (lta).##} | yadi tvayaM kenApi{3 ##Tib. ad. ekena (gcig gis).##} hetunA zUnyatAdharme {4 ##Tib. yan dag par; HPS om. samyag.##}samyagupadizyamAne saMzayamutpapAdayet kimayaM dharma evaM{5 ##Tib. om. it.##} naivamiti niyatamasyAnenApi sandehamAtreNa jarjara{6 ##Tib. lit. jirna (dens pa).##} eva saMsAro{7 ##Tib. lit. bhavah (srid pa).##} jAyate |^ sandehakAle’pi jarjara evAsya saMsAro{7 ##Tib. lit. bhavah (srid pa).##} lakSyate tadbhedA{8 ##bheda=unmulana, vinasana (hjoms pa).##}nukUlAvasthAvasthitatvAt ||5|| 181 api ca{9 ##Tib. yan; HPS om. it.##} yo’yaM svabhAvazUnyatAlakSaNo dharmo yasmin sandeho’pi bhavasya jarjaratvAya saMvartate{10 ##For jarja^ te Tib. jarjaratvahetur bhavati (hrul po nid kyi rgyur hgyur ba).##} tasya bhagavatA prathamakSAntikSaNamupAdAya yAvan mokSastAvadaparihAnirvRddhizcopavarNitA | na tvevaM laukikAnAM dharmANAM | te hi vipAkakSayAdapi kSIyante pratyayavaikalyAdapi na pravartante | na hi prajJA- pAramitAnadhiSThitA dAnAdaya: samarthA jAtyandhA iva sarvajJatAnagaramanu{11 ##Tib. does not support anu-.##} prAptamityu- vAca zAstA | tadevam- | A mokSAd yasya dharmasya vRddhimevoktavAn muni: | tatra bhaktirna yasyAsti suvyaktaM buddhimAn na sa: ||6|| @007 yo hyatyantopakAriNi dharme vRddhiprakarSavati notpAdayati bhaktiM sa{1 ##Tib. ad. mudhah (rmons pa) and om. jadah before prakatayati in the sentence.##} kSema{2 ##Tib. tyakta. (dor bahi) for kshema; we may, however, read dge for dor in Tib.##}sthAne bhayadarzitvAn{3 ##Tib. ad. tasmat (dehi) reading here: hjigs par lta ba dehi phyir which lit. means tsmad bhayadarsanat. By reading nid for dehi we may get bhayadarsitvat as found in Skt.##} mUDh+atA{4 ##Tib. jadatam (blun po nid du).##}mevAtmano jaD+a: prakaTayati | taditya mUDh+atA mA bhUnmameti{5 ##Tib. om. mama, and reads : blun por hgyur du hon bas. Here hon bas does not seem to give any suitable sense and, I think, we may read med pas for it. Accordingly it would be in Skt. jadata ma bhud iti taking blun po for blun po nid.##} vidvadbhi: svabhAvazUnyatAdarzane bhaktirAstheyA ||6|| 182 kiM punarime padArthA azUnyA{6 ##Tib. mi ston; HPS sunya.##} eva vairAgyArthaM zUnyavada dRzyante atha prakRtyaiva{7 ##Tib. puts eva (kho) after sunya.##} zUnyA iti vyapadizyante | ucyate- | nAzUnyaM zUnyavaddRSTaM nirvANaM me bhavatviti | mithyAdRSTerna nirvANaM varNayanti tathAgatA: ||7|| anyathAvasthitasya vastuno yadanyathA{8 ##Tib. ad. pari-(yons su) before darsanam.##} darzanaM tanmithyAdarzanam | yadi ca svabhAvAzUnyA:{9 ##HPS sunyah for a sunyah; Tib mi ston.##} santa: padArthA: svabhAvazUnyA iti dRzyeraMstadA mithyA- darzanAdeva nirvANAdhigama:{9 ##HPS sunyah for a sunyah; Tib mi ston.##} syAt | na ca mithyAdRSTe: pudgalasya nirvANAdhi- gamaM buddhA bhagavanto vyavasthApayanti | samyagdRSTipura:sareNaiva{10 ##Tib. snon du btan ba for purahsara.##} yathA nirvANaprApti- vyavasthApanAt | tatazca mAyAvat pratItyasamutpannatvAt svabhAvazUnyA eva santo bhAvA: zUnyA: svabhAvenetyadhigamyante ||7|| @008 183 nanu paramArthatvAt{1 ##Before par^ HPS ad. svabhava-.##} svabhAvazUnyataiva kevala{2 ##Tib. ad : eka (cig).##}mupadeSTavyeti | naitadevam | naiva hi laukikaM pravRttyAtmakaM paramArthAt{3 ##HPS paramartham for ^rthat. Tib. dan po hjig rten pahi don dam pas hjug pahi bdag nid can-purvam (lit. prathamam) laukikena paramarthena pravrttyatmakam.##} pUrvamanupadizya{4 ##Tib. ne bar ma bstan pa; HPS sadupadisya.##} zakyaM svabhAvazUnyatAlakSaNaM{5 ##HPS. ^laksanatattva^.##} tattvamAdarzayitumiti | tasmAt{6 ##HPS om. it; Tib. dehi phyir.##} tattvAvatArasopAna- @009 bhUtatvAt{1 ##Tib. tattvamrtavataradhikarabhutatvat (de kho na nid kyi bdud rtsi la hjug pahi skabs su gyur pa nid kyi phyir na).##} pravRttyupadezo’pi kartavya: | sarvasaGgaparityAgena nirvANa{2 ##Tib. mya nan las hdas pahi; HPS nivrttisu^.##} sukhAvApti- hetu:{3 ##Tib. rgyu; HPS nimittam for –hetuh.##} svabhAvazUnyatopadezo’pi kartavya:{4 ##Tib. repeats it once more; bya dgos par bya dgos so.##} | tadatra tAthAgate pravacane- | laukikI dezanA yatra pravRttistatra varNyate | paramArthakathA yatra nivRttistatra varNyate ||8|| yatra saMsArapravRttikramo’vidyAsaMskArAdinA krameNAhetvekahetu- viSamahetuvinAzArthaM svasAmAnyalakSaNa satyatva{5 ##For Tib. lit. –satyabhava- (bden pahi dnos por). HPS Sajnavaka^ for Satyatvaka^.##} kalpanayA dezyate jJAtavyaM viduSA pravRttrikramastatra varNyata iti | yatra tu pratItyasamutpAdasya svabhAvAnutpAdena{6 ##Tib. ^ma skyes pas; HPS ^padasvabhava^.##} svabhAvazUnyatopadizyate tatra saMsArapravRttarnivRttirvarNyate ||8|| 184 yadyevaM paramArthakathAyAM na kiJcidasti zUnyatvAt sarvaMbhAvAnAM tadA sarvAbhAva: prasajyate | sarvAbhAvAcca na kiJcit kartavyaM syAt karttRkarma- kriyA{7 ##Tib. ad. –karya- (bya ba).##} dInAM sarvathAbhAvAt | abhAvAcca kriyA{8 ##Tib. lit. karya. (bya ba) for kriya-.##} dInAM na syAt mokSa iti sarvamevAyuktamiti | ucyate - | @010 kiM kariSyAmyasat sarvamiti te jAyate bhayam | vidyate yadi kartavyaM nAyaM dharmo nivartaka: ||9|| yata eva hi sarvamasadata evAyaM paramArthadharma: pravRttinivarttako yujyate | tat kimiti nivRttyarthI kriyAdyadhiSThAnasarvAbhAvaM{1 ##Tib. bya ba la sogs pahi rten yod pa thams cad med pa; HPS. sarvabhavam kriya- dyanadhisthanam.##} na samIhate | athA{2 ##Tib. tatra (de la). After atha HPS hi nama.##} trApi pravRttAviva kartavyaM syAt tadA kriyAphalasyApi padArthasya{3 ##Tib. dnos po; HPS pararthasya.##} pravRtte: saiva pravRttiriti kathamayaM dharmo nirvANavAhaka:{4 ##Tib. hdren par hyed par hgyur; HPS ^navahakah.##} syAt ||9|| 185 {5 ##HPS ad. yatas tu.##}nivartake dharme na kiJcit karmAsti tasmAcchUnyapakSa: zreyAniti{6 ##Tib. mchog tu bkrabs; lit. it means ‘exquisite choice.’##} yastu zUnyatAmArge rajyati viparItasvabhAve ca pakSe{7 ##HPS viparite ca svabhavapakse.##} duSyati tamupAlabhate-| svapakSe vidyate rAga: parapakSastu te’priya: | na gamiSyasi nirvANaM na zivaM dvandvacAriNa: ||10|| dvividho hi pakSa: samAsata: svapakSa: parapakSazca | tatra yadi svapakSe te rAgo{8 ##Tib. ad. abhinivesah (mnon par z‘en).##}’sti svabhAvazUnyatA{9 ##Tib. ran bz‘in ston pa nid kyi phyog; HPS sunyapaksah.##}pakSa: zreyAniti parapakSazca te mithyeti kRtvApriyo{10 ##For mi^ krtva Tib. anyah samyag na bhavatiti jnatva (gz‘an yan dag pa ma yin no snam du rig nas).##} na gamiSyasi nirvANam | na hyanunaya{11 ##HPS atra for anunava.(Tib. ries su chags pa).##} pratighahatasya dvandvacAriNo @011 nirvANamasti | sarvatra hi santa{1 ##Tib. dam pa rnams kyis; HPS om. it.##} udAsInA: saGgacchedAdanapAyasukhaikarasaM zivamApnu vanti ||10|| 186 atrAha | yadyapi nirvANaM paramasukhaM sakalopadravarahitatvAt tathApi tadazakyaM prAptuM tatprAsyu pAyAcaraNasyA{2 ##Tib. thabs la spyod pa; HPS ^payasyati^.##}tiduSkaratvAt | bhavastvayatra- sAdhyatvAd yasmAt{3 ##Tib. om.##} sukhena{4 ##Tib. susidhyati or sukhena sidhyati (sgrub pa sla).##} prApyate tasmAt tatrAsmAkaM{5 ##Tib. bdag cag; HPS only tatra.##} {6 ##HPS. ad. here na.##}pravRttiriti | ucyate | viparItamavadhAritam | yasmAt{7 ##Tib. tatha hi (hdi ltar).##}- | akurvANasya nirvANaM kurvANasya punarbhava: | nizcintena sukhaM prAptuM nirvANaM tena netara: ||11|| {8 ##Tib. ad. yssmat (gan gi phyir).##}sarvAsu {9 ##Tib. bya ba thams cad la; HPS ad. kusaladhi- (read kusaladi-) before kriyasu.##}kriyAsu nirastavyApAreNa nizcintena nirvANamavApyate{10 ##Tib. om.##} | tasmAt sukhaM prAptuM nirvANam | kuzalAkuzalAdi{11 ##Tib. om. –adi-.##} pravRttisAdhyatvAt tu nirvA- NAditara: punarbhavo na sukhena prApyate | na viduSo’prayatnalabhyaM nirvANamavadhUya yuktaM vividhavyApAraparikhedalabhyaM punarbhavamarthayitum ||11|| 187 yadi khalvakurvANasya nirvANaM{12 ##HPS ad. tat.##} kimarthaM tvayAtra zAstre anityA- @012 dyarthapratipAdanaM kriyata iti{1 ##HPS om.##} | ucyate{2 ##Tib. bsad par bya ste; HPS om.##} | saMsAraraktaM{3 ##Tib. hkhor ba la chags pahi; HPS ^rabhuktam.##} jagat | saMsArAdudvejanArtham{4 ##Tib. samsararaktam jagat samsarard udvejaniyam iti (hkhor ba la chogs pahi hgro ba hkhor ba la skyo bar bya bahi phyir ro).##} | tathA hi- | udvego yasya nAstIha bhaktistasya kuta: zive | nirgamazca bhavAdasmAt svagRhAdiva duSkara: ||12|| saMsArAdudvignacetasa{5 ##Tib. plural number (sems skyo ba rnams); HPS singular.##}stanni:saraNAya{6 ##HPS nihsaranaya.##} nirvANaM bhajante | yasya tu nAstyudvega: sa kimiti tadarthayeta{7 ##Tib. gner ba bya; HPS arthayate.##} | {8 ##HPS ad. tad.##}udvegAbhAvAdeva ca bhavAn nirgantu{9 ##Tib. samsaran nihsartum (hkhor ba las nes par hbyun ba).##} malpa- buddhayo notsahante | iha{10 ##Tib. hdi (read hdir).##} yathA svagRhamalpasAramapi vyAsaGgaparicchedasya duSkaratvAn na tyaktuM pAryate tAdRzametat ||12|| 188 viSayasukhasambhogasulabhAni{11 ##Tib. ^sambhoganubhavani (lons spyod rmyon ba).##} gRhANi tyaktumADhyAnAM mA bhUt {12 ##HPS ad. tat, but not supported by Tib.##}sAmarthyaM {13 ##Tib. ad. aranye or vihare (dgon par).##}nirvANaM{14 ##Tib. ad. prApyam (thob par bya bar).##} ca gantum{15 ##The word for it could not be read in the X being obscure.##} | yeSAM tu vyAdhidAridryAdInAM du:khahetUnAM pratividhAnA{15 ##The word for it could not be read in the X being obscure.##} | sambhavasteSAM yukta eva saMsArAnandaparityAga: | tathA hi- | @013 du:khAbhibhUtA dRzyante kecid maraNakAGkSiNa: | te tadA kevalaM mohAnna gacchanti paraM padam ||13|| vyAdhidAridryeSTaviprayogadu:khAturA:{1 ##Tib. nad dan dbul ba dan sdug pa dan bral ba la sogs pahi sdug bsnal gyis gzar te. HPS vyadhiviprayogaduhkhanvitah.##} kecidAtmasnehamapAsyA- taTA{2 ##Tib. wrongly tatad (nos nas for gyan sa nas).##} dAtmAnasutsRjanti agnyudakapravezAdInyapi{3 ##Tib. me dan chur hjug pa la sogs pa dag kyan byed do | HPS om it.##} kurvanti | tathaiva yadi saMsAraM du:khato nirdhAryA{4 ##Tib. nes par byas nas; HPS nivarya.##}tmasnehamatyanta{5 ##Tib. gtan du; HPS atyantaya.##} muddhareyuradUre nirvRtisukhasya varteran | viparyAsita- darzanA{6 ##Before vipa^ Tib ad. asad (yod pa ma yin) and after ^ darsanas ad. viparyastah (phyin ci log rnams).##}stu mahA{7 ##Tib. che ba; HPS om. it.##}mohAt tathA na pravartante yena{8 ##Tib. gan gis; HPS ye.##} nirvANamAsAdayanti{9 ##Tib. sgrub par hgur; HPS nasa^.##} ||13|| 189 yadyevaM sarvabhava{10 ##Tib. srid; HPS sarvapari^.##}parityAgenA jarAmaraNaM padaM{11 ##Tib. rga si med pahi go hphans; HPS ^tyagena nirvana^.##}nirvANamevaika{12 ##Tib. gcig bu; HPS ^mevartha^.##}- marthanIyam | tatprAptaye bhAvanA{13 ##In X read sgom for sdom.##} kathaivAstu | {14 ##HPS tat ki^.##}kimarthaM bhagavatA dAnazIlakathe api vihite iti | ucyate | trividho{15 ##Tib. vividho (rnam pa sna tshogs).##} hi sattvadhAturhInamadhyamottamabhedAt | tadbhedAcca{16 ##Tib. dehi dbye ba las; HPS ^dartham, bhaga^.##} @014 bhagavato [{1 ##Tib. thabs chen po can gyi thugs rje chen pohi^ bsam pa dan bag nal mkhyen pahi chos^; HPS bhagavato desanavaicitryam.##}mahopAyavato mahAkAruNikasya^ AzayapramAdazayanajJasya dharma{1 ##Tib. thabs chen po can gyi thugs rje chen pohi^ bsam pa dan bag nal mkhyen pahi chos^; HPS bhagavato desanavaicitryam.##}]- dezanAvaicitryam | {2 ##Tib. de la bcom ldan hdas des. HPS om. it.##}tatra tena bhagavatA{2 ##Tib. de la bcom ldan hdas des; HPS om. it.##}-] @015 @016 nikRSTasyocyate dAnaM madhya sya zIlamucyate | uttamasyocyate zAntistannityamuttamaM kuru ||15|| =hInasya pudgalasya dAnameva na zIlaM bhAvanA ca | tayordvayorabhAjanatvAt | madhyamasya zIlamevoktaM na dAnaM na ca bhAvanA | dAnasya niSThitatvAd bhAvanAsA- marthyAbhAvAcca | uttamasya bhAvanaiva nokte dAnazIle tayorniSThitatvAt | tatra dAnena mahAsambhoga: | zIlena devanarajAti: |{2 ##See CS, XII. II (=286): silena gamyate svargah.##} bhAvanayA kleza- nirIdhato niruddhatvAnnirvANamiti na sarvasya nirvANamucyate | tasmAt svayamuttamo bhaveti nirvANAyAbhiratiM kuru ||14|| 190 =uttamabhUtatvAt prathamatarameva nirvANakathA na kAryA | @017 vAraNaM prAgapuNyasya madhye vAraNamAtmana: | sarvasya vAraNaM pazcAda yo jAnIte sa buddhimAn ||15|| =zAsane’smin krameNa sarvaM saMskRtaM vArayitavyam | tatreha tAvat sarvasyApuNyapakSasya vAraNaM prathamaM kartavyaM dRSTAdRSTanAnAdoSazataheturiti | suprahANaM prathamaM vArayitavyam | pApavAraNena skandhadhAtvAyataneSvAtmA paJcavidho{3 ##rupa-vedana-samjna-samskara-vijnana-svarupah ?##}’pi na sambhAvyata iti viMzatyaMzAtmadRSTi{4 ##See MVt 208. 1 rupamatma svamivat. 2 rupavan atma alankaravat. 3 atmiyam rupam bhrtyavat 4 rupa atma bhajanavat. 5 vedanatma. 6 vedanavan atma. 7 atmiya vedana. vedanayam atma. 9 samjnatma. 10 samjnavan atma. 11 atmiya samjna. 12 samjnayam atma. 13 samskara atma. 14 samskaravan atma. 15 atmiyah samskarah. 16 sam- skaresv atma. 17 vijnanam atma. 18 vjnanavan atma. 19 atmiyam vijnanam. 20 vijnana atma.##}stryAjyA | pazcAdAtmasnehasamyagupadezena skandhadhAtvAyatanasneho’pi parityAjya iti sarvavastu vAraNIyam | @018 tadevaM buddhimato’syAnAdAnAt parinirvANam | evaM kramadvArA yastatsarva- vAraNopAyaM jAnAti sa buddhazAsanavicakSaNa ityucyate ||15|| 191 =api ca | kathaM punarvinaivAdAnaM prApsyata iti | sarveSAM bhAvAnAM ni:svabhAvatvadarzanAt | yadi bhAvA anantA: kathaM sa viSayI tAn draSTuM zaknuyAdekamapi dharmamaparijAnannaprajahad | du:khenApyantakaraNaM na sambhAvyate | evameva bhagavataikakSaNayA prajJayA yadISaj jJAtavyaM draSTavyaM pratyakSIkartavyaM ca tat sarvaM pratyakSamuktamityabhyasyate | tasmAdevaM draSTavyamiti | ucyate- | @019 bhAvasyaikasya yo draSTA draSTA sarvasya sa smRta: | ekasya zUnyatA yaiva saiva sarvasya zUnyatA ||16|| =rUpasya yA svabhAvazUnyatA saiva vedanAdiskandhAnAM svabhAvazUnyatA | evaM cakSurAyatanasya yA svabhAvazUnyatA saiva dvAdazAnAmAyatanAnAmapi | evaM cakSurdhAtoryA svabhAvazUnyatA saivASTAdazAnAM dhAtUnAmapi | evaM bhAvaviSaya- kAlAdhArANAM (?) nAnAvidheSvanantaprakAreSu prathamasyaikasya yA svabhAvazUnyatA saiva sarveSAM bhAvAnAM svabhAvazUnyatA ||16|| je egaM jANai se savvaM jANai | je savvaM jANai se egaM jANai || eko bhAva: sarvathA yena dRSTa: sarve bhAvA: sarvathA tena dRSTA: | sarve bhAvA: sarvathA yena dRSTA eko bhAva: sarvathA tena dRSTa: || @020 =atrAha | yadi sarve dharmA: zUnyA iti heyA: | bhikSavastaddarzanena kRta Adara: | kRtvA cAdaraM kRtasya puNyasya vipAkata: kAmena du:khaM vyasanamiSTaM ca pRthaganubhUyata iti kimityuktam | nedaM viruddham | kuta:- | ucyate svargakAmebhyo dharme rAgastathAgatai: | tasyaiva mokSakAmebhyo nindAnyatra kimucyate ||17|| @021 =dharme rAgo hi tadupAyasvarUpa ityavazyaM kartavya: | puNyAni kartuM yogyAni | akRtapuNyasya du:kham | kRtapuNyasyAsmiM^lloke paratra cAnanda: | iti buddhena bhagavatA kAmino durgatigamanena bhayaM bhayabhAvanA’samarthebhya uktam | na mokSakAmebhya: | teSAM dharmakAma: saMsArakArAbandhanameva | yato dharmaparyAyo nauvat | sarvajJairdharmA: heyA: | adharmakANAM kimuktamiti kathitamiti | vimukti- sukhakAmasya kazcidapi rAgo na jJAyate | tadvi niravazeSarAgacchedanena prApya- miti | ajitasUtravat |^ tatastatparivAramadhye’jito nAma bhikSurbhaviSyati | sa emama-(?) patizcaturdvIpezvarazcakravatIM zaGkho bhaveyamiti praNidhAnAya samarpita: | sa bhagavataivaM du:khaM vArayitavyamiti pravrAjya tvaM du:khameva kAmayase jaD+a: puruSo’sIti nindita: | tad dezayitvA bhagavAMstasya kSaNamAtrasyApi bhavasyAbhi- siddhiM na prAzaMsat | tat kimiti | bhikSUNAM bhavAbhisiddhirdu:kham |^ saivaM ninditA ||17|| @022 193 =atrAha | yadi zUnyatayA nirastena rAgeNa du:khollAso nivartate tadA samastadu:khasamupacchedahetutvenaikaM tattvamupadeSTavyam | tannaivam | bhAjanavizeSa- syApekSaNAt | tathA hi | abhAjanasya zAsanAcchUnyatA hyAhAradoSasya pAnabho janAdivadanarthaheturbhavati | so’nadhikAdhimokSeNa bhagavata: zUnyatAM tyajed zUnyatArthaM sarvAbhAvArthaM viparyAsena parIkSya viparyastadarzanena durgatiM vA gacchet | tasmAt- | zUnyatA puNyakAmena vaktavyA naiva sarvadA | auSadhaM yuktamasthAne garalaM nanu jAyate ||18|| @023 =iha kRpAlunA puNyakAmAnAM sattvAnAmanugrahecchayA prathamaM sattvAna- paripAcyApakvakuzalamUlebhya: zUnyatA na vaktavyA | nirarthakatvAt ||18|| upadezo hi mUrkhANAM prakopAya na zAntaye | paya:pAnaM bhujaGgAnAM kevalaM viSavardhanam || 194 =tasmAt sattvAnAM cittasantAnakarma kartumucitamiti prathamatarameva laukikA bhAvA yathAvasthitA vaktavyA: | tatra te vicakSaNA: zUnyatAyAM sukhena pravartanta iti | tata eva | Adau dAnAdikathayA cittasyotpapAdya sAdhutAm | dharmasya bhAvanA’gandhavastraraJjanavat kRtA || @024 ityuktam | etadarthapratipAdanAyopamAmAha- | nAnyayA bhASayA mleccha: zakyo grAhayituM yathA | na laukikamRte loka: zakyo grAhayituM tathA ||19|| =yathA mleccho’nyAM bhASAM na jAnAtIti svabhASayaivopadeSTavya evaM loko’pi laukikabhAvavyavasthAdvArA tattvaM praveSTuM zaknoti | jaha Na vi sakkamaNajjo aNajjabhAsaM viNA du gAheduM | taha vohAreNa viNA paramatthuvadesaNamasakkaM || bAladArakavat || yathA bAladArako nAnyayA bhASayA zakyate bodhayituM tathA pRthagjano loka: ||19|| 195 ata eva lokAvatAro{2 ##Tib. –grahana- (bzun ba) for –avatara- (hjug pa).##} pAyatvAt sadasadAdidezanAnAM bhagavatA- | sadasat sadasacceti nobhayaM ceti kathyate | nanu vyAdhivazAt sarvamauSadhaM nAma jAyate ||20|| @025 sarvAbhAvadarzanamalakSAlanAya bhagavatA vineyebhya:{1 ##Tib. bcom ldan hdas kyis gdul bya rnams la; HPS ^ksalanaya sad iti.##} saditi kathitam | sarva{2 ##Tib. thams cad; HPS om. it.##}bhAvAbhinivezaprahANAyAsaditi{3 ##Tib. hgah z'ig tu med do=kincin nastiti.##} kathitam | ubhayAkAra- darzanatyAgAya sadasadityAveditam | sarvAkAraprapaJcocchedAya nobhayamiti prakAzitam | api ca tvameva tAvad vicAraya | nanu vyAdhivazAt sarvamauSadhaM nAma jAyate | vyAdhaya: pratividhAtavyA: | teSAM ca nidAnabhedAdanekamauSadham | naikameva sarvatropayujyate{4 ##For –yujyate Tib. ma kho ba ni (?).##} | tAdRzametat ||20|| @026 196 AsAM ca sadasadAdidezanAnA{1 ##Read la for las in Tib.##} madhyAtmacintA{2 ##HPS ^cinta pravr^ which is not supported by Tib.##}pravRttatvAd yaiSA nobhayadezanA sA{3 ##Tib. de; HPS esa.##} paramArthadezanA | tasmiMzca paramArthe{4 ##Tib. tasyam ca paramarthadesanayam (don dam pahi bstan pa de yan).##}- | samyag dRSTe paraM sthAnaM kiJciddRSTe zubhA gati: | tasmAdadhyAtmacintAyAM kAryA nityaM matirbudhai: ||21|| paramArthajJAnena khalu samyagdRSTe paramArthe{5 ##Tib. ad. tasmin (de nid).##} prApyate paraM sthAnaM nirvANam | kiJcid ISad{6 ##HPS isat kincit.##} dRSTe zubhA devamanuSyagatirbhavati | yasmAcca sampUrNe{7 ##HPS sampurnajnana^.##} jJAnadarzane nirvANaM prApyate asamApte ca zubhA gatistasmAdadhyAtmacintAyAM viduSA nityameva buddhi: kartavyeti ||21|| 197 evamasyAdhyAtmacintAyAM niyataM phalaM nirvANaM prApyate | atha kutazcit pratyayavaikalyAt- | iha yadyapi tattvajJo nirvANaM nAdhigacchati | prApnotyayatnato’vazyaM punarjanmani karmavat ||22|| @027 yadyapIha janmani tattvadarzanAbhiyukto virAgAvasAnaM{1 ##Cf. MVt. 267.2.##} na labhate paramArthajJAnaniSyandA{2 ##Tib. siddheh (grub pa las) for–nisyandat.##}daprayatnAdvazyameva punarjanmani sa nirvANaM prApnoti karmavat | yathA nAmeha{3 ##Tib. mohakrtasya (gti mug gis byas pahi) for nameha kr^.##} kRtasya niyataM{4 ##Tib. nes par; HPS niyatsya.##} karmaNa: phalaM yadyapyasmin janmani nAsti{5 ##Here Tib. ad. niruddhad bijad anantaram ankurapatrapuspaphaladivat (sa bon hgags ma thag tu myu gu dan lo ma dan me tog dan hbras bu la sogs pa ltar).##} tasya tvavazyamevAnyajanmani phalaM bhavati ||22|| 198 yadyevaM tattvajJAnamasti kimarthaM{6 ##Tib. simply kim (cihi phyir).##} muktA na dRzyante | dRzyanta eva{7 ##Not supported by Tib.##} ca{7 ##Not supported by Tib.##} kecit | api khalu- | sarvakAryeSu niSpattizcintyamAnA sudurlabhA | na ca nAstIha nirvANaM yuktA muktAzca durlabhA: ||23|| na ca kevalaM nirvANameva durlabham{8 ##Tib. mya nan las hdas pa kho na dkon pa; HPS^ kevalam viraga eva durlabhadarsanah.##} | api khalu sarvArambhA @028 duravaseyaphalArambhA: | na ca cintaiva phalasAdhikA | kiM tarhi |{1 ##Tib. hon kyan (kintu).##} hetupratyayasAmagrI samIhitaphalasAdhikA | sA{2 ##Tib. de yan; HPS repeats : hetupratyayasamagri.##}pyatidurlabhA | tasmAdiha cintayA{3 ##Tib. cintayam (bsam pa na).##} sarvakAryeSu sudurlabhA niSpatti: | tasmAdiha sugata{4 ##Tib. bde bar gsegs pahi; HPS ^diha sasane.##}zAsane yadyapi nirvANaM samIhita{5 ##Tib. hhod pa; HPS ^nirvanam asti.##}masti tathApi kalyANamitravirahAd{6 ##For virahat (Tib. bral) HPS vaikalyat.##} yonizo manaskArA{7 ##Tib. yid la byed pa med las; HPS vikalpabha^.##}bhAvAcca yuktA: sudurlabhA: | {8 ##HPS ad. yasmat.##}tato muktA api durlabhA bhavanti | asmAnna zakyaM muktAdarzanAt tattvadarza- nAbhAva:{9 ##Tib. de kho na nid mthon ba med par; HPS^ sdarsanat tadabhavah.##} pratipattum ||23|| 199 kecid bAlA hInamAtmAnaM manyamAnA notsahante buddhatvaM{10 ##Tib. sans rgyas nid la; HPS buddhatvaya.##} ghaTayitum | yadi punarnyAyena ghaTeran labheran buddhatvamavazyam | kathaM punaretada- vasAtuM zakyaM yadevaM cirakAlapravRttasya klezagaNasya kSayo’stIti | ucyate- | zrutvA zarIranairguNyaM kSaNaM rAgo na tiSThati | prAptastenaiva mArgeNa sarvasyApi nanu kSaya: ||24|| yatheha cirakAlaM mamatvAbhirakSitasya{11 ##X mnon par bcas; read sruns for bcas.##} zarIrasya vicitrairbhogai{12 ##Tib. ad. atmana (bdag gis).##}- rupalAlitasyApi vinAzadharmiNo{13 ##Tib. hjig pahi chos can du gyur; HPS viragadharmenakr^.##}’kRtajJasya nairguNyaM zrutvA paNDitasya tatkSaNaM rAgo na jAyate tathA tenaiva mArgeNa vairAgyajanakena{14 ##Tib. hdod chags dan bral ba skyed par byed pa; HPS vairagyajanane.##} subhAvitena cirakAlapravRttasyApi @029 rAgasya sarvasyavA{1 ##Tib. api (kyan) for eva.##}tyantazo nanu prApta: | tatazca sarvasyaiva bAhyAsyAdhyA- tmikasya ca vastuna: svabhAvazUnyatayAsAratvadarzanAn niravazeSarAgAdi{2 ##-adiklesa- from Tib. la sogs pahi non mons pahi.; HPS^ ragabandhana^##}kleza- bandhanacchedAn mukti: ||24|| atrAha | anAdikAlapravRttasyAsya janmasantAnasya kathamanto bhaviSyatIti | ucyate- | 200 yathA bIjasya dRSTo'nto na cAdistasya vidyate | tathA kAraNavaikalyAjjanmano’pi na sambhava: ||25|| || yogAcAre catu:zatake ziSyacaryAprakaraNamaSTamam || yathA nAma cirakAlapravRttasya{4 ##HPS ad. asya.##} hetuparamparayA pravartamAnasya bIjasantAnasyAnAdimato’nto dRSTo’gnidAhAt tathAnAdikAlapravRttasya janma{5 ##Tib. skye ba; HPS om. it.##}- paramparayA hetuta: pravartamAnasyA{6 ##Tib. om. it.##} nAdimato’pi vijJAnabIjasya janmana:{7 ##Tib. sa bon gyi : HPS bijajanmanah.##} kAraNavaika- @030 khyAt puna: {1 ##Tib. unnecessarily ad. yid (citta.)##}sambhavo nAsti | klezApekSaM hi karma janmAkSeptuM paryAptam | klezAzca{2 ##Tib. non mons pa dag kyan; HPS te ca klesah.##} jJAnAgnidahane’bhAvamupagacchanti{3 ##Tib. ye ses kyi mes bsrag pa la dons po med par ne bar hgro ste | HPS jnanatejahspar- sad abhavam gatah##} | tadasamarthaM{4 ##Tib. dehi phyir^ mi nus; HPS tad ayam asamarthah karmasaha^.##} karma sahAyAbhAvAj janmAkSeptum ||25|| @031 nityArthapratiSedhabhAvanAsandarzanam 201 samatikrAnta{1 ##Tib. anantaratikranta-(thal ma thag pahi); HPS samanukranta.##}prakaraNajaladhi{2 ##Tib. rgya mtsho; HPS om. it.##}jalakSobha{3 ##Tib. gyo bas; HPS om. it.##}kSAlita{4 ##HPS –praksa^ for –ksa^.##}cittasantAnasya tattvAmRtadezanApAtrasya ziSyasyAcAryo’ta: paramavaziSTai: prakaraNairyathAvasthita- padArthatattvAdhigamAya{5 ##Tib. samastapadarthatattvayathavadadhigamaya (dnos po mthah dag gi de nid ji lta ba bz`in rtogs par bya bahi ched du).##} tattvavinizcayamArabdhukAma: saMskRtasyodayavyayavattve- nA{6 ##Tib. ^hjig pa ldan pa nid kyis; HPS –vyayatvena^.##}sAratAmudbhAvayannAha- | sarvaM kAryArthamutpannaM tena nityaM na vidyate | tasmAn munimRte nAsti yathA bhAvastathA gata: ||1|| kAryArthA hi pravRttirloke na svAbhAvikI |^ saMskRtasya ca bhUtabhautikacittacaittalakSyalakSaNAderekasyaikasyodayAbhAvAd yathAsambhavaM{7 ##Tib. lit. yad yogyam (ci rigs).##} kalApa- rUpasyaivotpAda: | tasya kalApasya mitha: kAryakAraNAvasthAnAd yasmin sati yadbhavati yadabhAve ca yanna bhavati tat tasya kAraNam itarat kAryamiti | pRthivI{8 ##In X for yin las med read yin la | sa med.##}mantareNa bhUtatrayasyAbhAvAt satyAM ca bhAvAd bhavati kAryaprayojanA pRthivyA utpatti{9 ##Tib skye ba; HPS samut^.##}rityevaM sarvameva saMskRtaM yathAvat{10 ##Tib. ji lta ba bz'in du; HPS yathasvam.##} kAryArthamutpannam | yacca @032 kAryArthamutpannaM{1 ##Tib. om. yac ca karyartham utpannam and reads simply tasmat (dehi phyir).##} na tannityam | nityazabdasya svabhAvasatyasAravastudravyaparyAyatvAt | tadabhAvena ni:svabhAvamasatyamasAramavastvadravyaM{2 ##Tib. ad. vancanatmakam balalokamohanam (slu bahi bdag nid can dan byis pahi hjig rten hdrid pa yin no ||).##} saMskRta{3 ##Tib. hdus byas; This word is used in Tib. before nihsvabhava^; HPS wrongly asam- skrtam.##} miti gamyate{4 ##Tib. rtogs so; HPS ganyate.##} |^ ata eva tanmRSA moSadharmakaM yadetat saMskRtamityuvAca zAstA |{5 ##See MV, p. 42.##} etacca{6 ##HPS ad. vacanam.##} vakSyamANa- yuktyupetam | tannizcityAcArya{7 ##Tib. om. aearya.##} Aha- tasmAn munimRte nAsti yathA bhAvastathA gata: || azaikSyakAyavAGmanomaunayogAn munirbuddho bhagavAn | sa evAnityazUnya- topadezena yathA bhAvAnAM svabhAvastathA gato buddhastathAgata ityucyate nAnyo viparItatattvopadezena yathAsthitatattvArthAnabhisambodhAt | yathA coktam- | atItA tathatA yadvat pratyutpannApyanAgatA | sarvadharmAstathA dRSTAstenokta: sa tathAgata: || iti ||1|| 202 atrAhureke | satyaM yat kAryArthamutpannaM na tan nityaM bhavatIti | ye tUbhayAGgavikalA: padArthAstad yathAkAzAdayo mana:paryantA:{8 ##The reading paryantah could not be ascertained by companing our which is very indistinct here.##} | ye’pi caikAGgavikalA padArthAstad yathA pRthivyAdiparamANavaste nityA bhaviSyanti | teSAJcAstittvanAstitvAnavagamAn nAviparItadarzI tathAgata iti | teSAM matasyAyuktatAmudbhAvayannAha AcArya:- | @033 apratItyAsthitA nAsti kadAcit kasyacit kvacit | na kadAcit kvacit kazcid vidyate tena zAzvata: ||2|| apratItya samutpanno dharma: kazcin na vidyate || yathAsvaM{1 ##Tib. om. svam.##} hetupratyayotpannAnAM sukhAdInAmastitvamupalabhya kathamayamarthApatyA’pratItyasamutpannAnAM nAstitvaM na pratipadyeta{2 ##Tib. rtogs; HPS pratipadyeta.##} | arhatyevAyaM sphuTataraM gaganotpalAdInAmivAsattvaM pratipattum | taccenna pratipadyate niyatamasya taimirikasyeva samAropakRtaM darzanavaikRtamabhi{3 ##Tib. mnon par hgyur ro; HPS upala^.##}lakSyata ityata: apratItyAstitA nAsti | sa caiSa nyAya: kAlavastudezabhedabhinne padArthe sarvatrAvyabhicArItyA{4 ##HPS om. iti.##}ha kadAcit kasyacit kvacit{5 ##Tib. gan na; HPS om. it.##} | iti | yatazcaivaM na kadAcit kvacit kazcid vidyate tena zAzvata: || pUrvArddhena siddhasyaitannigamanam ||2|| 203 atha syAt | sukhAdayastAvat pratItyasamutpannA: santi | teSAM ca samavAyikAraNamAtmA | na cAsata: samavAyikAraNatvaM nyAyyamityatastat- kAryopalambhAdasti tAvadAtmA | sa caiSa nitya: | sada{6 ##Tib. yod la; HPS sada^.##}kAraNatvAt | yadasti na cAsya kAraNamupalabhyate tannityam | sati cAtmani tajjAtIyA api padArthA bhaviSyantIti | atrocyate | syAdevaM{7 ##Tib. de ltar hgyur ba z`ig go; HPS syus tajjatiyah padartha yady^.##} yadyAtmaiva syAt | na tvasti |{8 ##Tib. om. it.##} kathaM kRtvA{9 ##Tib. om. it.##} | evam{10 ##Tib. hdi ltar; HPS yasmat.##}- | @034 na vinA hetunA bhAvo hetumAn nAsti zAzvata: | tenAkAraNata: siddhi: siddhirnetyAha tattvavit ||3|| bhAva: svabhAva Atmeti{1 ##After atma Tib. ad. nityo dhruvah (rtag pa dan brtan pa).##} paryAyA: | sa vinA hetunA na sambhavati | tathA hi | pareNaivAsyAkAraNatvamabhyupetam |{2 ##Tib. ^syakaranavattve’bhyupete’kara^ (rgyu dan mi ldan pa nid du khas len par byed na rgyu med pa can^).##} yannirhetukaM tat{3 ##Tib. gan z'ig rgyu med pa de ni; HPS tac ca nirhetukam kha^.##} kharaviSANavan nAstIti siddham | AkAzAdibhiranaikAntikateti cet | na |{4 ##Tib. ma yin te; HPS om. it.##} teSAmapi tadvadevAstitvasya niSidhyamAnatvAt | athaivaM{5 ##Tib. om. evam.##} doSaparijihIrSayAbhyupetaviruddhamapi hetumattvamaGgIkriyate evamapyasya hIyate nityatvam | yasmAd hetumAn nAsti zAzvata: | hetumattvAt sukhAdivadanitya{6 ##Tib. mi rtag pa yin no; HPS ^nityavad ity abhi^.##} ityabhiprAya: | yata etadevaM tenAkAraNata: siddhi: siddhirnetyAha tattvavit || asyA dezanAyA yathopavarNitopapattyanugamAda{7 ##For anugamad Tib. lit. anusambandhat (rjes su hbrel).##} viparItArthavit tathAgata eveti siddham ||3|| 204 atha syAd ghaTasukhAde: kRtakasyArthasyAnityatvamupalabhyArthApattyA’kRta- kasyAtmAdernityatvaM bhaviSyatIti | etadapyayuktam | yasmAt{8 ##HPS ad. evam isyamane.##} kRtakasya ghaTasukhA- @035 derastitvamupalabhya {1 ##Tib. om. tat.##}tadviparyayeNArthApattyA’kRtakasyAtmAdernAstitvamApannamiti | tadeva pratipAdayannAha- | anityaM kRtakaM dRSTvA zAzvato’kRtako yadi | kRtakasyAstitAM dRSTvA nAsti tenAstu zAzvata: ||4|| na cAvidyamAnasya nityatvaM yujyata{2 ##In X read rigs for rig.##} iti nAstyeva nityasya vastuno’stitvam | AkAzakusumavat ||{3 ##Tib. yod pa ma yin pa ni rtag pa nid du rig(s) pa ma yin pas dnos po rtag pa yod pa nid ma yin pa nid te | nam khahi me tog bz'in no || For navidya^ kusumavat HPS na ca- vidyamanasya nityatvam napi sad evanityam vastu.##} 4|| 205 atha syAdAkAzapratisaMkhyAnirodhApratisaMkhyAnirodhAnA{4 ##HPS first apratisankhyani^ then pratisankhyani,^ not supported by Tib. and other works.##}mabhi- @036 dharmazAstrapari{1 ##Tib. om. pari-.##}paThitAnAmakRtakAnAM{2 ##HPS ad. satarn.##} nityatvAstitvenA{3 ##Tib. clearly nityatvenastitvena ca (rtag pa nid dan yod pa nid du).##}bhyupagamAdakRtakasyAsattva- pratipAdanamabhyupetena bAdhyata iti | etadapi nAsti | yasmAt-| AkAzAdIni kalpyante nityAnIti pRthagjanai: | laukikenApi teSvarthAn na pazyanti vicakSaNA: ||5|| rUpAbhAvamAtra evAkAzavyavahArAn na kiJcanAkAzaM nAma vasturUpamasti | rUpAntarAbhAve{4 ##Tib. ^bhavena (med pas).##} tu rUpiNAmutpattipratibandhAbhAvAt sa eva rUpAntarAbhAvo bhRzamasyAnta: kAzante bhAvA ityAkAza{5 ##See AKV, 1.5; p. 15, 11. 19-20.##}mityAkhyAta: | tadasyAvastusato’kiJcanasya nAmadheyamAtropadezavimUDh+ai{6 ##HPS ad. abhidharmasastre vaibhasikair.##}ryadvastutvamAropitaM na tat pramANamiti na tenAsmAkamabhyugamabAdhAcodanaM nyAyyam |{7 ##Tib. om. na tena^ nyayyam.##} tathA hi | padArtha- svabhAvApaNDitA{8 ##Both HPS and Tib. ^svabhavapanditah.##} AkAzAbhidhAne prayujyamAne laukikenApi jJAnenAbhidheyaM nAma na kiJcit svarUpa{9 ##Tib. om. it.##}mupalabhante yathA pRthivyAdyabhidhAneSu kAThinyAdikam | kimuta padArthasvabhAvajJAnAvasthitA:{10 ##Tib. dnos pohi ran bz’in mkhyen pa la gnas sin; HPS ^jnanavasthah.##} sarvaM bAhyaM cAdhyAtmikaM ca vastvanupalabha- mAnAstasya svarUpamupalapsyanta iti | evamapratisaMkhyAnirodhapratisaMkhyA- nirodhayorapi{11 ##Tib. evam anyasya nirodhadvyasyapi (de bz’in du hgog pa gz’an gnis la yan).##} vaktavyam ||5|| 206 atrAha | nityamevAkAzaM vibhutvAt | yadanityaM na tad vibhu | @037 taddyathA ghaTa iti | atrocyate | yadyajAtasyAsattvapratipAdanena{1 ##Tib. ^pratipadanartham (^bstan pahi don gyis).##} tadadhikaraNa- sarvAdheyAsambhavo’pyarthAdupapAditastathApi paramataprasiddhapadArtha svarUpavizeSApAkaraNa- mukhena tanmatasyAyuktatAmudvibhAvayiSurAkAzasya vibhutvapratiSedhena nityatA- mapAkarttukAma Aha-| pradezini na sarvasmin pradezo nAma vartate | tasmAt suvyaktamanyo'pi pradezo'sti pradezini ||6|| AkAzasya ye'vayavAste'sya pradezA: | tai: pradezyAkAzam |{2 ##For pradesi Tib. avayavi (cha sas can); HPS pradesasya. For akasasya ye^ kasam Tib. akasam hy akasasya ye'vayavas tair avayavir avayavi (nam mkhah ni nam mkhahi cha sas gan dag yin pa de dag gis cha sas can du hgyur la).##} tasmin yo'nya{3 ##Tib. ghata-(bum pa) for anya-.##}saMyogI pradeza: sa tadatirasaMyogini pradeze vartate | yadi hi vartate tadA{4 ##Tib. dehi ched du (X dan)=tan nimittam; according to Skt. it would have been dehi htshe.##} tenA{5 ##Tib. om. tena.##} bhinnadezasyA{6 ##Tib. ^desad (yul tha mi dad pahi phyir).##}pi {7 ##In Tib. api after ghatsya.##} ghaTasya sarvagatatvaM syAt | na caitada- stItyayuktametat | api ca yadi sarvo’pi{8 ##Tib. phyogs thams cad kyan; HPS yadi pradeso’pi sarvatra^.##} pradeza: sarvatra vartate so'pi vyApitvAt{9 ##Tib. vyapipradesaivat (khyab pa yin pahi phyogs can bz`in du).##} pradezivat pradezAbhidhAnabhAg na syAt | pradezAbhAvAcca pradezino’pyabhAva: syAt | athaitaddoSaparijihIrSayA pradezini sarvasmit pradezo nAma na vartata ityabhimataM tadAvazyaM suvyaktamanyo'pi pradezo'sti pradezinItyabhyupeyam | tatazcAsarvagatapradezavata AkAzasya pradezino ghaTAdivad vibhutvamavahIyeta | na ca parasparavyatibhinna{10 ##Tib. phan tshun tha dad pahi phyogs^; HPS parasparavyati^.##} pradezamAtravyatirekeNa pradezo nAma kazcidupalabhyata iti kuto’syAsiddha{11 ##For -asiddha-Tib. -siddha-(grub pa).##} sattAkasya nityatvamiti na nityamAkAzam ||6|| @038 207 kAlavAdI tu manyate | kAlakRtau jagatpravRttyupasaMhArAvupalabhya kAlasadbhAvo{1 ##Tib. -sambhavah (srid par) for –sadbhavah.##}’numIyate | tathA hi | satsvapi bIjAdiSu{2 ##Tib. sa bon la sogs; HPS bijaksitisalilajvlanapavanakhyesu.##} pratyayeSu na sarvadAGkurAderudaya upalabhyate | atha kadAcidevopalabhyate | tadavasthAnavirodhi- kAlasannidhAne ca nivartate | tadevam- | yasmin bhAve pravRttizca nivRttizcopalabhyate | anyAyatto bhavatyeSa kAryastena ca jAyate ||7|| sa tathAnumita: kAlo nAmAsti | tasya ca sato’pi kAraNAnupalambhA- nnityatvamiti | nanu caivaM sati nityatvAt kAlasya tadAyattodayAnAmaGkurAdInAM sadaivAtpAda: prApnoti | atha sato’pi{3 ##HPS ad. na.##} kadAcit kAryakriyAsUparata{4 ##For –uparata- (Tib. log, in the sense of ldog); HPS –upanata.##}vyApAratA- syeti kalpyeta | evamapi saivAsyAsattvamApAdayiSyati | atha sato’pi bIjAdivat kAryapravRttiyogyAtmAtizayAsammukhIbhAvAn nAsti sarvadA kA{5 ##Reconstrued from Tib.; hbras bu yod pa ma yin no z’e na | de ltar na yan sa bon la sogs pa rnams ltar dehi run bahi bdag nid kyi khyad par de re hgah ba nid yin pahi phyir mi rtag par hgyur la | de yan cihi phyir thams cad kyi tshe mi hdod | ci ste rkyen gz’an la rag las pa de ni mi ne na thams cad kyi tshe yod pa ma yin no snam du sems na | de lta na yan rkyen yod na yod pahi phyir dan | med na med pahi phyir dan | byun nas kyan slar med pahi phyir nes par de ni gz'an gyi dban hgyur te | dehi hjug pa dan ldog pa gan la rag las pa de la rag las pahi phyir de gz`an la rag las par hgyur ro || dehi phyir myu gu la sogs pa ltar hbras bu nid las mi hdaho z'es bstan pahi phyir | des na hbras bur yan hgyur ro | z`es bya bar smros te | hbras bur gyur pa ni myu gu la sogs pa bz`in du mi rtag pa kho nar hgyur ro ||##}[ryamiti | evamapi @039 bIjAdivad tadyogyAtmAtizaya: sa kadAcideva bhavatIti na nitya: | so’pi kuta: sarvadA neSyate | atha pratyayAntarAyattasya tasyAsannidhAne sarvadA na bhavatIti | evamapi pratyayasya bhAve bhAvAdabhAve cAbhAvAd bhUtvA punarna bhavatIti nUnam anyAyatto bhavatyeSa: | tasya pravRttirnivRttizca yadAyattA tadAyattatvAt so’nyAyatto bhavati | tasmAdaGkurAdivat kAryatvaM nAtikrAmatIti pratipAdayan tena kAryazca jAyate || ityAha | kAryabhUtazcAGkurAdivadanitya eva] {5 ##Reconstrued from Tib.; hbras bu yod pa ma yin no z’e na | de ltar na yan sa bon la sogs pa rnams ltar dehi run bahi bdag nid kyi khyad par de re hgah ba nid yin pahi phyir mi rtag par hgyur la | de yan cihi phyir thams cad kyi tshe mi hdod | ci ste rkyen gz'an la rag las pa de ni mi ne na thams cad kyi tshe yod pa ma yin no snam du sems na | de lta na yan rkyen yod na yod pahi phyir dan | med na med pahi phyir dan | byun nas kyan slar med pahi phyir nes par de ni gz'an gyi dban hgyur te | dehi hjug pa dan ldog pa gan la rag las pa de la rag las pahi phyir de gz'an la rag las par hgyur ro || dehi phyir my gu la sogs pa ltar hbras bu nid las mi hdaho z'es bstan pahi phyir | des na hbras bur yan hgyur ro | z'es bya bar smros te | hbras bur gyur pa ni myu gu la sogs pa bz'in du mi rtag pa kho nar hgyur ro ||##} ||7|| 208 =anyacca | kAlahetuvAdinA jagatpravRttau kAlasya hetubhAvakalpanAyAM pazcAt tasya phalatvamevAbhyupagamyeta | kathaM kRtveti | yasmAt- | @040 vinA phalena yaddhetorhetubhAvo na vidyate | hetUnAM tena sarveSAM phalabhAva: prasajyate ||8|| =kiJca | akriyasya hetutvaM na sambhavatItIha heturnAma na kazcit padArtha: khetarostIti phalArthodayasya hetutve na kathaM svasyaiva phalatvam | phalatve cAGkurAdivadasya nityatvadRSTi: kuto bhavet | tasmAdevaM hetuphalavyavasthA- bhAvAd dvayamapi svarUpeNa na sidhyati | @041 atha phalaM nAma heturbhUtvA bhAva: | tathA hi bIjasadbhAve’Gkuro bhavati | na tvaGkurasadbhAve bIjam | tasmAnna heto: phalatvamiti | etadapi na bhavati | yasmAd yo bIjAkhyo bhAvastasyAGkurotpatte: prAk parikalpanAyAmanyasya tRtIyasya vikalpasyAbhAvAhetubhUto vAhetubhUto vA kalpyeta | tatra tAvadagnyAdivada- hetubhUtAdasyotpattirna yujyate | hetureva ca phalaM jAyata iti pradarzyate | tena phalaM prAgutpatterna sambhavati | athotpatsyamAnasya phalasya vinApyanvayaM kiJcit phalatvapratIti: | tadA sarvaM sarvasya phalaM bhavedityevamapIdaM na bhavati | tasmAda- hetutvaprApte: hetu: phalotpAde na sthApyate na ca karmasiddhirbhavati | tasmAhetUnAM sarveSAM phalabhAva: prasajyate iti na khalu na labhyate ||8||{1 ##V says that this karika is cited in MA, p. 150. But the fact is not so. The karika quoted there from Bz'ibrgya pa (CS) runs thus : hbras bu med par rgyu yi ni | rgyu nid yod pa ma yin pa | de yi phyir na hbras bu kun | rgyu nid du ni thal bar hgyur || It may be translated thus : vina phalena yad dhetor hetubhavo na vidyate | phalanam tena sarvesam hetubhavah prasajyate || Poussin translates it (Le Muse'on, 1910, p. 557) : “En l’absence d’effeft la qualite' de cause de la cause n’existe pas; par consequent tout effet sera necessairement cause.” Is the karika found in our CS` changed by Candrakirtti in his MA ?##} 209 =yadi kAlavAdinAM...kAlo’sya vicitrasya jagata: kAraNaM tadA tena niyataM pUrvAvasthAto nAnArUpeNa vikAreNa kAryasyotpattAvupakAra: kartavya: | tathA hi loke - | @042 kAraNaM vikRtiM gacchajjAyate’nyasya kAraNam |*{1 ##The corresponding Tib. version as found there runs : rgyu ni rgyu ru hgyur ba na | gz`an gyi rgyu ru hgyur ba ste | But it does not give the sama sense as we have in the Tib. and Skt. versions. One may translate it thus : karanam karanam syac cej jayate’nyasya karanam | Evidently here in a in the Tib. text we should read rnam par for rygu ru.##} vikRtirjAyate yasya zAzvatamiti tanna hi ||9|| =bIjamiti yan mUlakAraNaM tat svayaM vikRtiM gacchadaGkurasya kAraNaM bhavati na pUrvAvasthAyA aparityAge | tathA hi | yadi vicitraM jagat kAlakRtaM syAt tadA kAlo’pi niyataM kAryotpAdane pUrvvAM dUrasthA(?)mavasthAM tyajan vikRtAvastha: kAryotpAdAnurUpo bhavet | tasmAd bIjavadanitya evetyucyate– vikRtirjAyate yasya zAzvatamiti tanna hi ||9|| @043 210 =atha na bhavet{2 ##It is with reference to the preceding karika.##} tadAsya hetubhAvaparikalpanA kevalaM nirarthakameva kriyate | tadvetumattveneSTaM phalamapyahetukaM jAyata ityucyate - | zAzvataM kAraNaM yasya bhAvo’bhUtvA sa jAyate | svayamevodbhavastasya kAraNaM vinivartate ||10|| @044 =vikRtAd bIjAjjAto’Gkuro bIjAnyatvAsambhavAd bIjAnuvidhAyitvAt sahAnavasthAnAccAnya eva jAta iti na mantavyam | asadRzAnAM ca sahAvasthitAnAM hetutvAsambhavAt kAlasya nityatvAcca heto: phalAdanyatvam | tasmAdevAsadRzena sahAvasthAnamapi bhavati | jAte’pi phale kAlasyAvikArAt | tasmAd yat phalaM kAlAjjAtaM tadabhUtvA jAyate | hetupratyayAvanapekSamANaM svayamevodbhavatItyartha: | hetupratyayAyatta udbhave vA phalamabhUtvodbhavatIti nedaM yujyate | tatra na sarvA- tmanAbhUtvA bhAvo’bhAvAt | yasya sarvAtmanA bhAvo na sambhavati tat kharaviSANavad hetupratyayAbhyAM janayituM na zakyate | tasmAddhetudharmAtIto nityo bhAvo yasya heturiSTa: sa bhAvo’bhUtvA jAyate | eSa nirhetuko jAyate | svayamevodbhavatItyartha: | evaM cAsya kiM nirarthayA hetutvakalpanayetyucyate- svayamevodbhavastasya kAraNaM vinivartate || svayameva siddherasya jagato hetu: kAla iti niSprayojanam | ato hetorhetutvamayuktam ||10|| 211 =itazcAyuktam | tathA hi -| @045 utpanna: zAzvatAd bhAvAt kathamazAzvato bhavet | vailakSaNyaM dvayorhetuphalayorjAtu nekSyate ||11|| =loke hyanityasyaiva bIjasya phalamaGkuro nAmAnityo jAyata iti prasiddham | kutazcinnityAt kiJcidanityaM bhavatIti na bhavati cettasya nityasya kAlasya phalamanityamiti tat kathaM sidhyet | yathA loke vailakSaNyaM dvayorhetuphalayorjAtu nekSyate ||11|| 212 @046 =tasmAdevaM kAlavAdI niSiddha: | paramANuvAdI tu manyate nityAnAM pRthivyAdiparamANUnAmadarzanenopadiSTaguNavatsaMsargidvyaNukAdikrameNAvayavidravyAra- mbhakriyAbhirvicitraM jagajjAyata iti | tanmatamapi na yujyata evetyudbhAvayannAha- | hetu: kazcana deza: syAd yasyAhetuzca kazcana | sa tena jAyate nAnA nAnA nityo na yujyate ||12|| @047 =sarvasyAvayavina: paramANumAtratvaprAptiparijihIrSaMyA hetuvRtti yat pArimANDalyaM tat phalavRtti na bhavatItyavazyaM grAhyam | yasmAdetadevaM tasmAt paramANuSu sarvAtmanA yogo nopapadyate | yadA paramANuSu sarvAtmanA yogo na bhavati tadA tasya yenAMzena paramANo: paramANvantareNa yoga: so’zo hetu: | yena na yoga: sa na hetu: | tathA sati yasya kazciddezo hetu: kazciddezo na hetu: sa nAnAsvarUpatvAnnAnA | tasmAccitravadanitya iti pratipAdayannAha nAnA nityo na yujyate || iti ||12|| 213 =atha paramANuSvavayavakaraNAt pradezasya pradezenAyoga eva | sarvAtmanA tu sarvasya yoga: syAt | tasmAt saMyogalakSaNavattvamasti | pradezavattvaM tu nAstIti | atrocyate - | haitoryat pArimANDalyaM phale tannaiva vidyate | yoga: sarvAtmanA tasmAdaNUNAM nopapadyate ||13|| @048 =hetutvaM pArimANDalyamapradezatvaM ceti paramANudravyasya lakSaNam | yadi paramANu: sarvAtmanA paramANvantareNa yujyate na pradezena tadA hetu: | paramANuvRtti yat pArimANDalyaM tat phale dvyaNukAdAvapi prasajyate | tena sarveSAmavayavinAM paramANumAtratvAdatIndriyatvaM bhavati | na tu teSAM paramANumAtratvam | tena paramANUnAM sarvAtmanA yogo nopapadyate ||13|| saMyogazcANoraNvantareNa sarvAtmanA vA syAdekadezena vA | sarvAtmanA cedupacayAnupapatteraNumAtratvaprasaGgo dRSTaviparyayazca | SaTkena yugapad yogAt paramANo: SaD+aMzatA | teSAmapyekadezatve piNDa: syAdaNumAtraka: || 214 =api ca yadA paramANvantareNa sarvAtmanA na yogastadA- | @049 aNorekasya yat sthAnaM tadanyasyApi neSyate | tad dvayorhetuphalayo: saMsthAnaM neSyate samam ||14|| =tasmAdevaM paramANUnAM paramANvantareNa sarvAtmanA’saMyuktAnAmavayavinAM dravyANAM nAtIndriyatvam | akSobhyaJca pradezavattvaM paramANo: | pradezavattvAccAsya nAnAtvam | tasmAn na nitya iti sthitam ||14|| 215 =iha phaladravyArambhakAle doSa iSTa: | phalArambhapUrvAvasthAyAM tu paramANUnAM niravayavatvAd yathoktadoSaprAptyabhAva iti | tasyAmapyavasthAyAM pUrvAdipradezAMzo’yaM kArya: | tadA nUnam- | @050 yasya pUrva: pradezo’sti pUrvoM’zastasya vidyate | aNoryena pradezo’sti tenANurnANurucyate ||15|| =tasmAdasya pradezavattvena ghaTAdivat paramANutvaM na bhavatItyucyate aNoryena pradezo’sti tenANurnANurucyate ||15|| 216 =paramANuzcenniravayava: syAt tasya gatyabhAvena paramANvantareNa saMyogo na syAt | na ca syAdavayavidravyArambha eva | tathA hi | gamanakAle dehyartham - | @051 grahaNaM pUrvabhAgeNa pazcAdbhAgena varjanam | tad dvayaM naiva yasyAsti sag antA’pi na jAyate ||16|| = gamanAbhimukhadehyarthaM dezasya pUrva: pradeza: pIDyate pazcAddezasya pazcAtpradezazca tyajyate | tena ganturgantRtvamupaprekSyate | anaMzatvAd yasya paramANoragrimeNa pazcimena cAvayavena grahaNaM varjanaM ca nAsti san a gantA | tadabhAvAt kAryArambha eva na bhavatIti paramANuvastvastIti vaktuM na yujyate ||16|| = atrAha | yadi paramANorabhAvo nAyaM yogibhirupalabhyeta | upalabhyate tvayaM yogibhirdarzanena | tasmAt paramANurnitya: | ucyate- | 217 @052 Adirna vidyate yasya yasya madhyaM na vidyate | vidyate na ca yasyAnta: so’vyakta: kena dRzyate ||17|| =anavayavasya paramANornAgrAMzI: na ca pazcAdaMza: | tasmAdavyakta: | vyakta: spaSTo grAhyo dRzya ityartha: | sa na bhavatItyavyakta: | dRzyo na bhavati kenApi draSTuM na zakyate | yogibhirapyupalabdhumayamayogya: | tasmAt paramANurna nitya: ||17||{2 ##See MK with MV, XI. 2; Mandukyakarika, IV.31; Bhagavatapurana, XI. 28.2; Yogavasistha, III. 11. 13; Acarangasutra, I.44 (PTS p. 20); Nyayopadesa,14.} 218 @053 = atrAha | paramANavo nityA eva | sthUlAnAmudbhavasya bIjasvabhAvAnugamAt | yadi te na syurbIjamantareNa sthUlAnAmudbhavo bhavet | tathA hi | kuta: prathame kalpe sthUlAnAmudbhava: | pralayakAle hi sarvANyavayavidravyANi vizIryamANazarIrANi | na sthUlAnAM sambhava: | yadi tasyAmavasthAyAM sthUlavat paramANavo’pi na syustadA hetumantareNa sthUlAnAmudbhava: syAt | tasmAdavayavidravyasya hetubhUtA: paramANava: santyeva | te ca nityA: | sato’hetumattvAt | tadapi na yujyate | kuta:- | @054 naSTa: phalena yaddhetustena heturna zAzvata: | yasmiMzca vidyate hetu: phalaM tasminna vidyate ||18|| = paramANavazced hetureva syuraGkureNa bIjavat{1 ##According to Tib. lit. bijenankuravat.##} te dvyaNukAdibhiravayavidravyai- rvinazyeyu: | tasmAt tasmin phale sahAnavasthAnAt paramANavo bIjavan na nityA: |^ yadaivaM hetutvaM na sambhavati tadA paramANUnAM nityatvaparIkSA nirartheti kiM [tai:] prayojanam | tasmAt paramANavo na nityA: ||18|| 219 = ito’pi paramANavo na nityA: | kuta:- | @055 saMzleSI zAzvato bhAvo na kasminnapi dRzyate | zAzvatatvamaNostena jAtu buddhairna varNyate ||19|| = iha paramANau paramANvantaraM sarvAtmanA na vartata iti paramANo: saMzleSitve saMzleSiNAM ghaTAnAmiva nityatvamapi na yujyate | tasmAt paramANorna nityatvam | yena na nityatvaM zAzvatatvamaNostena jAtu buddhairna varNyate ||^ tasmAd vaizeSikANAmiva saugatAnAM darzane paramANudravyamiti nAsti | tasmAt tathAgatairapi paramANornityatvapratipAdanaM na kRtam | svayameva tathA’darzanAt |^ @056 evaM tasyotpattisthitinirodhA: krameNa yaugapadyena ca na bhavantIti na vartante | utpattyAdivirahe ca sattvamapi na yujyate | tasmAllaukikA bhAvA lokottaraparidarzanavicArApraviSTA loke yathA bhavanti tathAbhyupagantavyA: | yathA vijJAnaM laukikaM tathA paramANurapIti nyAyA- vatAre’pi paramANu: prakAzayituM na zakyate | tajJA bhUnasya lokAgamavirodhena viruddhatvAt | evaM niSiddha: paramANuvAda: ||^19|| 220 = [atra] kecit | buddhai: paramANUnAM nityatvaM noktam | idaM satyameva | yasya tu nityatvamuktaM tannityameva | yathA bhagavatA-asti bhikSavastadajAtama- bhUtamasaMskRtam{1 ##See Udana, VIII. 3 : atthi bhikkhave ajatam abhutam asamkhatam.}-ityukte’saMskRtadharmA nityA ityapyuktam |^ tasmAn nirvANaM nAma tannityam | na ced du:khasatyasya samudayasatyasya ca pravRttikSepe tRtIyAryasatyasya zAsanamapi na bhavatIti bhavatyupadeza: | tasmAt tadasti |{2 ##The main point is that there is nothing nitya `permanent.’ To estblish this truth para- manus which are regarded as eternal are refuted. Here the opponent says that when one admits nirvana which must be eternal one cannot hold that there is nothing eternal. The author gives his reply in the following karika.} atrocyate-| @057 upAyAd bandhanAd bandhyAdanyo mokSo bhaved yadi | na tasmAjjAyate kiJcin mokSa: sa iti nocyate ||20|| @058 English matter @059 =tatra bandhanaM samudayasatyam | bandhyasyAsvatantrIkaraNena bandhanaM bhavatIti | bandhyaM du:khasatyam | klezasya paratantratvAt | tannivartaka upAyo mArgasatyam | klezanivartakatvAt | bandhanaM bandhyaM ca vinA bandhanakAryaM na sambhAvyata iti bandhyabandhanayorastitvaM tadastitvasya hetu: | tathA nivartyaM nivartakaM ca vinA nivRttirna bhavati | tatsattvAn nivartyanivartakayo: sattvam | tatra nivartya: saGkleza: | nivartako mArga: | tamasi dIpavat | yathA satyatrayamidaM saGklezatannivartakamArgAnumita(?) sattvamasti tathA klezakSayalakSaNo mokSo nAsti | yatastasmAt kiJcinmAtramapi na jAyate | bandhamokSayorapyavayavasva- bhAvAnupagatatvAt | syAccedasya kutracidupayogastadA tena phalenAnumita(?)- masya sattvaM syAt | na cedamevamasti | tasmAnnAsya sattvam | atha mokSo muktiriti manyate | tathApyeSa muktibhUtatvena nArthAntaraM bhavati | evamasati tasminnaiva tena sambandha: | na ca kiJcit kriyate | tasmAdayaM mokSo vaktuM na yujyate | tena mokSa: sa iti nocyate ||^ tasmAjjAtiklezayoranudbhavastatkRta iti naitat parIkSituM yuktam | hetupratyayasAmagryudbhavAnAM bhAvAnAmabhAvAd bIjAsthito’GkurAdivat kadApi jAtirna bhavati | tasmAt tadarthamarthAntaraparIkSAdharmo na zreyAn | tRtIyasatya{2 ##Referring to duhkhanirodha.}vAcyatvamapi na viruddham | jAtiklezayo: punaranudbhavamAtrasya tRtIyazabdavAcyatvAt | na cAbhAvabhUtasya saMkhyayA na partisaGghAnaM bhavati | uktaM hi bhagavatA-paJcemAni bhikSavo nAmamAtraM pratijJAmAtraM vyavahAramAtraM @060 saMvRtimAtram | tadyathAtIto’dhvAnAgato’dhvAkAzo nirvANaM pudgalazcetyAdi{1 ##This passage is quoted by Gunaratna in his commentary on the Saddarsanasa- muccaya, Bib. Ind., 1905, pp. 46-47 reading samjna- for nama-, katamani pannca for tad yatha, and sahetuko viaasah for nirvanm.##} ||20|| {2 ##In explaining the karika in his note Tucci has quoted the following sloka from the LA, III. 70, p. 186 :##} bandhya bandhananairmukta upayais ca vivarjitah | tirthya moksam vikalpenti na ca mokso hi vidyate || See MK with MV, XVI, 4-8,##} 221 skandhA: santi na nirvANe pudgalasya na sambhava: | yatra dRSTaM na nirvANaM nirvANaM tatra kiM bhavet ||21|| @061 = anyacca | uktamevaM bhagavatA-yaddu:khaM niravazeSamidaM prahINam | kSayo virAgo{2 ##Cf. Suttanipata, 225; khayam viragam.##} nirodha upazamo’stadu:khamayuktAnyasandhikaM{3 ##Sandhi`joint,’ cf. tisandhi of bhavacakka, Sammohavinodini, pp. 190-191.##} nirupAdAnamidaM zAntaM praNItamiti |{4 Samyutta nikaya, I. 136: santo panito.} evaM-sarvaskandhaprahANaM bhavakSayo virAgo nirodho nirvANamiti |{5 ##Op. cit. I. 136.##} asmAdAgamAt sarvathA nirvANe skandhA na bhavanti | @062 na ca sambhavati pudgala: | yadi nirvANe skandhA: syu: pudgalo’pi syAt | tadA teSAM sattvAn nirvANopalambhe sUtravirodho nirvANaM ca saMsArAnatItaM syAt | tasmAt tasmin nirvANe nirvANabhUtaM kiJcidapi nopalabhyate | tasmAd yatra dRSTaM na nirvANaM nirvANaM tatra kiM bhavet | nirvANaM hi nirvRti: | tacca bhAvarUpatvAdAdhArAyattam | AdhArazcAsya nirvANabhUta: | sa ca skandhA vA pudgalo vA | tadabhAve cAdhArAbhAva: | tatpakSe nirvANaM kiM bhavet | ekarUpeNa ca nirvANapadArthasya satyatvavAdinA parikalpyamAnaM nirvANamAdhArabhUtamAdheyabhUtaM vA parikalpyate | tatra tAvadAdhArabhUtaM na yuktam | tathA hi skandhA santi na nirvANe pudgalasya na sambhava: | tayorabhAvena yatra nirvANaM jAyate na tu kiJcidupalabhyate kiM tatra nirvANaM bhavet | tathA ca nirvANaM tAvannAdhArabhUtaM sambhavati | yatra punarAdheyabhUtaM tatrApi sa eva doSa: | yata: skandhA: santi na nirvANe pudgalasya na sambhava: | yatra dRSTaM na nirvANaM nirvANaM tatra kiM bhavet || nirAdhArasyAdheyasyAbhAvAn nirvANaM kiM bhavet | asati ca na jJAyate nityatvamiti na santi nityA bhAvA: ||21|| 222 = sAGkhyA hi guNapuruSabhedajJAnAn mahadAdipravRttiviparItakrameNa vikRtisamUhAnAM sarvathA zAntyA mokSAvasthAyAM puruSasya jJAnAvasthAnAdAtmano muktiryathoktadoSaprahANena ca mokSo bhavatIti kalpayanti | teSAM tatrApi- | @063 jJAnena mokSakAle syAd bhavahInasya ko guNa: | sattve’jJAnasya ca vyaktaM syAt sattvaM nAstitAsamam ||22|| @064 = jJAnena mokSakAle syAd bhavahInasya ko guNa: | muktabhUtasya puruSasya mokSAvasthAyAM jJAnAstitvaM kalpayituM na yuktam | teSAM hi darzane puruSo buddhyAdhyavasAyArthaM jAnAti | jJAna{1 ##Lit. jnanasattvam api.##}mapyagneruSNatvavat tatsvarUpamityabhISTam | tadapi yathopadarzitaviSayaparicchedasvabhAvakam | prakRtirhi viSayasambhogakAmAj jJAt puruSAdabhedena pratIte: krameNendriyasamUhodbhave puruSasya viSayopasambhogaheturbhavati | yadA viSayopasambhogakAma: puruSasya nivartate tadA bhavo nivartate | bhava iSTe(?) tasya bhavahInasya jJAnasadbhAvena na kazcidapi guNa: | tena tadA na ko’pyartha: samyaganubhUyate | hetuphalAtmakasya vikArasamUhasya sarvata: prazAntatvAt | tasmAn na muktAsyAtmano mokSajJAnaM yujyate | atha tadA puruSasya jJAnaM nAstIti jJAyate | evamapi sattve’jJAnasya ca vyaktaM syAt sattvaM nAstitAsamam | itIdaM kiM na syAt | jJAnabhAvAdabhinnasvabhAvasya puruSasya jJAnanAstitve’- jJAnasya yat sattvaM{2 ##Tib. gives satyam (bden pa). It seems that the mistake is due either to the wrong reading satyam for sattvam in the Skt. MS. used by the Tib. translator, or to his misreading the word.##} kalpyate tad vyaktataraM vandhyAputrAdivannAsti ||22|| 223 = atha mokSAvasthAyAM jJAnAstitvazaktisattvAdAtmA vidyata iti manyate | idamapyasAram | kuta:- | @065 AtmA yadi bhaven mokSe jJAnabIjasya sambhava: | tadabhAvo yadi bhavabhAvanApi na vidyate ||23|| = yadi muktyavasthAyAmAtmA pratyetuM zakyeta tadAtmana: sattvena tadAzrita- jJAnasattvena ca zaktirbhavet | sA ca jJAnAstitvasvarUpeti tadabhAve na bhavatIti nirAzrayA zaktirna sambhavati ||^ yadAzrayAbhAvena te{1 ##jnanastitva and tacchakti.##} sarvathA na vidyete tadA tadabhAvo yadi bhavabhAvanApi na vidyate ||23|| 224 aGkurAdizaktyAzraye bIje dagdhabhUte’GkurAdisantAnApravRttivadAtmano’pi santAnamAtrasya sarvathApravRttyA mokSo yukta: | yasmAdetadevaM tasmAt- | @066 nRSu du:khAd vimukteSu nUnamanyanna vidyate | zreyAnAtmakSayastasmAtsarvathApIti kathyate ||24|| = du:khAnmuktasya du:khaM nodbhavati | du:khAni cotpAdanirodhadharmakasya saMskAra- karmaNA klezena cotpAdyante | tAni ca pratItya pudgalo badhyate | sa cAtmA | du:khe @067 ca niruddhe tena saha siddhisukhakopAdAturAtmana: sarvathA pazcAdabhUtAtmakatvena ya: kSaya: sa eva zreyAniti nAsti mukta AtmA | sa tAvadakAraNatvena na svayaM vidyate | vandhyAputravat | tasya svarUpasadbhAve ca nityatvenAvikArAd bandhamokSobhayavizeSAbhAvena pUrva{1 ##See p. 66, note 1.##}miva saMsAranivRttirna syAt | vizeSAbhyupagame ca{2 ##Tib khyad par khas len na yan; HPS ^gamena.##} vikArasadbhAvAdanitya: syAt | anityasya{3 ##For anityasya Tib. tatah (dehi phyir).##} ca sakAraNatvaM syAt | tatazca du:kha- santAna: sadRza eva syAt svavAdatyAgazca |{4 ##Tib. ran gi rtsod pa btan bar hgyur ro || After syat HPS: evam ca sati avabhavatyagah syat.##} tasmAnna yuktamasyAtmAnamabhyupetum | abhyupetyApi hi yatparaM prati pratipAdanAsAmarthyAduktadoSAcca parityAjyaM kiM tenAbhyupagatena prayojanamiti tyajyatAmAtmavAda: ||24|| 225 yadyevaM muktAvasthAyAM muktAtmano’pyasadbhAva: saMskArANAM cApuna- rutpattyA sarvathA{5 ##Tib. atyantam (gtan.)##} parikSayarUpaM paramArthasaMjJakaM nirvANaM varNyate tadalametenedRzena paramArthenArthitenetyata AtmakAmasya{6 ##Tib. atmasreyaskama- (bdag legs su hdod pa).##}-| varaM laukikamevedaM paramArtho na sarvathA | laukike vidyate kiJcitparamArthe na vidyate ||25|| || {7 ##CSV throughout ad. bodhisttva-(byan chub sems dpahi.)}yogAcAre catu:zatake nityArthapratiSedhabhAvanA{8 ##CSV in Tib. ad. samapatti (tin ne hdzin); HPS nityarthapratisedho nama navamam.##}sandarzanaM navamaM prakaraNam ||9|| naiva hyAtma{9 ##Tib. ad. sreyas (legs).##}kAmo locanAmayasampAtAzaGkayAkSNorutpATana- manutiSThati karoti tvAmayopaghAtameva | tathA saMsAradu:khodvignasya du:khatyAga @068 eva jyAyAn na tu sarvAbhAva: | sarvAbhAve hi sati sarvasya sukhasyApyucchittyA na kiJcidanenAtmana upakRtaM bhavati | tatazca varaM laukikamevedam | laukike hi{1 ##Tib. ad. asmin (lit. tasmin, der).##} tvayA kiJcidaGgIkriyate yat pratItyasamutpannamupadAya ca prajJaptam |{2 ##After yat Tib. caksurady ankuradi va pratityaropitam ghatapatagrha..vana- senaramayananaukadi (mig la sogs pa dan | myu gu la sogs paham brten nas btags pa bum pa dan | snam bu dan | ra sde (?) dan | khyim dan | ngas dan | dmag dan | kun dgah ba dan | bz’on pa dan | gru la sogs pa rnams so ||) omitting pratitya^ prajnaptam.##} kiJcinnAGgIkriyate yat tIrthikairabhUtamAropitaM sasvAbhAvyaM ca bhAvAnAm | athavA yadadatta{3 ##After yat Tib. ad. kusalakusaladi (dge ba dan mi dge ba la sogs pahi). For adatta Tib. anuddhrta (ma phyun ba).##} phalamatItaM karma {4 ##Tib. subha-(bde bahi) for tat.##}tatphalaJcA{5 ##Tib. va(ham) for ca.##}nAgataM pratyutpannAzca saMskArA ityetat tava laukike{6 ##Tib. hiig rten pa la; HPS laukikena.##}’sti | tadavaziSTaM nAstIti barametalaukikaM yatra na sarvAbhAva: | paramArthastu{7 ##HPS. ad. sarvatha.##} na zreyAn sarvathApyAtmano{8 ##Tib. does not support api before and after atmano.##}’pyasadbhAvAt ||25|| @069 AtmapratiSedhabhAvanAsandarzanam 226 atrAha | yadyAtmA nAma kazcit svarUpata: syAttasya nirvANe sarvathocchedadarzanAn nAsmya{1 ##HPS nasty aham.##}haM na bhaviSyAmi na me’sti na bhaviSyati | iti parizaGkitasya syAdevaM varaM laukikamevedaM paramArtho na sarvathA | laukike vidyate kiJcitparamArthe na vidyate || na cAtmA nAma kazcitsvarUpata: sambhavati | yadi hi syAt sa niyataM strItvena vA syAt puruSatvena vA napuMsakatvena vA | tato’nyasya kalpanAntarasyA- bhAvAt | dvividhaM hyAtmAnaM varNayanti tIrthikA yadutAntarAtmAnaM bahirAtmAnaM ca | tatrAntarAtmA nAma ya: zarIrAgArAnta{2 ##Tib. om. antar-.##}rvyavasthita: zarIre{3 ##Tib. tadindriya^ (dehi dban pohi).##}ndriyasaGghAta{4 ##HPS ^tasya tatra.##}statra tatra pravartayitAntarvyApArapuruSo jagadahaGkAranibandhana: kuzalAdikarmaphalopabhoktA{5 ##Tib. kusalakusalananagamopadistakarmaphalabhokta (dge ba dan mi dge ba dan lun du ma bstan pahi las kyi hbras buhi za ba po).##} pratitantramanekavikalpabhedabhinna: | bahirAtmA tu dehendriyasaGghAtarUpo’ntarAtmana upakArI{6 ##Tib. phan hdogs paho; HPS apakariva.##} | tatra yastAvadaya{7 ##Tib om. ayam.##}mantarAtmA sa yadi strItvena pari{8 ##Tib. om. pari.##}kalpyeta tadA tasyAjahadrUpatvAjjanmAntaraparivarte{9 ##Tib. tshe gz’an du rjes (=ayurantaranu-); the reading is incomplete.##}’pi liGgAntarApratipattyA nityameva strItvaM syAt | na caivaM bhavati{10 ##Tib. ma yin te; HPS drsyate.##} | vyatyayopalabdhe: strItvAdInAmAtmaguNatvAbhAvAcca |^ {11 ##After this there is a long gap in HPS.##} evaM strItve napuMsakatve ca vAcyam | tadevam- | @070 antarAtmA yadA na strI na pumAnna napuMsakam | tadA kevalamajJAnAd bhAvaste’haM pumAniti ||1|| pumAnityupalakSaNatvAdahaM strI napuMsakamiti sarvaMmevAjJAnAd bhavati | vicAryamANasya vastusattvasya tathAsiddhatvAdajJAnaM muktvA nAnyattathApari- kalpakAraNaM{1 ##Tib. tathaparikalpanad apratitikaranam (de ltar yons su brtags (X btags) pa las^ ma rtogs pahi rgyu).##} yuktam | rajjusvarUpAparijJAne sarpAdhyAropavadityabhiprAya:{2 ##Tib. ad. here something more.##} ||1|| 227 evaM tAvadantarAtmano ya: strItvAdiparikalpo nAsau vastvanu- vidhAyIti sthitam | atha manyase bahirAtmano liGgAnyetAni strIpuMnapuMsakatvAni tatsambandhAdantarAtmanyapi pari{3 ##Tib. om. pari-.##}kalpyanta iti | {4 ##For this Tib. naivam (hdi ni de ltar ma yin no).##}syAdetadevaM yadi bahirAtmano- ‘pyetAni yujyante |{4 ##For this Tib. naivam (hdi ni de ltar ma yin no).##} kathaM kRtvA | ihAkAzasya tAvanmahAbhUtatvAyogAccatvArtheva mahAbhUtAni | yasyApi{5 ##Tib. ad. darsane (ltar na).##} paJca mahAbhUtAni tasyApyAkAzasya zarIrArambhakatvA- yogAccatvAryeva mahAbhUtAni kAraNabhAvaM pratipadyante | teSu ca strIpuMnapuMsaka- tvAni svarUpato na vidyante | yadi syustadA tatsvabhAvAnurodhAt sarvadehAnAM niyataliGgatA syAt | kalalAdapi ca liGgopalabdhi: syAnna caitadastItyata:- | yadA sarveSu bhUteSu nAsti strIpuMnapuMsakam | tadA kiM nAma tAnyeva prApya strIpuMnapuMsakam ||2|| kiM nAmAtra kAraNaM yat svarUpato liGgarahitAni mahAbhUtAni @071 prApya strIpuMnapuMsakAni dehAnAM sambhaviSyanti | tadevaM bahirAtmano’pi strIpuM- napuMsakatvAnAmayogAt kevalamajJAnAt{1 ##Tib. ma ses pa las; HPS marks here a lacuna.##} tavAyamabhiprAya: pumAnahaM khyahaM{2 ##Tib. bdag; HPS om. aham.##} napuMsakamahamiti^ ||2|| 228 itazcAtmA svarUpato nAsti | {3 ##Tib. ad tatha hi. (de ltar ni)##}yadi hyAtmA svarUpata: syAt sa yathaikasyAhaGkArasyAlambanaM tathA sarveSAmapyahaGkArasyAlambanaM syAt {4 ##Tib. hgyur; HPS om. it.##} | na hi loke’gnerauSNyaM svabhAva: kasyacida{5 ##Tib. ad. agneh (me).##}nauSNyaM bhavati | evamAtmA yadi svarUpata: syAt sarveSAmAtmeti syAdahaGkAraviSayazca | na caitadevam tathA hi- | yastavAtmA mamAnAtmA tenAtmA niyamAnna sa: | nanvanityeSu bhAveSu{6 ##HPS abhavesu.##} kalpanA nAma jAyate ||3|| yo hi tavAtmA tvadahaGkAraviSaya AtmasnehaviSayazca sa eva mamAnAtmA bhavatyasmadahaGkArAviSayatvAdAtmasnehAviSayatvAcca | yata etadevaM tena niyamAn na sa: | yazca niyamAdAtmA na bhavati sa svabhAvato nAstIti tyajyatAmasadartha AtmAdhyAropa: | yadyAtmA nAsti kva tAvimAvahaGkArAtmasnehA- vityAha nanvanityeSu bhAveSu kalpanA nAma jAyate | yathopavarNitena nyAyena svarUpasiddhasya skandhavyatiriktasyAtmana: sarvathA- bhAvAn{7 ##Tib. anupalambhat (ma dmigs pahi phyir) for abhavat.##} nanvanityeSu rUpavedanAsaMjJAsaMskAravijJAnAkhyeSu bhAveSvAtmeti kalpanA abhUtA{8 ##HPS svabhutartha^.##}rthAropaNaM kriyata AtmA sattvo jIvo janturiti |{9 ##For nanv anityesu^ jantur iti Tib. reads: anityesu bhavesu rupadisamjnakesu nihsvabha- vesv atmeti sattva iti jiva iti jantur iti manuja iti karaka iti vedaka ityady aham iti vipari- takalpana kriyate (dnos mi rtag pa gzugs la sogs pahi min can ran bz’in med pa rnams la bdag dan | sems can dan | srog dan | skye ba po dan | sed las skyes dan | byed pa po dan | tshor ba pa z’es bya ba la sogs pa bdag go snam du log par rtog par byed do ||).##} yathA{10 ##Tib. ji ltar; HPS yada.##} @072 hIndhanamupAdAyAgnirevaM skandhAnupAdAyAtmA prajJapyate{1 ##Tib. hdogs=badhyate.##} | sa ca skandhebhya- stattvAnyatvena paJcadhA ca nirupyamANa: svabhAvato nAstItyupAdAya prajJaptyA parikalpyat ityanityeSu saMskAre{2 ##Tib. hdu byed; HPS samsaresu.##}SvAtma parikalpanA bhavatIti sthitam ||3|| 229 atrAha{3 ##Tib. om. aha.##} | astyevAtmA svabhAvata: | pravRttinivRttikAraNatvAt | yadyAtmA na syAt ka: zubhamazubhaM vA{4 ##Tib. ad. acala or dhruvaka (mi gyo ba).##} karma kRtvA tatphalaM saMvedayeta | sa hi zubhamazubhaM vA{4 ##Tib. ad. acala or dhruvaka (mi gyo ba).##} karma kRtvA jAtigatiyonyAdibhedabhinne traidhAtuke karmAnurUpaM janma- prabandhamanantaM{5 ##Tib. simply mthah yas; HPS anantaprabhedam.##} sukhadu:khadu:khaphalopabhoganibandhanamAsAdayati | sa hyabhisaMskartA ca pratyanubhavitA ca | sa hanyate cAdharmeNa spRzyate mucyate ca |{6 ##For adharmena^ sprsyate Tib. badhyate sprsyate badhyate (gnod pa dan reg pa dan bcin ba).##} tasmAdasti svarUpata Atmeti | kiM punarayamAtmA{7 ##Tib. om. ayam atma and reads idanim (hdi tshe).##} janmAntaraparivarteSu{8 ##Tib. simply janmantaresu (rabs gz’an du).##} dehabhedavikAramanurudhyate’tha @073 na | yadi tAvan{1 ##Tib. om. it.##} nAnurudhyate tadA kimanenAkiJcitkareNAtmaparikalpanena |{2 ##After atma-(badg tu) Tib. btags for brtags. In Tib. pari- of parikalpanena is omitted.##} athAnurudhyate | tadA niyataM tava-| dehavadvikRtiM yAti pumAJjanmani janmani | dehAttavAnyatA tasya nityatA ca na yujyate ||4|| nAsau dehAdanyo dehavikArAnuvidhAyitvAd dehaikadezavat | nApi nityo dehAdananyatvAt | tasmAdayukta{3 ##Tib. dehi phyir. Before ayukta HPS dehas tv atmavd iti.##} AtmAdhyAropa:{4 ##In X read sgro btags for sgro hdags.##} ||4|| 230 = atrAha | yadyAtmA na svarUpeNa siddhastadA dehasya ceSTAsaGkocanaprasAraNA- dInAM ka: pravartayitA | na hyacAlako rathazcalati | tasmAdavazyameva rathacAlaka- devadattavaddehaceSTAhetu: kazcidanta:karaNa{6 ##For-karana-one may also read vyapara-.##}puruSo’bhyupetavya: | idamapi na yuktamiti pratipAdayannAha- | @074 bhAvasya nAsprarzavata: preraNA nAma jAyate | tasmAddehasya ceSTAyA: kartA jovo na jAyate ||5|| = ratho hi kenacidasparzavatA padArthena prerayituM na zakyate | sparzavato hi sA preraNA | bhavadbhi: parIkSita AtmApi na sparzavAn kAlavaddehAbhAvAt | kasyApyasparzavatA kenacitpadArthena sparzo na bhavati |{1 ##See karika 333.##} yadaitadevaM tadA kuto dehaceSTAhetutvenAsya sadbhAvAnumAnamasparzavato’smAdbhAvAt preraNA ca |... anyaccAya- mAtmA pradezAbhAvAnna sparzavAn | yo’pradezo na tasya saMyoga: | saMyogavirahi- tasya ca preraNA na bhavatIti na kriyAvattvena tatsadbhAvo’bhyupagantuM yujyate ||^5|| 231 @075 = api ca | yadyayamAtmA nitya: syAttasyAparirakSaNIyatvAdahiMsAtmaka- dharmopadezo na syAdAkAzavat | asisAdhArAgniviSAzanipAtAdibhirasya romApi kampayituM na zakyate | tasmAdevocyate- | ahiMsA nitya AtmA ca ko heturiha manyate | sarvathA ghuNato vajjo rakSaNIyo na jAyate ||6|| @076 =anapakArAzaGkasya vajrasya ghuNAtparirakSaNaM nArabhyate | tathAtmA nityazcedahiMsAtmako dharmo na yujyate | vidyata eva cAyamahiMsAtmako dharma: | tasmAdAtmA vA nityo nAbhyupagantavya: kAraNAntaraM vA vaktavyam | tacca nocyata iti na tadyuktam ||6|| 232 = atrAha | nitya evAtmA jAtismaraNasadbhAvAt | utpanneSu saMskAre- SvanantarabhaGgazIleSu jAtyantarasmaraNaM na yujyate | janmAntarasaMskArA hi yatrotpannA: [tatra] eva nazyanti | ihAnya utpadyante | tasmAdAtmAtIte kAla evamevamabhUditi smRtirna yujyate | syAccedAtmA nityastadaiva jAtyantaracAritvenAnusmatiryujyate | asyApyanaikAntikatvamudbhAvayannAha- | @077 jAtismaraNasadbhAvAdAtmA te yadi zAzvata: | kSataM pUrvakRtaM dRSTvA tavAtmA kimazAzvata: ||7|| jAtismaraNasadbhAvAdAtmA te yadi zAzvata: | kSataM pUrvakRtaM dRSTvA kAyaste kimazAzvata: ||7|| = iha jAtyantareSu zUlAdyAghAtodbhUtAni kSatAni bhavanti | tathopa- lakSitakAyA: kecidadvinazyanti | tathAbhilakSitakAyAzcaiva jAyante | janmAnusmaraNaM ca yathAnubhavaM kAle jAtyantarajAtAvasAnaprakAzatatparamupalabhyate | tasmAjjAti- smaraNasadbhAvakRtAtmanityatvaparikalpanAvatteSAM kAyanityatvaM kalpayitavyaM cedevamapIdaM na bhavatIti na tadbhavati |^ tasmAjjAtismaraNasadbhAvAdetasmAdAtmA nityo na yujyate kAyasyApi nityatvaprasaGgAt ||7|| @078 233 = api ca | kathamayamAtmA janma smaratIti kalpyate | yadi svabhAvA- deveti | na tad yujyate | tasyAkalpakasvabhAvatvAt | atha sacittatvAditi kalpyate | tadapi na yujyate | svabhAvatyAgaprasaGgAt | tadeva pratipAdaya- nnAha-| Atmanazcetsacittasya jJAtRtvaM jAyate tata: | sacittasya na cittaM syApturuSo na ca zAzvata: ||8|| @079 = yadi buddhyAdaya Atmano guNAstadyogenAtmA guNAnurUpaM pravartate | bhAvA api prakRtiM na tyajanti | te cedarthAntarasambandhAt kriyAvizeSavantastadA teSAM vizeSasya pUrvamabhAvena vikAratvam | vikAravatAM ca svarUpaM nAstIti nAsti tavAtmana: svarUpam | citrAdivad vikAravattvAt | anyacca | yathA cittavattvenAtmA cittavAMstathAcittAtmakattvena cittavAnapi kimacittavAnna syAt | tasmAdiha na kevalaM jAtismaraNamevAyuktamakSayasya sacittatvamapi na yuktamiti nityatvamapi na bhavatIti nAstvAtmano nityatvam ||8|| 234 =anyacca | yathAyamAtmA sattvavattvena cetayati tathA sukhadu:khAdimattvena pUrvasvarUpavinAzAt taM taM vizeSaM prApsyati | tasmAdayamanitya eva jAyata iti pratipAdayannAha- | @080 jIva: sukhAdimAnnAnA dRzyate yatsukhAdivat | tasmAtsukhAdivattasya nityatyApi na yujyate ||9|| = yadi sukhadu:khAvasthAsvasya na kazcidapi vizeSa: syAnna syA- ttAsAmanyonyaM bheda: | tatazcaiSAmAtmaguNAnAM bhedo na syAt | ato’vazyamanenA- tmanA vividhaM sukhAdyanuvidhAtavyam | tadanuvidhAne ca sukhAdivadevAsya nityatvaM na yuktam ||^9|| 235 = api cAnya Ahu: | yasya darzane puruSo na sacittastasyeha doSa: | asmAkaM tu darzane puruSazcaitanyasvarUpa iti nAniSTaM bhavatIti | teSAM matamapyayuktamityudbhAvayannAha- | karaNaM jAyate mithyA caitanyaM zAzvataM yadi | @081 zAzvatazcedbhavedagnirindhanaM syAnnirarthakam ||10|| = iha yadA karaNabhUtAnAM cakSurAdInAM pravRttayo rUpAdyartheSu patanti tadA rUpAdibuddhayo rUpAdiprakAreNAnupariNamamAnA upajAyante | taM ca buddhivyavasAya- kRtamarthaM puruSazcetayate | caitanyaM ca viSayakalpanAsvarUpam | sa ca puruSastasmAda- bhinnasvarUpo nityazca | sarvadA sannidhAnAt | puruSasvarUpAdabhedenAvasthite- zcaitanyaM ca sarvadA sannihitam | tasmAdasya cakSurAdikaraNaM niSprayojanatvA- nnirarthakam |^ yasya darzana indhanasyAbhAve’gnirna bhavati bhAve ca bhavati tasya darzana indhananyAyo yukta: | yasya tu darzane’gnirnitya ityabhyupaga{1 ##The following portion (^mas tasya ^laksyate) is found in the fragments. HPS, p. 488.##}mastasya{2 ##Tib. om. tasya adding tatha sati (de lta na).##}niSprayojana- mevendhanopArjanam | tadvadetat | tatazcAsya mahadAdervikAragrAmasya viphalaiva pravRttiriti vyartha evAsya zAstre prakriyApraNayanazramo lakSyate ||10|| 236 atha syAccaitanyazaktirUpa: puruSa: | tasya cakSurAdikaraNavyApAra- @082 nibandhanabuddhyabhivyaktezcaitanyavRttya{1 ##According to Tib. the compound here is with-vritya(hjug pas) and not-vrtteh.##}bhivyakti:{2 ##HPS ^vyakteh.##} | upabhoktA hi puruSa: | sa viSayopabhuktikriyAbhinirvRttyA{3 ##Tib. mnon par grub pas; HPS ^nivrtya.##} viSayaM cetayate | sA hyasya viSayopabhuktizcaitanya- vRttyAtmikA kriyA | sA ca na vinA cakSurAdinA karaNagrAmeNa bhavatIti kuto’sya vikAragrAmasya vRthAtvamiti | ucyate | yadi caitanyaM{4 ##Tib. ses pa yod pa; HPS om. it.##} caitanyavRttisvarUpaM {5 ##Tib. de yan bya bahi ran bz’in can yin na; HPS om. sa^ tmika.##}sA ca kriyAtmikA tadAsya kriyAyA{6 ##Tib. bya bahi; HPS kriyaya.##} dharmAnatikrameNa bhavitavyam | kazca kriyANAM dharma: | dravyAzrayatvaM calatvaM ca | tathA hi-| A vinAzAccalaM nAma dravyaM nAsti kriyA yathA | puruSo’sti na caitanyamiti tena na yujyate ||11|| dravyavyApArarUpA hi kriyA | sA codayAtprabhRtyA vinAzAccalA | tathA hi | vRkSAdaya: pavanAbhyu{7 ##Tib. om.-abhi.##}panipAtamantareNA{8 ##Tib. mi rtsom; HPS ^ntarena narabdha^.##}nArabdhakriyA udayAt prabhRtyA vinAzAt{9 ##Tib. skyes nas hjig pahi bar ni; HPS om. udayat^ ^sat.##} tiSThantyavicalA: | kampanakriyA tveSAM{10 ##Tib. hdi rnams kyi; HPS esa.##} pavanAdipratyayasampAtAdupa- jAyamAnA AvinAzaM{11 ##In X we should read hjig bar du for ma z’ig bar du.##} calatAM nAtivartate | yasmAdetadevaM puruSo’sti na caitanyamiti tena na yujyate || yathA vRkSAdayazcalanakriyAprArambhAt prAgavasthAyAM vRkSAdyAtmanA dravyarUpeNo- palabhyante naivaM puruSa: | sa hi caitanyarUpamAtratvAnna tadvyatirikta: | dravyarUpa- tvAbhAvAcca{12 ##For sa hi^ dravyarupa tvabhavac ca Tib. Sa hi caitanyarupamatratvat tadvyati- riktadravyarupatvabhavac ca (de ni ses pa yod pa nid kyan ran bz’im yin pahi phyir dan | de last ha dad pahi rdzas kyi ran bz’in med pahi phyir).##} caitanyarahitenApyAtmanAstIti na zakyate kalpayitum | tatazca puruSo @083 vidyate{1 ##Tib yod; HPS samvidyate.##} na caitanyamiti na yujyate | yacca{2 ##Tib gan yan; HPS yac caitanya^.##}caitanyazaktisadbhAvAt{3 ##Tib. ad. tada (dehi tshe).##} puruSasyAstitvaM kalpyate{4 ##Tib. rtog pa; HPS kalpyeta.##} tadapyayuktam | nirAdhArAyA: zakterasadbhAvAt ||11|| 237 api cAyaM puruSo yadi caitanyavyakte: pUrvaM{5 ##Tib. jnanasyasya purvam (ses pa hdihi sna rol na).##} caitanyazaktirUpa: syAt tadA-| cetanAdhAturanyatra dRzyate’nyatra cetanA | dravatvamiva lohasya vikRtiM yAtyata: pumAn ||12|| caitanyasya dvairUpyakalpanAyAmanyatra pRthaktvena cetanAyAzcetanAdhAtu- zcetanAbIjaM cetanAzaktirdRzyate tvayA cetanAzaktezcAnyatra pRthak cetanA | tasmA{6 ##Tib. ses pa yod pa mthon ste | dehi phyir; HPS om. cetana | tasmat.##}- zcetanAdhAtozcetanA pravartamAnA cetanA{7 ##Tib. om. cetana.##} dhAtusamAnadezA pravartate | dRSTAntamAha | dravatvamiva lohasyeti | iha{8 ##Tib hdir; HPS om. it.##} yathA lohaM dravatvamApadyamAnaM lohadezAbhinnadezaM bhavati tadvat | bIjAGkurayorhyAvirbhAvatirobhAvadarzanAnna samAnadezatA | na ca puruSasyAvirbhAvatirobhAvAviti samAnadezatva{9 ##HPS -desam asti.##}masti | ata evAcAryo{10 ##Tib. om. acaryah.##} dravatvamiva lohasyeti{11 lcags kyiz’u nid bz’in z’es; HPS om. drava^ syeti.##} lohasya dravatAdRSTAntamAha | na ca caitanyazaktirUpAt pRthak puruSo{12 ##Tib. purusasaktir vyaktasti (akyes buhi nus pa gsal bar yod pa).##}’sti vyakta: | tato’nanyatvAt | tadayaM zaktirUpApanno vyaktirUpatA- mApadyamAno dravatvamiva lohasya vikRtiM yAtyata: pumAn || vikriyamANatvAcca lohavadeva nAsyAtmano nityatvamiti siddham ||12|| @084 238 anye punarAhu: | na hyasmAkaM caitanyarUpa: pumAn | kiM tarhi- | caitanyaM ca manomAtre mahAMzcAkAzavatpumAn | acaitanyaM tatastasya svarUpamiva dRzyate ||13|| AtmA hi pratizarIre sarvaprANabhRtAmAkAzavad vibhu: | tasya ca manomAtrasaMyuktA cetanA na sarvavyApinI | manazcAtmana: paramANumAtradeza- saMyuktam | tena manasA saMyujya puruSastadabhinnadezaM caitanyamutpAdayati | tatazca yathoktadoSAnavasaro’smatpakSa{1 ##It is locative in Tib.; HPS nominative clearly reading-paksah.##} iti | ucyate | yata eva hyAkAzavadati{2 ##Tib. sin tu che ba; HPS iti for ati.##}- mahato’sya{3 ##Tib. hdihi; HPS om it.##} puruSasya manomAtre caitanyamabhyupeyate{4 ##HPS ad. nanu not supported by Tib.##} tvayA acaitanyaM tatastasya svarUpamiva dRzyate | evaM satyacetana eva puruSa: prApnoti | na hi paramANumAtrapradezacetanA- sambandhena sacetana: puruSa iti zakyaM{5 ##Tib. nus pa; HPS yuktam.##} vaktum | na hi lavaNaparamANumAtrasamparkAd gaGgAnadI{6 ##Tib. klun; HPS hrada-.##}jalaM lavaNamiti zakyaM sambhAvayitum | tadvadetat | dravyaM cAtmA caitanyaM ca guNarUpam | tayo: parasparabhedAdacetanasvarUpa eva pumAn | na cAsyAcetanasya ghaTasyevAtmatvaM kalpayituM nyAyyamiti na yukta AtmA ||13|| 239 yadi cAyamAtmA pratisattvaM sarvagata: syAt tadA- | @085 parastarketi kiM nAhamahaM sarvagato yadi | tenaivAvaraNaM nAma na tasyaivopapadyate ||14|| yadi tAvikayA{1 ##Tib. khyod kyi; HPS bhavikaya which has no sence here.##}kalpanayA{2 ##For kalpana Tib. lugs, lit. mata, nyaya.##}haM sarvagata: sarvavyApI syAmAkAzavat tadA sattvAntare’pi{3 ##Read yan for yon which looks also to be yod in X.##} madAtmana: sadbhAvAt kimiti tasya tasmin mamevAhaGkAro notpadyeta | evaM hyasya sarvagatatvaM yujyate yadiha mameva parasyApi madAtmani syAdahaGkAra: | na ca parAtmanAsya madAtmana: parazarIre yuktamAvaraNam | na hi parAtma deze {4 ##HPS asmad, but Tib does not support it.##}madAtmano’sadbhAva: sarvAtmanAM vyApitvAmyupagamAt | yadA ca samAna- dezatA tadA na tena tasyAvaraNaM zakyaM kartumiti pratipAdayannAha tenaivAvaraNaM nAma na tasyaivopapadyate | samAnadezatvAt svAtmasvarUpasyeva svAtmanA nAstyAvaraNamityahaGkAra- viSayatvaM parAtmano’pi prasajyate | na tvevaM{5 ##Tib. de ltar yan ma; HPS tenaivam for na tvevam.##} bhavatIti na sarvagata AtmA ||14|| 240 evaM tAvadubhayamate’pyAtmano’stitvamayuktamiti pratipAdya guNAnAmapi sakalajagatkartRtvAsambhavenAyuktatAM{6 ##Tib. ma rigs pa nid du; HPS-nayuktarupatam.##} pratipAdaya{7 ##Tib. udbhavayan (brjod pahi phyir) for prati^.##}nnAha- | @086 yeSAM guNAnAM kartRtvamacaitanyaM ca sarza: | teSAmunmattakAnAM ca na kiJcid vidyate’ntaram ||15|| sattvarajastamAMsi trayo guNA: | teSAM sAmyAvasthA{1 ##Tib. lit. samamsavastha (cha mnam pahi gnas skabs ni).##} pradhAnam | prasavAvasthA prakRti: | sedAnIM triguNAtmikA prakRtiracetanApi satI puruSasya viditaviSayopa{2 ##In X read ne bar for ce bar.##}bhogautsukyAt puruSeNAbhedaM{3 ##Tib. tha mi dad par; HPS abhedyam.##} pratipadya sakalaM vikAragrAmaM prasUte | tatrAyaM krama: | prakRtermahAn | mahAniti buddhe: paryAya: | mahato’haGkAra: |^ evaM yeSAM vAdinAM guNAnAM kartRtvamacaitanyaM cetyabhiprAyo vastutattvavicakSaNA: teSAmunmattakAnAJca na kiJcid vidyate’ntaram iti pazyanti | unmattako hi nAma viparyastavijJAnasantati: | sa hi viparyastena vijJAnena yathArthaM na pratipadyate viparItaM cAvadhArayatyasadarthaM ca pralapati | tathA cAyamapi sAGkhya: ||^ 15|| 241 api cAsyAyaM puruSo vikAragrAmasyAkartA ca bhoktA ca | guNAstu kartAro na tu bhoktAra: | tadayaM kartRtvamabhoktRtvaM ca nirupapattikaM guNAnAmAvedayannatyantAyuktatAmevAtmana: prakaTayatIti pratipAdayannAha-| kartuM nAma vijAnanti gRhAdIna sarvathA guNA: | bhoktuM ca na vijAnanti kimayuktamata: param ||16|| yuktiviruddhatvAllokAsammatatvAccAsya matasya nAta: paramayuktatara{4 ##Tib. om. tara-##}- mastItyabhiprAya iti ||16|| @087 242 evaM tAvadguNAnAM kartRtvamayuktam | yasyApyA{1 ##Tib. ad. darsane (ltar na) before atma.##}tmaiva kartA dharmAdharmayo: phalasya copabhokteti mataM{2 ##Tib. hdod pa; HPS mahat.##} tasyApyAtmano nityatvamayuktam | [tathA hi{3 ##Tib. de ltar.##}-] | kriyAvAJchAzvato nAsti nAsti sarvagate kriyA | niSkriyo nAstitAtulyo nairAtmyaM kiM na te priyam ||17|| iha karotIti kartA | tasya kriyAnibandhanaM kartRtvam | na hyakiJcit kurvANo nirhetuka: kazcit karteti yujyate | sati ca kriyAvattve niyataM tu{4 ##Tib. does not support tu and ad. kriyarambhakale’sya tat. (bya ba rtsom pahi dus na hdi la bya ba dehi).##} kriyAprAgava[{5 ##Tib. gnas skabs khyad par khas blan bar byaho || sna phyihi gnas skbs dag tu khyad par med pahi bdag ni snar gyi gnas skabs bzin du bya bad an ldan pa nid du mi hgyur ro || reg{1 Here the first letter of the word is illegible. It can be read either d or r. Thus the reading is either dag. suddha, or reg, sparsa, used in the sence of reg pa dan ldan, sparsavat,.} pa me dan rlun la sogs pa bya ba dan ldan pa rnams la ni rtag pa nid yan ma yin te | de bz’in du hdi la yan yod par mi hgyur ro || gz’an yan bdag hdihi bya ba dan ldan pa nid mi rigs te | thams cad na yod pa nid du khas blnas pahi phyir ro || bya ba z’es bya ba ni byed pa po brten paham las la brten par hgyur ba z’ig go || de han rnam pa gnis te | byed pahi no bo dan | dnos pahi no boho || de la byed pa po la brten pa byed pahi no bo ni hdi lta ste hgro bahi bya baho de ni hgro ba po lhas sbyin la gnas te | de dan hbrel ba las lhas sbyin hgro z’es bya bar brjod do de ni thams cad du son ba ma yin pahi phyir rkan pa hdegs pa dan hjog pahi mtshan nid can gyi bya bas yul sna phyi gnis gton ba dan len pahi phyir bya ba dan bcas pa rigs so || gal te hdi thams cad du son ba nid du rtog na dehi tshe gan du hgro bar hgyur ba hdi ne bar mi gnas pa gan z’ig na yod | gan gi phyir hdi de ltar yin pa dehi phyir kun tu son la bya ba med | ^de bz’in du las la gnas pahi bya ba hgul bahi bdag nid can sbyar la sogs pa nas phyi bahi{2 The reading seems to be defective.} no bo gan yin pa dan hchod pa la sogs pahi mi hgul bahi bdag nid can gan yin pa de yan byed pa po la gnas pahi byed pa dan dnos po gnis dan mtshuns par rig par byaho || dehi phyir de ltar na bya ba dan ldan rtag pa med | kun tu son la bya ba med | ces bya ba gnas pa yin no || ho na ni bdag bya ba dan bral bar hgyur ro z’ena | de ltar na yan | bya ba med pa med dan mtshuns | ma yin nam | dnos po bya ba med pa ni yod pa ma yin pa nam mkhah me tog la sogs pa dan mtshuns par hgyur ro ||^ bdag kyan bya ba med pahi phyir rnam pa thams cad du yod pa ma yin pas bdag med la khyod cis mi dgah | gal te bdag rtag pa yod pa ma yin na rgyu gan gis khyod bdag med pa la mi dgah. ste | dam pa ma yin pahi lta ba mthah dag ldog pahi rgyu yin pahi phir dagh ba kho nar hgyur dgos so## ||}sthAvizeSo’bhyupagantavya: | pUrvAparAvasthayornirvizeSa- @088 syAtmana: pUrvAvasthAvat kriyAvattvaM nAsti | na ca sparzavatAM (?) kriyAvatAM vAtAgnyAdInAM nityatvam | tadvadasyApi na sadbhAva: | api cAsyAtmana: kriyAvattvaM na yuktam | sarvagatatvAbhyupagamAt | kriyA hi kartrAzritA vA karmAzritA vA | sA ca dvividhA | vyApArarUpA bhAvarUpA ca | tatra kartrAzritA vyApArarUpA | tadyathA gamanakriyA | sA hi gantRdevadattasthA | tatsambandhAd devadatto gacchatItyucyate | sa ca sarvagato na bhavatIti pAdotkSepaNAvakSepaNa- lakSaNayA kriyayA pUrvAparadezatyAgagrahaNAbhyAM kriyAvAn yujyate | ayaM tu yadi sarvagata: kalpyeta tadA kvAyaM gacchedanupasthitazca kva bhavet | yasmAdetadevaM tasmAt nAsti sarvagate kriyA | ^tathA karmasthApi kriyA yA kampAtmikA saMyogAdito bAhyarUpA (?) | yA ca pAkAdirakampAtmikA | sApi kartRsthena vyApAreNa bhAvena ca dvAbhyAM samprayuktA jJeyA | tasmAdevaM kriyAvAJchAzvato nAsti nAsti sarvagate kriyA | iti sthitam | athAtmA kriyArahita iti | evamapi nanu niSkriyo nAstitAtulya: | niSkriyo hi bhAva AkAzakusumasamo na san |^ Atmanazca niSkriyatvAt sarvathAsadbhAvena nairAtmyaM kiM na te priyam | yadi nitya AtmA nAsti kena hetunA nairAtmyaM te na priyam | sakalAsadRSTi- nivRttihetuta: priyamavazyameva syAt ||17||] @089 243 =api ca | yadyAtmetyayaM kazcidagnerauSNyavat svarUpeNa syAt tadA sa tena svarUpeNa sadbhAvAnniyatamupalabhyeta | na tvevamasti | tathA hi sa vAdibhi:- | dRzyate sarvaga: kaizcitkaizcitkAyamita: pumAn | dRzyate’Numita: kaizcitprAjJairnAstIti dRzyate ||18|| @090 =tatra kecitpratizarIramabhinnaM sarvagatamAtmanaM pratipadyante | anye sakala- agadAtmAnaM candravadekameva pratipadyante | tasya ca bhedo dehabhedAdaupacArika: | tailaghRtajalAdipAtrabhedena candrapratibimbabhedavat | sa ca sarvagata: | evaM dRzyate sarvaga: kaizcitkaizcitkAyamita: pumAn | evaM kecid bhramarasArasapipIlikAhastryAdInAmAtmA kAyamAtra iti [tasya] saGkocaM vistAraM ca pratipadyante | anye’sya saMGkocavistAradharma- masahamAnA AtmA paramANumAtra iti pratipadyante | tathAgatoktimAzritya jAtasamyagjJAnA: pratItyasamutpAdadharmAbhijJAnaprajJAvantastu [sa] nAstyevetyu- palabhante | yadi sa svarUpeNa syAt tadA niyataM sa khalu bhAvo’viparItadarzanairbuddhairAtma- tvenopalabhyeta | tIrthikAnAM caivaM nAnA darzanaM na syAt | asti caitat sarvamiti nAstyAtmA svabhAvarUpeNa ||18|| 244 @091 =api ca | yadyAtmA svarUpeNa syAt tadA nirvikAratvena muktirna syAt | sopadravasya hi tatra parAGmukhasya puruSasya tato nivRtyA kuzalaM sambhavati na tvAtmano nityasya nirupadravyasya | zAzvatasya kuto bAdhA mokSo bAdhAM vinA kuta: | tenAtmA zAzvato yasya tasya mokSo na yujyate ||19|| =upakArApakArAbhyAM nirvizeSAt kA syAnmokSAvasthA | kiJcAsyA evamabhAve | tasmAtsarvathA nirvizeSAdAtmanityatvavAdino mokSo na yujyate ||^19|| @092 245 =anyacca | sarvai: pASaNDikairAtmagrAhAtmIyagrAhayo: sarvathA kSapaNIyatvAn muktirabhyugatA | tasmAtteSAM muktyavasthAyAm-| bhavedAtmeti cennaiva yuktaM nairAtmyacintanam | tattvajJAnena niyataM nirvANamiti cAnRtam ||20|| @093 =yadyAtmA svarUpeNa syAttadA svarUpanivRttyabhAvAnmokSAvasthAyAmapi [tasya] sadbhAva: syAt | tasmAnmokSAvasthAyAmanapanItAtmagrAhahetupratibandhasyAtmana: sadbhAvAdAtmA nAstItyevamAtmagrAhaprahANaM na yuktam | tasmAdAtmatattvajJAnena niyatamAtmagrAhaprahANAnnirvANaM bhavatItyapyanRtam | tatrApyAtmagrAha- sadbhAvAt ||^20|| 246 =athAtmasadbhAve mokSAvasthAyAmAtmagrAhapravRttiprAptyA bhayAnmuktya- vasthAyAmAtmano’stitvaM nAbhyupagamyate | nanvevamapi{1 ##Here comes the karika.##} bhavati-| mukto yadi bhavannaiva bhavetprAgapi naiva sa: | asaMyukte hi yaddRSTaM sa svabhAva itIryate ||21|| @094 =sambandhidharmAsaMyuktasya svarUpavizeSamAtrAvasthitasya bhAvamAtrasya yAvAnaMza upalabhyate sa tasya svabhAva iti vyavasthA | dharmAntarAmizraNAt | yathAjJAtakSayasya suvarNasya tadanyasya sambandhino lohasya parikSayAd yA vizuddhAvasthA [sa] tasya svabhAvo vyavasthApyate tathA muktasyAtmano vizuddhajJAnAvasthAyAM jJAnasya ya: svarUpavizeSo dRzyate tattasya svarUpamiti yuktirneSadapi dRzyate | ahaGkArapravRttiprasaGgAt | tasmAnmokSasya pUrvAvasthAyAmapi sa tasya svabhAvo bhavatyeveti yuktam |^ tasmAdAtmA svarUpeNa na sidhyatIti sthitam ||21|| 247 =atrAha | yadyAtmA na syAttadA pratikSaNavinAzazIlAnAM saMskArANA- mutpattyanantaraM bhaGgAducchedadRSTi: | vainAzikAnAM bhAvAnAmAzraya AtmA tvavainAzika iti sarvathAbhAvAnabhyupagamAnnAstyucchedadRSTi: | ucyate- | @095 ucchedazcedanityasya mUlAdyadyApi kiM bhavet | yadi satyaM bhavedetanna moha: kasyacidbhavet ||22|| @096 =loke hi nAnityArthocchedena kalpanA | tathA hi | prathamakalpAt sthitAnAM mUlamUlAGkuradrumAdInAM hetuphalasambandhapravRttikramo’vicchedenAdyApyupalabhyate | api ca | yadyanityasyocchedastadA santAnApravRttilakSaNo vinAza: | tatazca kathametAni mUlAdInyadyApyupalabhyante | upalambhAcca nAnityasyoccheda ityavagamyata ityavazyamevaivamabhyupagantavyam | na caivam | yadyanityasyoccheda itIyaM dRSTiryathArthA tadA niyataM na kasyApi sattvasya moha: |^ anityasyoccheda iti ca niyamenocchedAdavidyayA pravRttirna syAt | tasmAtsaMsAraviparyAsAvaraNaM vinaiva sAdhyaM syAt sarvasya ca lokasyA- vidyAprahANAtkiJcidapi tattvaM nAdRSTamityevamapi na bhavatIti nAnitya- syoccheda: ||22|| 248 =atha sakalabhAvodbhavahetorAtmano nityatvamiti na tena hetunA pravRttamUlAdInAmucchedadRSTiriti | tadapi na bhavati | na hi kvApi hetupratyayAnAyattodbhavo nityo bhAvo vidyata iti prAk pratipAditam | asatazca kharaviSANavajjagatpravRttihetutvaM na yuktamiti nAsti tatsadbhAvanibandhanA jagatpravRtti: | athavA yadyAtmasadbhAvo nivezyate jagato’sya pravRttihetureva na yukto bhavet | tathA hi-| @097 sadbhAve’pyAtmano rUpasyodbhavo dRzyate’nyata: | dRzyate sthitiranyasmAdvinAzo dRzyate’nyata: ||23|| @098 =yadi bhAvA AtmahetukAsta Atmana: pRthagbhUtAdbhAvAntarAn nodbhaveyu: | maNIndhanasUryasaMyogAdagnirudbhavati | candrasamAgame candrakAnta- maNita: salilaM sravati | bIjAdibhyo’GkurAdaya: pravartante | kalalAdibhyo mahAbhUtebhyo yathA piNDAdarbudAdvanAt^{1 ##Here I could not translate the Tib. word mkhran gyur which according to jachke means the fourth stage of the development of the foetus. The Skt. words in this connection are the following; kalala, nur nur po (In the MVp. loc. cit. read nur for chur); ghana, gor gor po; pinda, gon bu (Accordingly I read bu for du, p. 97, note 2); arbuda, mer mer po; pesi, nar nar po (We have not it in our text); prasakha, rkan lag hgyur ba (hands and feet) See Astangahrdaya, Sarirasthana, 1.55; caraka, Sarirasthana, 4.8; Susruta, Sarirasthana, 3. 18.##} prazAkhAyA: pratyaGgebhyazca tebhyazcakSurAdI- nyupalabhyante | evaM sati rUpamanyasmAdudbhavatItyupalabhyate | api ca yadyetat sarvamAtmakartRkameva syAdrUpasyAsya pravRttistasmAdevetyupalabhyetaiva | kiM hetvantara- parIkSayA |^ tatazca hetuta eva jagatpravRttiriti kimanayA nirarthayAtmakartRkatva- parIkSayA |^ yathA rUpasyAnyasmAdudbhavo dRzyate sthitirapyevamanyasmAddRzyate | indhana- saMyogAderhetoragnyAdyarthasiddherdarzanAt | vinAzo dRzyate’nyata: | indhanavaikasyAderheto: |^ tasmAnnAstyAtmA svarUpeNa ||23|| 249 = yadA na nityAjjAtistadA loke- | yathA hi kRtakAdbIjAjjAyate kRtako’Gkura: |{2 ##Cf. MKa. IV. 59 : yatha mayamayad bijaj jayate tanmayo’nkurah.##} anityebhyastathA sarvamanityameva jAyate ||24|| @099 =yathA hetupratyayAntarAyattodbhavAt svabhAvAsiddhAdbIjAt pratItya- samutpAdAdaGkura: kRtaka: svayamavyavasthito ni:svabhAva: prakRtizUnyastathA paNDitenAnena dRSTAntena bhAvAntarANAmaprakAzAvRtA: sUkSmA hetuphalAvasthA arUpiNo vedanAdayo hetukarmaklezAtItA anAsravA: saMskArAzca (?) ni:svabhAvAd hetorni:svabhAvA jAyanta iti nirNeyam ||24|| 250 =evaM ca yatra saMskArANAM zAzvatocchedavajjAzanirlaukikalokottara- hetuphalasambandhapronsUlana: patati [tatra] tamapi paNDita: pratItyasamutpAdajJAna- prazaMsayAtidUrAd vArayatIti pratipAdayannAha- | @100 yasmAtpravartate bhAvastenocchedo na jAyate | yasmAnnivartate bhAvastena nityo na jAyate ||25|| =yogAcAre catu:zatake AtmapratiSedhabhAvanAsandarzanaM dazamaM prakaraNam ||10|| =bhAvo bhavanadharmI phalamaGkurAdi: | yasmAdbIjAkhyAddheto: phalamaGkuro bhavati tasmAdbIjaM nAmAnucchedam | yadyaGkurAdisantAnamanutpAdayadagnisaM- yogAdiva bIjaM nirudhyate tadocchedadRSTi: | aGkurAdipravRttisadbhAvadarzanAttu bIjasyocchedadRSTirna sambhavati | kArikAyAM kRto dvitIyo bhAvazabdo hetuvAcaka: phalamasmAdbhavatIti kRtvA | api ca | yadyaGkurAkhye phale pravRtte’pi svabhAvAvasthityA bIjaM na nivarteta tadA bIjasyAvikAradarzanAcchAzvatadRSTi: | na tvedadevaM bhavati | @101 bIjanivRttidarzanAt | yadi na nivartteta tadA tasmAdaGkurAntaramapi bhavet | na ceha tadbhavatIti yasmAnnivartate bhAvastena nityo na jAyate | so’pi svabhAvenAsiddha iti bIjAGkurau dvAvapi tattvAnyatvakalpanAsambhavAda- siddhAviti bhAvAnAM ni:svabhAvatvamativyaktaM siddham ||25|| @102 kAlapratiSedhabhAvanAsandarzanam 251 @103 =atrAha kAlavAdI | rUpAdInAmanyasmAdudbhavadarzanAllokasyApratyakSa- tvAtkasyacitsatyasya phalasyAdarzanenAnumAnAgamyatvAcca nAstyAtmeti yaduktaM na [tena] sarvathA nityAnAM bhAvAnAmabhAva: | kAlasadbhAvAt | iha kSitisalila- jvalanapavanAkAzabIjAdisadbhAve’pi kadAcitkusumAGkurAdInAmutpAdabhaGgayora- bhAvAdatha kadAcidbhAvAtkAlo nAma tatphaladarzanAnmAnam | sa ca kSaNapala- muhUrttAdivyaJjanIyo’tIto’nAgato: pratyutpannazca kAlatrayavyavasthitAdbhAvAdbhinno nitya iti | atrocyate | yadi kAlo nAma bhAvAdbhinno jJAnasiddho bhavedbhavetsa utpAdabhaGgahetu: | na tvevamasti | bhAvAdbhinnatvena grahaNaprasaGgAt | yasminbhAve pravRttizca nivRttizcopalabhyate | anyAyatto bhavatyeSa kAryastena ca jAyate || ityAdinA (207 =##IX## 7) pratiSiddhatvAdapi svalakSaNasiddhasya kAlasya na pravRttinivRttihetutvam | anyacca | ye traya: kAlA: kAlasya svabhAvavizeSeNAvasthitAste’pyamUrtta- tvena svarUpeNa nirNetumazakyatvAnna zakyante svabhAvena vyavasthApayitum | teSAmAkhyAtavyasya bhAvasya vizeSo ghaTAdidvArA zakyo vyavasthApayitum | te tu bhAvabhinnasvarUpA vedanAdivadanubhavAkArA na rUpazabdAdivadindriyadvArA pari- cchettavyA: | tasmAdghaTAdidvAraiva teSAM vizeSa: paricchidyata iti tadvArA kAlatrayaniSedhena kAlapratiSedhaM kartukAma Aha- | @104 anAgate ghaTe vartamAno’tItazca no ghaTa: | yasmAdanAgatau tau dvau nAsti tasmAdanAgata: ||1|| @105 =anAgata: kAla upavyAkhyAtavya iti tadarthamanAgato ghaTa upanyasta: | tathAtItapratyupannakAlopavyAkhyAnArtha matItapratyutpannaghaTopanyAsa: | tatrAnAgato na pratyutpannaM kAlaM prApta: | atItastata: evAtIta: | pratyutpanno jAto'niruddha: | te ca traya: kAlA: parasparApekSayaiva sthitA: | dvau dvAvanapekSyaikaiko na bhavatIti |^ ya: so’nAgato ghaTo na tasminvartamAno ghaTo nApyatIta: | lakSaNa- bhedAditaretarAsambhavAcca | yadaivasanAgate ghaTe vartamAno’tItazca dvAvapi na vidyete tadA vartamAno’tItazca dvAvapyanAgatAvanAgatatvenAnAgatau | yathAnAgato vartamAne'nAgatatvenAnAgatastathA vartamAno'tItazca dvAvapyanAgatAvanAgatatve- nAnAgatau | yadi vartamAne’nAgatatvenAnAgato nAnAgato’nAgatatveneti | naitadevam | anAgatasiddhau vartamAnasyAtItasya ca dvayo: siddhi: | yadi tvanAgata eva nAsti tadA kuto’tIta: pratyutpanno vA bhavet | idamabhipretyAcAryo’- nAgatasyAbhAvaM pratipAdayitukAmastata eva yasmAdanAgatau tau dvau nAsti tasmAdanAgata: | ityAha | yasmAdubhAvapyanAgatau tadA trayo’pyanAgatA eva | trayANAmanAgatatve cAtItapratyutpannayorasambhavAtkuto’nAgatatvenAnAgato vyavasthApyate | tasmAnnAstya- nAgata: kAla: ||1|| 252 =atha manyate | anAgato ghaTa: sarvathA nAstyeveti na | anAgatasya @106 svabhAvo'nAgate ghaTe vidyate | tasmAdanAgatasya sadbhAvena pRthagatItasyApi siddhisadbhAve vidyata evAnAgata iti | evamapi-| yadyatItAnAgatayo: svabhAva: syAdanAgate | anAgata: svayaM ya: syAdatIta: sa kathaM bhavet ||2|| =yadyubhayamatItvamanAgatatvaM cAnAgate ghaTe vidyata iti manyate tadAtItatvaM na yuktam | tvanmatenAnAgatatvasya sadbhAvAt | anAgatasvabhAvavat | tasmAt sa eva doSa: ||2|| 253 =api ca | yo'nAgato bhAva: sa te kiM sannAhosvidasan | uktamanA- gatasvabhAvasadbhAvenAnAgata: sanniti vyavasthApitam | tathA satyasyAnAgatatvaM na bhavati | kasmAditi- | @107 yasmAdanAgato bhAva: svayaM tiSThatyanAgata: | vartamAno bhavettasmAnna sambhavatyanAgata: ||3|| =yasyedAnImastitvaM tasya vartamAnatvamidAnIM sadbhAvAdvartamAna- svabhAvavat | atha na tasya vartamAnAtmakatvamapitvanAgatAtmakatvaM tasmAnna vartamAno bhavatItyastye vAsyAnAgatatvamiti manyate | ucyate | yasya ya: svabhAvastattatra tadAtmakaM vartamAnaM ca | tathA hi | nIlaM nIlAtmakatvasadbhAvena vartamAnaM na tat pItAtmakatvena | tathAnAgato’pyanAgatAtmakatvabhAvena vartamAna eva bhavatItyasyA- nAgatatvaM sambhAvayituM na zakyate | yadaivamanAgato na sambhavati tadA ko’tIto vartamAno veti cintyam | tasmAnna kAlatrayasadbhAva: ||3|| 254 @108 =ye [tu] svayUthyA AhurbhAvAnAM svalakSaNatvAbhyupagamAtte kAlatraye bhavantItyaniSTasvabhAvA bhAvA eva hetupratyayasAmagryA tasyAM tasyAmavasthAyAM bhavantIti | tAn prati vaktavyam- | anAgato’styatIto’sti vartamAno’sti nAsti ka: | sarvakAlAstitA yasya tasyAstyanityatA kuta: ||4|| =yena bhAvo vartamAno bhavatyasya ya: svabhAvo buddhidRzya: svabhAva: sa evAnAgatAvasthAtItAvasthayorapItyabhyupagamavAda: | tatra kutastasyAnityatA- dRSTi: | tasmAdbhAvA: svabhAvAnnityatvena nityA eva | evaM ca tasyAgamavirodha: | uktaM hi bhagavatA- @109 anityA vata saMskArA utpAdavyayadharmiNa: | utpadya [te] nirudhyante teSAmupagama: sukha: ||{1 ##Its Pali version is found in the Samyuttanikaya, II, 193. anicca vata samkhara uppadavyayadhammino | uppajjitva nirujjhanti tesam vupasamo sukho || As regards c there is entire agreement between Tib. and Pali; but in Skt there is one syllable wanting and in the above restoration it is supplied by [te]. Tib. does not give the reading vyupasama as in Pali (vupasama).##} iti ||4|| 255 =yathAnAgatasyAnAgatatvAsambhavenAnAgatatvaM nAsti tathAtItasyApyatItatvA- sambhavAdevAbhAvaM pratipAdayannAha- | syAdatItAdatItazcedatIto jAyate kuta: | atItAdanatItazcedatIto jAyate kuta: ||5|| @110 =yo’tIta: kAla: sa kimatItasvarUpAdatIta AhosvidanatIta: | yadi tAvadatItAdatIta: | so’tIta iti na yujyate | atItatvaM nAmAtikrAntasya vyApAra: | ya idAnIM tasmAdatIto’tikrAnta: kathaM so’tIta: | dugdhabhAvAdatItaM dadhi dugdhamiti bAlabhAvAdatItasya prAptayauvanasya bAla iti cAbhidhAnaM na bhavati | evamatItAdatIto’tIta iti na yujyate | atha matamatIto’tItAdanatIta eveti | evamapyatItAdanatIto’tItaM nAtyetyatItavyApAreNAzUnya: kasmAdatIta: | tasmAdatItatvAsambhava evetyabhiprAya: | tasmAdevamatItAdanatIto'pyatIto na yujyate |^ tasmAnnAstyatIta: kAla: svarUpeNa | atItAbhAve ca tadanapekSito’natIto’pi na sambhavatIti na kAlatrayaM svarUpeNa vidyate ||5|| 256 =yo vaibhASika: sarvakAlasadbhAvaM vaktuM sarvAstivAdameva prazaMsati tasya punarvivAda: parIkSitavya: | yasyAnAgatasyArthasyAstitvaM kalpyate sa jAto’jAto vA kalpyate | tatra tAvat- | @111 bhavejjAto’nAgatazcedvartamAno bhavenna kim | athAjAto bhavettasya zAzvata: kimanAgata: ||6|| =yadyanAgato bhAvo jAta iti parikalpyate | sa jAta eveti vartamAno bhavennAnAgata: | athAjAtasya tasyAstitvaM kalpyate | evamapi athAjAto bhavettasya zAzvata: kimanAgata: | yadajAtaM vidyamAnaM ca tannirvANavannityameva | tasmAnnirvANavadeva tasyAnAgato mantavya: ||6|| 257 [athAnAgato yadyapyajAtastathApi so’saMskRtavannAvinAzI |]{1 ##Tib. ci ste ma hons pa ma skyes pa yin mod kyi | de ltar na yan de ni hdus ma byas ltar mi hjig pa ma yin no## ||} tathA hi | hetupratyayaistasyAnAgatabhAvavinAzena{2 ##Tib. rgyu dan rkyen rnams kyis dehi ma hons pahi dnos po nams pas | HPS tasyanagatabhavavyutpa[da]hetupratyayair.##} vartamAnatA bhavati | na caivamasaMskRtaM svarUpAtpracyavata{3 ##Tib. om. pra.##} iti nAsyAsaMskRtavannityatvamiti |evamapi kalpyamAne{4 ##Tib. kalpite (brtags na).##}- | @112 vinApi janmanA bhaGgAdanityo yadyanAgata: | atItasya na bhaGgo’sti sa nitya: kiM na kalpyate ||7|| yadi svarUpapracyutisadbhAvAdanAgatasya nityatvaM [neSyate bhAvasyA-]{1 ##Tib. mi hdod na ni | ho na dnos po.##} tItasya tarhi svarUpapracyuti{2 ##Tib. om. pra-.}rnAstIti sa nitya iti kalpyatAm ||7|| 258 {3 ##Tib. begins the sentence with atha va (yan na) omitting va after kasya.##}kasya vA padArthasya zakyamanityatvaM kalpayitum | yadA ca na zakyate tadA sarvapadArthAnAmanityatvasyAsanbhavAnnityataiva sambhAvyate |{4 ##Tib. bhavati (hgyur ro).##} tatra tAvat-| anityo vartamAno’yamatItazca na jAyate | tAbhyAmanyA tRtIyApi gatistasya na vidyate ||8|| yastAvadayaM vartamAna: padArthastasya tAvada{5 ##For tavat read in X tsam or sned after ji.##} nityatvaM nAsti | sa hi vartamAnatvAtsvabhAvAdacyutevartamAna iti vyapadizyate | yasya cAnityatvaM sa vartamAna eva na bhavatyabhAvenAbhisambandhAt | bhAvAbhAvayozca yugapadasambhavAd{6 ##HPS ^sambhavat. varta.^##} vartamAnasyAnityatvaM na sambhavati | tathA{7 ##Tib. de bz'in du; HPS om. it.##}tItasyApyanityatvaM na sambhavati | vinaSTo hyatIta ucyate | na ca vinaSTasya punarapi vinAzo nyAyyo niSprayojana- tvAdAzrayAbhAvAdanavasthAprasaGgAcca | evaM tAvad anityo vartamAno’yamatItazca na jAyate | na ca varttamAnAtItau muktvA tasyAnityatvasya{8 ##In X read mi rtag pa nid de la for mi^ de las.##} tRtIyo’vakAzo yujyata ityAha- tAbhyAmanyA tRtIyApi gatistasya na vidyate || @113 utpannasya yadAnityatA{1 ##Tib. mi rtag pahi; HPS nityata^.} zrayasyAnityatvamasambhAvyaM tadotpattizUnyasyAnAgatasyA- kAzAderiva tatsyAdityantamasaGgatam{2 ##Tib. lit. asambaddham (ma hbrel ba).##} | na cAnityatArahitasyAkAzAderadhvatraya- kalpanA yukti{3 ##In X read rigs for rig.##}matI | tadvatsasvabhAvabhAvavAdino na yuktamadhvatrayam || kR || 259 atrAha | astyevAnAgato bhAvastasya satsu pratyayeSu janma- darzanAt | na hyasata: pUrvaM{4 ##Construe : purvam asatah as in Tib (snar med pa).##} pazcAjjanma yujyate vandhyAputrAderiva | tatazca janma- darzanAdastyevAnAgato bhAva iti | evamapi kalpyamAne- | ya: pazcAjjAyate bhAva: sap UrvaM vidyate yadi | na mithyA jAyate pakSastasmAnniyativAdinAm ||9|| ya utpAdAtprAgavastho bhAvo hetupratyayai: pazcAjjAyate{5 ##Tib. gal te gan z'ig skye bahi sna rol na dnos po med cin no bo med pahi phyir rgyu dan rkyen rnams kyis bskyed pa=yo bhava utpadat prak svarupabhavan nasti [pascat] hetupratyair utpadyate.##} sa yadyutpAdAtpUrvaM svarUpato’stIti kalpyata evaM sati niyativAdinAM{6 ##Tib. niyativadah (phya smra ba ste ; X phyug for phya), and the sentence ends here.##} prati- niyatasvabhAvaM nirhetukaM puruSakArazUnyamupapattiviruddhaM jagadvarNayatAM nAbhyupagamo mithyA syAt | na ca na mithyA teSAM vAda: | tatpakSasya dRSTAdRSTavirodhAt | puruSakArAnapekSatvAtteSAM jagata:{7 ##HPS ^virodhat purusakara^. After tesam Tib. ad. darsane(lta na.) Both HPS and Tib simply jagat (hgro), but the latter indicates that it should be in the genitive case.##} pratItyasamutpAdAbhAva: | tadabhAvAcca kharaviSANavatsarvaM jagadagrAhyaM syAdityayukto niyati{8 ##For niyati Tib. curiously gnam gyis bskos pa. The phrase is the tittle by which the Chinese emperor is addressed in Tibet. Figuritively it means cakravartiraja.##}vAda: | yadi cAyamanAgata- sadbhAvavAdo{9 ##Tib. smra ba hdi ; HPS asya and-vadino for ayam and -vado respectively.##} nyAyya: syAttadA niyativAdinAmapi{10 ##Tib. api after vado (smra bay an).##}vAdo nyAyya: syAdityayukto{11 ##HPS ^yukto nagatartha^.}’nAgatArthasadbhAvavAda: ||9|| @114 260 itazcAyukto yata:- | sambhava: kriyate yasya prAkyo’stIti na yujyate | sato yadi bhavejjanma jAtasyApi bhavedbhava: ||10|| yasyArthasya hetupratyayai: sambhava utpAdanaM{1 ##Tib. hbyun ba ste skied par; HPS utpadanam sambhavah.##}kriyate sa janmana: pUrvamastIti na yujyate | yadi hi tasyA{2 ##Tib. om. tasya.##}stitvaM syAttadA sato vidyamAnasya punarapi{3 ##For sato ^rapi Tib. sadatmakasayapi (yod cin bdag pa yan.)##} janma syAt | na ca sata: punarapi{4 ##Tib. om. punar.##}janma nyAyyaM niSprayojanatvAt |^ iti na yukto’nAgatapadArthasadbhAvavAda: ||10||{5 ##See MV. p. 15 : na ca vidyamanasya punar utpattau prayajanam pasyamah; p. 13, MA, VI, 3 : tasmad dhi tasya bhavane na gunosti kascij jatasya janma punar eva ca naiva yuktam; p. 14, AKV : utpannasya punar utpattau kalpyamanayam anavasttha- prasangah; Siksasamuccaya. p. 282, from Bhagavati (=Astasaha srika prajnaparamata) : kim punah subhute utpanno dharma utpatsyata uta- nutpannah. subhutir aha. naham sariputra utpannasya dharmasyotpattim icchami na canutpannasyeti.##} 261 atrAha | yadyanAgataM na syAdyadetadanAgatArthAlambanaM yoginAM praNidhijJAnaM [tad] yathArthaM na syAt | asti caitadyathArthaM yoginAM jJAnam | yathArthAnAgatavyAkaraNAt{6 ##After atraha Tib. runs : astyevanagatas tadalambanad yogipranidhijnanad yathartha- nagatavyakaranat tasya ca tathaiva bhavat (ma hons pa ni yod pa nid | de la dmigs pa rnal hbyor pahi smon lam (X nas) ses pa yod pahi phyir dan | don ji lta ba bz'in du ma hons pa lun bstan pahi phyir dan | de yan de kho na ltar yod pahi phyir ro## ||).} | tasya ca tathaiva bhAvAt | na hyasatsu vandhyAputrAdi- Svetatsambhavati | tasmAdastye vAnAgata iti |{7 ##Tib. om. here this sentence being put at the beginning only omitting tasmat.##} ucyate | tAvikayA{8 ##Tib. khyod kyi ; HPS tattvikaya. See note 9.##} kalpanayA{9 ##In Tib. both the words are locative.##}- | @115 dRzyate’nAgato bhAva: kenAbhAvo na dRzyate | vidyate'nAgataM yasya dUraM tasya na vidyate ||11|| utpAdAtprAgavasthAyAmanAgato bhAvo nAsti svarUpata iti pratipAditam | yadi cAvidyamAna: padArtho yogibhirdRzyeta vandhyAputrAdayo’pi dRzyeran | dvayorapi tulyaM svabhAvAsattvam | tatraiko dRzyate nApara iti na yujyate |^ api ca yasyA{1 ##After yasya Tib. ad. darsane (Itar na).##}nAgato’rtha: svarUpato’sti tasya na tad dUraM{2 ##Tib. does not support dure as in HPS.##} syAt | asti cAsya dUratvam | dUrA{3 ##HPS duram not supported by Tib.##} dharmA: katame | atItAnAgatA: | antikA{4 ##HPS antikam not supported by Tib.##} dharmA: katame | pratyutpannA: | ityamyupagamAt | eva{5 ##Tib de ltar na; HPS om. it.##}manAgatamasya{6 ##Tib. om. it.##} dUram{7 ##HPS dure.##} | taccAsya dUratvamayuktamiti pratipAdayannAha- vidyate’nAgataM yasya dUraM tasya na vidyate | varttamAnasya vidyamAnatvAdityabhiprAya: ||11|| 262 yazcAnena kalyANamitrasamparkeNa dharmazravaNadvAre{8 ##Tib. phrad pas chos mnan pahi ago nas; HPS ^mitrasamparkadharmasravanedriya^.##}ndriyaparipAkAdi- kAd{9 ##Tib. ^pakad(smin pa las##).} bhAvina: pratyayA{10 ##Tib. bhutena pratyayena (byun bahi rkyen gyis).##}ddAnazIlAdyAtmaka: kartavyo{11 ##Tib. bya dgos pa; HPS om. it.##} dharma: so’pyanAgatArthasadbhAva- vAditvAttasyA{12 ##Tib. de la; HPS om. tasya.##}styeveti | tadA-| dharmo yadyakRtako’pyasti niyamo jAyate vRthA | atha svalpo’pi kartavya: satkAryasya na sambhava: ||12|| yadarthamasya kAyavAGmanasAM saMyama: sa dharmo’syAkRta evAstIti tadupArjanAya niyamazramo’sya vRthA | tena{13 ##Tib. om. it.##} vinApi tasya sambhavAt |{14 ##Tib. med kyan de yod pahi phyir ro | HPS tena vinipatasyasambhavat.##} athAsya @116 tena niyamena tasya dharmasya kazcidvizeSo niSpAdyate sa eva vizeSa: pUrvamasan pazcAtkriyata iti vyAhanyate’syA{1 ##HPS ad. tarhi after asya.##} nAgatArtha{2 ##Tib. ma hons pahi don=anagatartha; HPS om. it.##} sadbhAvavAditvamiti pratipAdayannAha atha svalpo’pi kartavya: satkAryasya na sambhava: ||12|| 263 athodayAtpUrvAparayorapyavasthayorasyAstitvaM syAttadAsya[nityatvam]{3 ##Tib rtag pa nid; HPS marks here a lacuna reading capa^ for following apa^.##} Apadyate | athAnenAnityatvamaGgIkriyate tadAsya- | anitye sati satkAryaM kathaM nAma bhaviSyati | Adyantau yasya vidyete talloke’nityamucyate ||13|| @117 =anitye sati satkAryaM kathaM nAma bhaviSyati | dvayorapyanayoranyonyavirodhAdityAzaGkA | evam Adyantau yasya vidyete talloke’nityamucyate || yasya pUrvaM bhAvAntaraM nAsti sa loka AdirnAma | yasya pazcAdbhAvAntaraM nAsti so’nta ityucyate | yasyArthasyAdirantazca so’nitya iti loko’bhIpsati |^ tasmAdAdyantasadbhAvAnna nitya ucyate | na ca tasya satkAryavAdo yujyate ||13|| 264 =yasya satkAryavAde doSadarzanenAnAgataM nAstIti labdhistasya darzane’pi- | @118 aprayatnena mokSa: syAnmuktAnAM nAstyanAgatam | tathA sati vinA rAgaM syAdraktasyApi sambhava: ||14|| =anAgatayo: klezajanmanorabhAdaprayatnenAryamArgotpAdanaM vinApyasya muktirbhavet | muktAnAmAryamArgaphalenAnAgatayo: klezajanmanordvayoranutpAdAdanAgataM nAsti | yathA muktAnAmanAgataM vinA prayatna: sAdhyate [tathA] teSAmivanAgataphalA- bhAvavAde’pyasmin vinA prayatnaM mokSo bhaveccedevamapIdaM na bhavatItyasatkAryavAdo na yujyate | na kevalaM mokSaprasaGga eva kSatirapitvasmAdahetuka utpAdo’pi bhavediti pratipAdayannAha- tathA sati vinA rAgaM syAdraktasyApi sambhava: ||^ vinA rAgaM sa iSyate cedahetuka eva syAt | ahetukasya ca na sambhAvanA | arhato’pi rAgaprasaGgAt | tasmAnnAstyahetuka utpAda: | yadAhetuka utpAdo na sambhavati tadAnAgataM nAstyeveti na yujyate ||14|| @119 =tatra satkAryAsatkAryavAdinorubhayorapi darzane hetunA phalasiddhi- razakyetyabhivyaJjayannAha- | stambhAdInAmalaGkAro gRhasyArthe nirarthaka: | satkAryameva yasyeSTaM yasyAsatkAryameva ca ||15|| @120 =sAGkhyavaibhASikau satkAryavAdinAveva | sAGkhyadarzane yatsattadevAsti yanna sattannAstyeva | asato’nutpatti: satazcAvinAza ityabhyupragama: | tatrAsada- karaNAdupAdAnagrahaNAcchaktasya zakyakaraNAccetyAdinA{2 ##See sankhyakarika, 9.##} sadeva kAryaM jAyate | asatkAryavAdazcetsarvata: [sarva]sambhava: syAt | na cedamevamasti | tasmAtsadeva kAryaM jAyata iti | vaibhASiko’pi svabhAvAnudbhUtAdudbhavaprAptibhiyA kAlatraye’pi sadeva kalpayati |^ vaizeSikasautrAntikavijJAnavAdino’satkAryavAdina: | te hi sata: kAryasyotpattirnirarthetyasadeva kAryamutpadyata iti pratiyanti |^ tasmAdanayordvayorvAdino: satkAryavAdinastAvadgRhArthaM ya: stambhadvAra- kavATAdInAmalaGkAro markeTavihaGgAdivinyAsavizeSakhacitasvarUpa: sa na yujyate | tasya kAryasya gRhasya sattvAt | parkArAntarasAdhyatvAbhyupagame cAsatkAryavAdaprasaGgAt | yasyAsatkAryavAdastasyApi darzane stambhAdyalaGkArasya yathoktaprayojanAbhAva eva | tasya kAryasyAsattvAt | asanhi vandhyAputro na zakya: kenApi niSpAdayitum | evamasatkAryavAde’pi kAryaM gRhaM na sidhyati ||^15|| 266 @121 =atrAha | yadyapi tvayAtItmanAgatau kAlau niSiddhau tathApi vartamAna- stAvadasti | tatsadbhAvenAnAgato’pyasti | anAgatAvastho bhAva: pariNAmena vartamAno bhavati | yadi na bhavetkasya pariNAmena vartamAno bhavet | tasmAd vartamAnasadbhAvenAnAgato’sti | @122 ucyate | syAdevaM yadi pariNAma eva syAt | na tu sa sambhavati | kimiti | ihAnAgatasyArthasya pariNAme’smin kalpyamAne svarUpasya vinAzena vA kalpyate sthityA vA kalpyate | yadi tAvatsvarUpavinAzena tadaikaM vinazyatyanya- dutpadyata iti pariNAmena vinAzotpAdayoreva pariNAma iti bhavet | sthite dravyasya dharmAntare [tad]vRttidharmAntarodbhavo na pariNAma: | athAsmAkaM pariNAma IdRza eva | tathA hi | yathA gorasadravyavRtterdharmAntarasya dugdhabhAvasya nivRttirdharmAntarasya dadhibhAvasyodbhavazca pariNAmastathA rajastama: satvAnAM trayANAM guNAnAmanAgatA- vasthAnivRttirvartamAnAvasthodbhavazca pariNAma iti matam | nAsya pariNAmasyAstitvaM sthApayituM zakyate | lokasyaiSAmanAgatAnAM guNatrayANAmastitvopalambhAtteSAM pariNAmo nopalabhyata eva | na ca dadhi dugdhasya vikAra iti zakyaM vyavasthApayitum | dugdhAvasthAyAmeva dugdhasya dugdhatvamiti | na ca dugdhAvasthAyAmeva vartamAnasya dugdhasya dadhibhAva: | yadi bhaveddugdha eva dadhIti bhavet | na cedaM yujyate | tasmAnna dugdhasya dadhibhAva: | yadA dugdhasya dadhibhAva: syAttadAnyasyApi kasyacitsyAt | tasmAnnAsti pariNAma: | na ca dadhidugdhAvasthAto bhinnaM gorasadravyamAtraM kimapyupalabhyate | tathA ca- | bhAvAnAM pariNAmo’pi manamApi na gRhyate | tathApi vartamAno’sti kalpayantyavicakSaNA: ||16|| @123 =bhAvAnAM pariNAmo hi na kevalaM cakSurAdIndriyAyattadarzanapaJcakena na gRhyate sUkSmAvRtArUpArthaparicchedasamarthena manasApi na gRhyate |^ evaM jaD+ajanAnapekSya vartamAno nAma svarUpeNa parIkSituM na zakyata iti nAstIti nAsti kAlatrayam ||16|| 267 =atrAha | santyeva kAlAstahetorbhAvasya sattvAt | te hi svayama- mUrttatvAdbhAvamevopAdAya paricchettuM zakyante na svayameva | tasmAtkAlAbhivyakti- nimittasadbhAvAdasti kAla: | ucyate | syAtkAlasyAsya sattvaM yadi taddheturbhAva eva syAt | na tu [sa] sambhavati | yathA ca na sambhavati tathA pratipAdayannAha- | @124 sthitiM vinA kuto bhAvo’nityatvena sthiti: kuta: | sthitiryadi bhavedAdau gacchedante na jIrNatAm ||17|| =sthitiM vinA kuto bhAva: | ihaikaikasmin kSaNa utpAdabhaGgavatAM bhAvAnAM sarvathApi sthitirnAsti | sthityabhAvena kAlasya heturbhAvo nAsti | sthityabhAvameva pratipAdayannAha anityatvena sthiti: kuta: | anityatvena bhuktasya (?) bhAvasya sthitirna sambhavati | yadi sthiti: syAt sthitimAn bhAva: punarjIrNo na syAt | jarAyA: sthitiviruddhatvAt | anyacca sthitiryadi bhavedAdau gacchedante na jIrNatAm | AyatyAmajIrNatvaprasaGgAtpurastAdeva sthityabhAva: pratIyatAm ||17|| @125 268 =itazca sthitirnAsti | tathA hi | vijAnAti yathA nArthadvayaM vijJAnamekakam | vijJAnadvayamevaM na vijAnAtyarthamekakam ||18|| =yadi bhAvasya sthitirnAma bhavettadA[‘yaM] krameNAnekavijJAnajJeyo bhavet |^ nAsya sambhAvanApi | jJAnajJeyayordvayo: kSaNikatvAt | yadekena gRhItaM na tadanyena grahItuM zakyate | tasmAnnAsti sthiti: |^ sthiterabhAvAcca nab hAvo nApi kAla iti siddham | 269 =atrAha | astyeva sthiti: | vartamAnakAlalakSaNatvAt | sthityA hi @126 vartamAna: kAlo lakSyate | sthityA virahitasya vartamAnatvAsambhavAt | atrocyate- | sthitiryadi bhavetkAle sthiti: kAlo bhavenna hi | atha sthitirna vidyeta nAnto’pi syAdvinA sthitim ||19|| =tatra sthitiryadi bhavetkAle iti manyate tadA sthiti: kAlo bhavenna hi | @127 yathAdhArAdheyayorbhedAdgRhe vidyamAno devadatto gRhameva na bhavatyevaM sthiti: kAlo bhavenna hi | kAle sadbhAvAt | tasmAtkAlasya svabhAvo nAstIti na sA kAlasya lakSaNam | atha sthitirna syAt | sthityA rahitasyAnta: parikSayo’pi na syAt | tata: pratyutpanna: kAla AyAtyAM tiSThet | tasya kAlasya nityatvAt pratyutpanno bhAvo’pi nityo bhavet | evamapIdaM na bhavati | tasmAnnAsti sthiti: ||19|| 270 =atrAha | astyeva sA sthiti: | tadvato bhAvasyAnityatvAt | sthiti- rahitasya bhAvasyAsattvAdanAzrayasyAnityatvasyAsambhave bhAve’nityatvasyApi sattvam | tasmAttatsattvena sthiterapi sattvam || atrocyate | yadyanityatvaM nAma kiJcitsyAttadbhAvAdanyadeva vaikameva vA syAt | ubhayathApi nopapadyata iti pratipAdayannAha- | @128 bhinne bhAvAdanityatve bhAvo’nityo na jAyate | ekatve yadanityatvaM sa hi bhAva: sthiti: kuta: ||21|| =anityatvaM cedbhAvAdanyadeva tadAnityatvalakSaNabhedAdbhAvo nityo bhavati | na ca bhAvo nitya iti nAnityatvasyAnyatvam | athaikatvamiSyate tathApi bhAvastasmAtpRthagna sambhavatIti yadanityatvaM sa eva bhAva iti bhAvasyAnitya- tvAtmakatvAtsthiti: sarvathaiva na sambhavati | tasmAnnAsti sthiti: | sthitya- bhAvenAnityatvamapi nAstIti sthityanityatvayordvayorabhAvena nAsti bhAva: | tadabhAvena kAlo’pi nAstIti siddham ||20|| 271 =yatpUrvaM (267 a-b) sthitiM vinA kuto bhAvo- ‘nityatvena sthiti: kuta: | @129 ityuktaM tatrAha | anityatve vidyamAne’pi vidyata eva sthiti: | kathaM kRtveti | sthitikAle sthitirbalavattarA nAnityatvam | na ca durbalo balavantaM vinAzayituM zaknotIti | idamapi na yujyata iti pratipAdayannAha- | durbalAnityatA yatra sthitistatra na durbalA | kiM pazcAnniyamAddRSTastayo: padaviparyaya: ||21|| =yadi sthitikAle’nityatvaM durbalaM kena pazcAddharmasAmye sA sthiti- rhaniSyate | kena tasya pazcAdbalavattvam | tasmAttatpUrvameva vA pazcAdeva (?) vA na balavattaram | tasmAdbhAvo nityo vA sthitihIno vA syAt | na cedaM yuktam | tasmAnna sA vidyate ||21|| 272 =anyacca | @130 bhavetsarveSu bhAveSvanityatvaM durbalaM na cet | sthitirbhavenna sarvatra na vA sarvamazAzvatam ||22|| @131 =yadyanitya tvaM durbalaM na bhavedbalavadbhavetsarveSu ca bhAveSu tiSThet | yadi bhAvAnAmekamantaM (?) vyApya tiSThettadA sarveSvapi na tiSThet | atha sarveSu na tiSThettadA na sarve dharmA anityA: syu: | tadA kazcid [aMzo] nityo yatra sthitirbalavattarA | kazcidaMzo’nityo yatrAnityatvaM balavattaram | evaM sati na sarve’nityA: | na vA [sarve] sthitA: ||22|| 273 =anyacca | anityatvamidaM lakSyeNa saha vA jAyate pazcAtkAle vA | tatra- yadi nityamanityatvaM bhavennityaM sthitirna hi | nityo bhUtvAthavA pazcAdanitya: khalu jAyate ||23|| @132 =yadi nityamanityatvaM bhavennityaM sthitirna hi | lakSyalakSyaNAvyabhicArAt | yadyanityatvaM nityamanubaddhaM na tadA sthitirnityam | anityatvAnubandhAt | nityo bhUtvAthavA pazcAdanitya: khalu jAyate || yadi yathoktadoSajihAsayA pazcAdbhAvo’nitya iSTastadA sa bhAva: pUrvaM sthiti- mAnityatirikto bhUtvA pazcAdanityatvavAnityanitya ityeko bhAvo nityo’pi bhavatyanityo’pi bhavatIti yattadapi na yuktam ||23|| 274 =api ca | saMskRtalakSaNAnAmanyonyamavyabhicArAt- anityatvena sahitA sthitirbhAve bhavedyadi | mithyA vA syAdanityatvaM sthiti: syAdvitathAtha vA ||24|| @133 =anityatvena sahitA sthitirbhAve bhavedyadi | tathApi mithyA vA syAdanityatvaM sthiti: syAdvitathAtha vA || yadi sa bhAvastiSThati tadA tasyAnityatvaM mithyA | atha nazyati | sthiti- rvitatheti sthitirna yuktA | sthitezca tasyA abhAvena bhAvo nAsti | bhAvasya cAbhAve tadAzrayiNa: kAlasyAbhAvAtkAlasvabhAvo na sidhyati ||24|| 275 =atrAha | astyeva bhAvahetuka: kAla: | tathA hi | astyatItasaMskArA- zraya: kAla: | yadyatIto bhAvo na syAnmamAtIte kAla evamevamabhUditi manane’tItAlambanA smRti: kiMviSayA syAt | tasmAttadviSayakasmRtisadbhAvA- dastyeva bhAvahetuka: kAla ityucyate | atra smRtiriyamanubhUta eva viSaye pravartate | vartamAnaviSayavijJAnena vastuta upalabhyamAnasya smRtyA na kimapi prayojanam |^ tasmAdyadAlambanA smRtirAlambanabhUta: sa bhAvo vidyate | tadapyasAra- miti pratipAdayannAha- @134 na dRSTo dRzyate bhAvazcittaM na jAyate puna: | tena mithyA smRtirnAmArtho’syA mithyaiva jAyate ||25|| =iti yogAcAre catu:zatake kAlapratiSedhabhAvanAsandarzanamekAdazaM prakaraNama ||11|| @135 =vartamAnAvasthasya tasya bhAvasya yatsvarUpaM sAkSAtkartuvartuvartamAnena jJAnena darzanAdasti na tatpunardRzyate | ekasya hyarthasya vijJAnadvayena paricchedyatvaM pUrvameva niSiddham |{1 ##268 (=XI. 18)##} tenaiva nyAyena dRSTo bhAvo na dRzyate | yadA na dRzyate tadA tadviSayakaM cittaM punarna jAyate |^ tasmAtsmRterAlambanamatIto bhAva: | yadi sa svarUpeNa syAttadA sA smRti: sator'thasyAvalambanAtsvarUpeNa sidhyet | yadA tu so’tIto bhAva: svarUpeNa nAsti tadA tadAlambanA smRtirapi nAsti | tasmAnmithyeti siddham | mithyeti svabhAvenAbhAva: pratItyasamutpAdazca nArthAntaram | bhAvAbhAvArtho hi na mithyArtha: | nAtItArtha: sarvathA na bhavati | smaraNIyatvAttatphaladarzanAcca | svarUpeNa sannapi ca na bhavati | nityatvaprasaGgAdvastuto grahaNaprasaGgAcca | tAdRzAdbhAvAjjAyate cet smRtirapi tAdRzI bhavati | tena mithyA smRtirnAmArtho’syA mithyaiva jAyate || iti siddham | jAgradavasthAyAM svapnadarzanAvasthAnubhavaviSayakasmRtivat ||25|| @136 dRSTipratiSedhabhAvanAsandarzanam 276 =atrAha | tvayA khalveSa nairAtmyadharmI vyaktaM vistaraza: pradarzita: | tathAgato'pyayamavabodhakazcopadezakazca | tatkimityasmin dharma loko bhUyasA na pravartate | yasmAdayaM dharma: karturvyAkhyAturdharmasya ca mAhAtmyena zuklatara stasmAtsarveSAM mokSakAmANAM yukteha pravRtti: | kiM vicAravizeSopa- dezAntarai: | ucyate | yadyapi dharmasyAsya pravakturvyAkhyAturdharmasya ca svabhAvena mAhAtmyamasti tathApi zroturmAhAtmyamatidurlabham | tathA hi- | @137 zaGkuSTho buddhimAnarthI zrotA pAtramitIryate | anyathA na guNo vakturna zroturapi jAyate ||1|| @138 @139 =tatra zaGkuSTha: ya: pakSe’patita: | ka: puna: pakSe’patita: | ya: svapakSe parapakSe cAnurAgeNa pratighena ca pakSarahita: | sa hyevaM cittasantAnAklezAtsubhASitaratna- vizeSayuktitatparo bhavatIti saMklezapakSakSepamUle zaGkau tiSThati | tasmAdevaM sati zaGkuSTha: zrotottamasya saddharmAmRtasya bhAjanam | zaGkuSThabhUto’pi yadi prAjJa: syAt syAtsubhASitadurbhASitasArAsAravicArapaTu: | sa hi prAjJatvenAsAraM tyaktvA sAraM gRhNAti | zrotA cedevaM prAjJo bhavetsa bhAjanaM bhavet | evaM zaGkuSTha: prAjJabhUtazca subhASitazravaNArthI saMzcitrapuruSa iva na vIryahIno bhavati | evaM zaGkuSTho buddhimAnarthI zrotA pAtramitIryate | zrotRSu ca tAdRzeSu nUnaM anyathA na guNo vakturna zroturapi jAyate || tatra vakturguNA apakSapAtitvamavaiparItyaM spaSTatvamakopavaktRtvaM zrotradhyA- zayAvagantRtvaM nirAmiSacittatvaJcetyevamAdaya: | zroturapi dharma dharmavAdini ca dvayo: zraddhA manoniveza: zaGkuSThatvaM buddhimattvamarthitvaM ca | tasyArthitvaM ca dharme dharmavAdini ca zraddhayA manonivezAdinA ca pratIyate | evaM ca sati vakturguNo nAnyathA jAyate | zroturapi guNo nAnyathA jAyate | zrotary hi tAdRze vakturguNo doSarUpo na bhavati | zroturdoSAdguNo’pi doSarUpeNa vikriyate doSo’pi ca guNarUpeNa vikriyate | uktalakSaNastu zrotA zravaNAdyudbhUtAviparItaguNagaNAnAmAdhAro bhavati | vakturguNo nAnyathA jAyate | na ca zroturguNo doSarUpo bhavati | nAstyasmAkaM jaD+AtmanAM dezanAyAM kApi prajJA kimapi kartavyaM vA | nAsti pratipattetyevaM na ko’pi vaktA | pratyetavyametad abhiprAyopadeza sUtre ||1|| @140 277 =tasmAdeva bhagavatA- | @141 ukto bhavo bhavopAya: zivopAyastathA zivam | yalloke na parijJAtaM vyaktaM taddarzane mune: ||2|| =tatra bhava: phalabhUtamupAdAnaskandhapaJcakam | bhavopAyA hetubhUtA: saMskArA: | zivaM nirvANam | sarvopadravanivRttisvabhAvatvAt | zivopAya Arya ASTAGgiko mArga: | evaM bhagavatA mokSakAmebhya AryasatyacatuSTayamupadiSTam | @142 saphalayorheyopAdeyayorupadezAt | tatra zravaNamananabhAvanAvatAM samyagyathAvat pratyAtmamavagacchatAM paramparAyAM bhagavatopadiSTo’rtho yathAvadeva bhavati | tyakta (?)- zravaNamananabhAvanAbhyudyamAstu svayamabhAjanabhUtA anAryA nAsmAbhirartho yathAva- tpratIyata iti nUnamayaM na samyagbhASita iti sA bhrAntirmuneriti nizcinvanti | na tAvatA buddho bhagavAnaparAdhyati | AryasatyacatuSTayasaMprakAzakatvena niravazeSa- puruSArthasaMprakAzakatvAditi kuto vakturdoSa: | tasmAdmunerdarzana ityucyate | kaizcitta- dupadiSTaM vastutattvaM yathAvanna nizcitamiti | na hi jAtyandhenAdRSTAlokasya sUryasya doSo bhavatyanandhaistasya darzanAt ||2|| 278 =atrAha | tasya tathAgatasyAbhyunnatAsu sarvAsu kathAsvatyarthaM vyaktAsu [api] sarvabhAvAbhAvapradarzanaparatvena na ni:zreyasakathAsmAdRzairavagantuM zakyate | evaM ca bhagavAn sarvabhAvasvarUpadUSaNapravRttatvAnnAsmAkaM mana: santoSayati | ucyate- | @143 sarvatyAgena nirvANaM sarvapASaNDinAM matam | na sarvadUSaNe teSAM kiJcidvaimukhyakAraNam || [{1 ##Tib. grans can pa dan bye brag pa la sogs pa ya mtshan can thams cad kyis bde ba dan sdug bsnal ba la sogs pa dnos po kun nas non mons pa mthah dag log pas.##}sAGkhyavaizeSikAdInAM sarvapASaNDinAM nikhilasukhadu:khAdibhAvasaMkle- zani-{1 ##Tib. grans can pa dan bye brag pa la sogs pa ya mtshan can thams cad kyis bde ba dan sdug bsnal ba la sogs pa dnos po kun nas non mons pa mthah dag log pas.##}]vRttyA mokSAvAptiriti nizcaya:{2 ##Tib. abhyupagamah (khas blans).##} | yadA caivaM sarvatyAgena sarvapASaNDinAM nirvANamabhimataM tadA na kiJcin{3 ##Tib. ad. api (yan).##} mayA{4 ##Tib. om. it.##}trApUrvamuktaM{5 ##HPS upacaritam for uktam in Tib. (gsuns pa).##} yadvaimukhyakAraNaM bhavet | pASaNDikai{6 ##Tib. ya mtshan can rnams kyis ; HPS om. it.##}ryeSAmeva hi padArthAnAM nirvANe punarapravRttyA nirvRti{7 ##Tib. mya nan las hdah bar; HPS nivrttir.}rabhisamIhitA{8 ##Tib. lit. ista (hdod).##} teSAmeva mayA{9 ##Read in Tib. bdag gis for gi.##} nai:svAbhAvyapratipAdanapareNa zAstreNAsa{10 ##Here before asad- two or three letters in Tib. could not be read, but they seem to be yod pa.##}ddarzanakaNTa{11 ##HPS ^darsanakata followed by marks of a gap.##} [{12 ##Tib. tsher ma hbyin pahi bdag nid can gyi. Here in X tsher ma is conjectured only tshe being legible.##}koddharaNA- tmakena{12 ##Tib. tsher ma hbyin pahi bdag nid can gyi. Here in X tsher ma is conjectured only tshe being legible.##}] nirvANanagaragAmimArgaparizodhanamanuSThitam | tatkimiti hRdi{13 ##The Tib. equivalent could not be read in X being very indistinct.##} bhayamasatkalpayitvA{14 ##Tib. brtags nas; HPS alikhya.##} bhavAn bibheti | AdhIyatAM{15 ##Tib. bskyed pa. lit. utpadyatam.##} mana:paritoSa: kriyatAmA- tmasAdayaM dharmo nivezyatAM cetasi{16 ##Tib. bdag nid la, lit. atmani.##} sAMklezikavastu{17 ##Tib. ^kasarvavastusokaniva^ (^non mons pahi dons pot hams cad mya nan las).##}nivAraNakathA ||^3||{18 ##After this there is along passage in the Tib. version which is omitted in the fragments.##} 279 nanu ca yadi sarva{19 ##Tib. om. sarva.##} pASaNDinAmapyayamevAbhiprAyo yaduta sarvatyAgena nirvANamiti ka: punarbhavatastIrthikAnAJca vizeSa: | ayaM vizeSo yattIrthikAnAM sarvatyAgAbhiprAyamAtraM na{20 ##HPS ad. tu.##} puna: sarvatyAgopAyAkhyAnam | anupadiSTe ca sarva- tyAgopAye- | @144 kiM kariSyati sa tyAgaM tyAgopAyaM na vetti ya: | zivamanyatra nAstIti nUnaM tenoktavAnmuni: ||4|| sarvatyAgAzaye’pi sthite{1 ##Tib. gnas kyan ; HPS sthita tirthika^.##} torthikamatAvalambI tyAgopAyAnabhijJa: kiM tyAgaM kariSyati | yanna jAnAti sarvadharmasvabhAvazUnyatAlakSaNaM sarvatyAgopAyaM paramArthasatyam | ata eva zivamanyatra nAstIti nUnaM tenoktavAnmuni: ||^{2 ##In the following line in CSV read sramana (dge sbyon) and not sravana as reads HPS.##} 4|| 280 nanu ca tavA{3 ##Tib. ad. darsane (khyod kyi ltar na).##}pyaparyantatvAd{4 ##Tib. paryantatvad (mthah yas).##} jJeyasyAtIndriSvartheSUpadiSTeSva- samakSatvAt teSAM saMzaya eva jAyate kimasAvartho yathopadiSTastathaivAhosvi- danyatheti | na hi tadviSayaM nizcayakAraNamastIti | tatrApyucyate- | buddhokteSu parokSeSu jAyate yasya saMzaya: | ihaiva pratyayastena kartavya: zUnyatAM prati ||5|| na hi sarve bhAvA: pratyakSajJAnagamyA anumAnagamyA api vidyante | zakyaM cAtrAnumAnaM kartuM dRSTAntasadbhAvAt | iha sarva{5 ##Tib. thams cad; HPS om. it.##} tyAgopAya: sarvadharmasvabhAva- zUnyatA | sA cAzakyA kenacidanyathAtvamAsAdayitum | sUkSmazcAyamartho nitya- sannihito’pi sarvajanAsamakSatvAt | tasya copapattyA sarvadharmasvabhAvagrAha- vinivAraNamukhenopapAditA yathAvattA | atraiva tAvadAsthIyatAM nizcaya: | athAtra{6 ##Tib. ci ste hdi la; HPS reads it just before asti which follows.##} kimevamevaitadutAho anyathetyasti kiJcidanizcayakAraNaM tadupadizyatAM yadi tanna nirAkRtamuktavakSyamANaprakaraNapratipAditanizcayena | na ca zakyamanena svalpamapya- nizcayakAraNaM kiJcidabhidhAtumiti siddha evAyaM dRSTAnta: | tatazcAnyadapya- samakSArthapratipAdakavacanaM bhagavato yathArthamiti pratIyatAM svanayenaiva tathAgatopadiSTatvAtsvabhAvazUnyatArthAbhidhAyakavacanavaditi kuto buddhokteSu parokSeSu saMzayAvakAza: ||{7 ##Here follows in Tib. a passage containing two slokas, but it is omitted in the fragments.##} 5|| @145 281 na ca tathAgatavattIrthikAnAmapi zakyamaviparItArthA{1 ##Tib. om. artha.##} bhidhAyitva- mavasAtuM teSAM dRSTadharma eva viparyastatvAt | tathA hyasya lokasya tairnityakAraNa- pUrvikA pravRttirupadizyate | sA cAzakyapratipAdanA{2 ##Tib. bstan par mi nus so, and thus does not support ^pratipadya of HPS.##} dRSTaviruddhA copapattiviruddhA ca | evam- | loko’yaM yena durdRSTo mUDh+a eva paratra sa: | vaJcitAste bhaviSyanti suciraM ye’nuyAnti tam ||6|| na hi sampUrNe{3 ##Tib. lit. purnima-(na ba).##} candramasi vyAhatadarzanasAmarthyo {4 ##Tib. ad. kascid(hgah z'ig gis.##)}dhruvamarundhatIM vA pazyatIti sambhAvyam{5 ##Tib. om. iti sambhavyam.##} | tadvadayaM tIrthiko lokasya sattvabhAjanAkhyasya hetuphalavyA- mUDh+atvAt sthUlamevArtha tAvadyadA na samyagIkSate tadA kathamayamatisUkSmaM vi{6 ##Tib. om. vi-.##}dUra- dezakAlavyavahitaM saprabhedamarthaM jJAsyatIti{7 ##Tib. om. iti sam^.##}sambhAvayituM zakyam | tadimaM tIrthikaM svayamatyantaviparyAsitadarzanaM mRgatRSNAjalavadanupAsanIyaM tattvadarzanAmalajala- pipAsava: saMsArAdhvaparizramaklamApanodanAya vaJcitAste bhaviSyanti suciraMye’nuyAnti tam || aparyavasAnAparakoTike{8 ##For this Tib. phyi mahi mur (?) gtugs pa med pa can. Should we read mthah for mur ?}saMsAre te vata vaJcitA bhaviSyanti ye yathArtha- zAstAraM buddhaM bhagavantamavadhUya{9 ##For yathartha^ avadhuya Tib. budhena bhagavata yathavad upadistam artham anupasya (sans rgyas bcom ldan hdas kyis don ji ita ba bz’in ston pa la mi bsten par).##} dRSTAdRSTapadArthasvabhAvavyAmUDh+M mokSakAmatayA tIrthikamanugacchanti ||6|| 282 kasmAtpunarete mokSakAmA{10 ##HPS ad. [sta-] mevam which is not supported by Tib.##} viparyastadarzanaM tIrthikamanugacchanti | svabhAvazUnyatAdharmopadezazravaNabhayAt | tadbhayaM @146 nAstya{1 ##See HPS. p. 69 where the same line is quoted with the same reading, i. e. asti for asmi. It is quoted also in the Bodhicaryavatarapanjika, p. 449, reading asti and not asmi. The second half of the karika as found in the above work is as follows : iti balasya samtrasah panditasya bhavaksayah ||##}haM na bhaviSyAmi na me’sti na bhaviSyati | ityAlambyo{2 ##Tib. brtags nas which means here kalpayitva; but the actual reading in Tib. seems to be according to Skt. brten nas.## }trAsAt | trAsazcAyaM{3 ##Tib. skrag pa de yan; HPS tatrayam.##} suciramahaGkAramamakArAbhyAsAt | ata eva kaltyANamitraparigrahAtsucirAbhyastamapi bhAvasvabhAvAbhinivezamalaM{4 ##Tib. mnon par z’en pahi dri ma dor nas; HPS ^vesam malavat.##} tyaktvA- | svayaM ye yAnti nirvANaM te kurvanti suduSkaram | gantuM notsahate netu: pRSThato’pyasato mana: ||7|| buddho bhagavAn svayaM bhUtvA svayameva nirvANapuramupayAta:{5 ##Tib. ne bar g’segs te; HPS yati.##} | tasye{6 ##Tib. om. tasya.##}tthaM duSkarakAriNo mahAkAruNikasya{7 ##thugs rje chen po mnah ba; HPS om. it.##} gantuM notsahate netu: pRSThato’pyasato mana: || na kevalamasato’haGkAramamakAravyavasthitasya{8 ##HPS plural number, while Tib. singular.##} svayameva nirvANaM gantuM mano notsahate | api khalu duSkarakAriNo{9 ##Tib. mdzad dkah ba mzad pahi; HPS yathopavarnitasya.##} netu: pRSThato’pya{10 ##HPS ad. asya after api.##}sato nirvANaM gantuM mano notsahate{11 ##Tib. mi sproho; for notsahate HPS notsaham pravedayate.##} ||7|| 283 kasmAtpunarasya{12 ##Tib. dehi, lit. tasya; HPS anyasya. For rjes bz’in du in Tib. one may read slad.##} netu: pRSThato’pyasata: pudgalasya nirvANaM gantuM mano notsahate | zUnyatAyAM trAsAt | kasya punarasyAM trAso bhavatIti | yasya bhavati taM prati{13 ##prati is not supported by Tib.##} pratipAdayannAha- | @147 trAso nArabhyate’dRSTe dRSTe'paiti sa sarvaza: | niyamenaiva kiJciJjJe tena trAso vidhIyate ||8|| avyutpannazAstrasaGketA hi gopAlAdaya: | zatazo’pyupadizya- mAnAyAM zUnyatAyAM sarvathA{1 ##HPS sarvatha tadanu^##.}nupravezAbhAvenA{2 ##Tib. rjes su z’ugs pa med pas; HPS ^ pravesabhave sati.##}dRSTatvAcchUnyatArthasya teSAM trAso notpadyate tasmin |^ dRSTe’paiti{3 ##Tib. ldog and not bzlog.##} sa{4 ##Tib. de; HPS om. it.##} sarvaza: | dRSTe hi zUnyatAkhye dharma sa{5 ##Tib. om. it.##} {6 ##Tib. skrag par; HPS santrasa^.##}trAsastatpaNDitAnAM sarvathApaiti{3 ##Tib. ldog and not bzlog.##} bhavanimittAtmAtmI- yAbhinivezavigamAt | rajjvAM jAta{7 ##Tib. skyes pahi; HPS upayata^.##} sarpaviparyAsasya rajjudarzane sati sarpabhaya- vigamavat | yastu kiJcijjAnAti{8 ##Tib. ad. kincin na janati (cun zad cig mi ses pa).##} tasya niyamenAvazyambhAvitayA trAso vidhIyate ||^8|| 284 kimarthaM punaramI kiJciJjJA uttaraM padaM na paryeSante{9 ##In X read htshol for tshol.##} yAvatai{10 ##Tib. om yavata.##}SAM jJAtavyaparisamAptirbhavatIti |{11 ##For bhavatiti X reads ma gyur gyi bar du go which does not give here any sense.##} ucyate | trAsAt | kiM punastrAsasya kAraNam | Aha | anabhyAsa: | tasya puna: kiM kAraNam | viparItAbhyAsa: | tadeva pratipAdayannAha- | @148 ekAntenaiva bAlAnAM dharme’bhyAsa: pravartake | dharmAnnivartakAtteSAmanabhyAsatayA bhayam ||9|| saMsArapravRttyanukUlo hi dharma: pravartaka: | pRthagjanaparyApannAyAM ca bhUmau sthitAnAM sattvAnAM{1 ##Tib. sems can; HPS prathagjananam.##} pravarttaka{2 ##For pravartaka and nivartaka dharma or karman cf. Yogiyajnavalkya, I.23 : nivartakam hi purusam nivartayati janmatah | pravartakam hi sarvatra punaravrttihetukam## ||} eva dharme’bhyAsa: | bhAvAnAM{3 ##Tib. dnos po rnams kyi; HPS om. it.##} svabhAvazUnyatA hi nivartako dharma: saMsAranivRttyanukUlatvAt | [tadabhyAsa{4 ##Supplied from Tib. de la goms pahi.##}] sya paripanthyAtmasneha: | tadanugatacittasantAnatvAtpRthagjanAstaddhyAvartakAGdharmAtsutarAM bibhyati |{5 ##bhavanam svabhavasunyata sutram bibhyati; this is found differently in Tib. as follows : nivartako hi dharmas tadabhyasaparipanthini bhavanam svabhavasunyata samsaranivrttyanukulatvat || atmasnehanugatacittasantanatvat^ bibhyati (ldog par byed pahi chos ni de la goms pahi gegs dnos po rnams kyi ran bz'in ston pa nid de hkhor ba ldog pahi rjes su mthun pahi phyir ro || so sohi skye bo rnams ni sems kyi rgyud bdag la chags pa dan rjes su hbrel bahi phyir de ldog par byed pahi chos la ches sin tu hjigs la ||##} svabhAva- zUnyatAM prapAtamiva manyamAnA na tAM yathAvatpratipattumutsahante ||9|| 285 tadevamavidyAsAndrAndhakArapracchAditapadArthatattve’nupalabhyamAnApara- koTike{6 ##Tib. anadyante (thog ma dan tha ma dan mi ldan pahi) for anu^kotike.##} saMsAramahA{7 ##Tib. om. maha.##}TavIkAntAre pranaSTasanmArgasya kasyacinnAma{8 ##Tib. om. nama.##} pudgalasya bhavati svabhAvazUnyatAkathAyAM cedbhakti: sa{9 ##Tib. om. it.##} tadanukUlapratyayopa[siddhi- dvAreNa yathopa-{10 ##Tib. bsgrubs pahi sgo nas ji ltar hphel bar.##}] cIyamAnaprasAda: zUnyatAyAM bhavati tathA kAryaM karuNAvatA{11 ##Tib. mahakarunikena (snin rje che ba).##} kRtajJana{12 ##In X krta, byas, is quite clear but not-jnena, ses pa, being illegible.##} ca bhagavati tathAgate saddharmAntarAyanimitaM karmAtmano{13 ##Tib. om. karma. For kyis read kyi in bdag nid kyis.##} mahAprapAta- hetuM parijihIrSuNA{14 ##Tib. yons su span bar hdod pas; HPS parijihirsa [adbhyah].##} saGghaTamapyavagAhya durdeyamapi dattvA saMgrahavastucatuSTayena saMgRhya saddharmo’yaM{15 ##Tib. ad. sarvaprayatnena (hbad pa thams cad kyis).##} saddharmabhAjanebhya{16 ##Tib. -bhajanabhutebhyah (snod du gyur pa la).##} {17 ##Tib. ad. janebhyah (skye bo).##} upadeSTavya: | yastu na kevalaM yathopadiSTaM na bahu manyate api tu- | @149 vighnaM tatvasya ya: kuryAdvRto mohena kenacit | kalyANAdhigatistasya nAsti mokSe tu kA kathA ||10|| mohena kenacaditIrSyAmAtsaryakausIdyabhayazrotRvidveSAdinA tattvopadezabhAjane jane yastattvadezanazravaNAdivighAtaM{1 ##Tib. gegs; HPS vighatakam.##} karoti tasya sugaterapi tAvaddeva{2 ##Tib. lha dan; HPS om. it.##}manuSyAtmikAyA nAsti sambhavo niyataM [durga-]tigamanAt{3 ##Tib. nan hgror hgro bas; HPS apa-for durgati-##} kimutAsya mokSakathAvakAza: syAt ||^ 10|| 286 evaM{4 ##HPS ad. eva.##} parAtmanoratyantA{5 ##Tib. om. atyanta.##}pakAritAM pazyatA{6 ##Tib. drstva (gzigs nas).##} bhagavatA tathAgate{7 ##Tib. om. tathagatean;##}- noktam- | zIlAdapi varaM sraMso na tu dRSTe: kathaJcana | zIlena gamyate svargo dRSTyA yAti paraM padam ||11|| sUtra uktaM | varaM zIlavipanno na tu dRSTivipanna iti^ ||11|| 287 evamatimahArthatA{8 ##Tib. sin tu donche ba nid du; HPS ^maharghatam.##}masya tattvadarzanasyAvetyaitadavighAtAya viduSA yatitavyam | na cAnena tadvighAtabhayadarzinA satA sarvatraivAnavadhArya pAtravizeSame- tannairAtmyadarzanamupadeSTavyamapAtreSu | apAtre{9 ##Tib. om. it.##} hi tadupadezo’narthAyaiva{10 ##Tib. lit. anarthahetur eva (don ma yin pahi rgyu kho nar).##} syAt | [{11 ##Supplied from Tib:## blum la ne bar bstan pa ni | hkhrug^ hbah z'ig go || (p. 23) z'es ky;an bsad do || bcom ldan hdas kyis kyan hod sruns gan zag tu lta ba ri rab tsam ni blahi mnon pahi na rgyal can ston pa nid du lta ba ni ma yin no || de cihi phyir z'e na | hod sruns lta bar gyur pa thams cad la nes par hbyu;n ba ni ston pa nid yin na | gan ston pa nid du lta ba de ni gsor mi run no [z'es nas bsad do] z'es gsuns so || This quotation is form the Kasyapaparivarta, 64-65 (varam khalu^ kasmad dhetoh in 64, and srvadrsti^ vadami in 65) with some unimportant variations in both Skt. and ##}uktaM ca @150 upadezo hi mUrkhANAM prakopAya na zAntaye | paya:pAnaM bhujaGgAnAM kevalaM viSavardhanam || (##See p. 23.##) iti | bhagavatApyuktam-varaM khalu kAzyapa pudgaladRSTi: sumerumAtrA na tvevAbhimAnikasya zUnyatAdRSTi: | tatkasmAddheto: | sarvadRSTigatAnAM zUnyatA ni:saraNam yasya khalu zUnyatAdRSTistamahamacikitsyam [iti vadAmi] iti |{11 ##Supplied from Tib: blum la ne bar bstan pa ni | hkhrug^ hbah z'ig go || (p. 23) z'es ky;an bsad do || bcom ldan hdas kyis kyan hod sruns gan zag tu lta ba ri rab tsam ni blahi mnon pahi na rgyal can ston pa nid du lta ba ni ma yin no || de cihi phyir z'e na | hod sruns lta bar gyur pa thams cad la nes par hbyu;n ba ni ston pa nid yin na | gan ston pa nid du lta ba de ni gsor mi run no [z'es nas bsad do] z'es gsuns so || This quotation is form the Kasyapaparivarta, 64-65 (varam khalu^ kasmad dhetoh in 64, and srvadrsti^ vadami in 65) with some unimportant variations in both Skt. and Tib.]##}ata eva ahaGkAro’sata: zreyAnna tu nairAtmyadarzanam | apAyameva yAtyeka: zivameva tu netara: ||12|| nairAtmyadharmAdhimuktivirahito hyAtmagrAhAbhiniviSTo’saddharmasamA- zrayAddRSTigahanAnucArI naro{1 ##Tib. mi; HPS om. it.##}’sannityucyate | tasyAsato varamAtmadezanA duzcarita- nivRttyanukUlatvAt tasyA: | tathA hyasAvAtmasnehAnugamanA{2 ##Tib. anubandhad (rjes su hbrcl bas) for –anugamanad.##}ddhita{3 ##Tib. hitam sukham ca (phan pa dan bde ba.)##}mAtmano{4 ##Tib. bdag nid la; HPS atmana.##}’- bhivAJchan duzcaritanivRttiM bahu manyate | nivRttapApasya cAsya sugatigamanaM bhavati sulabham | nairAtmyopa{5 ##Tib. ad. –dharma. (chos) after nairatmya.##}dezastasya pratikSepaviparyAsabodhAbhyAM kAyacitta- santAnaM niyatamupahanti | tadevam apAyameva yAtyeka: zivameva tu netara: | nairAtmyadarzanavipratipanno hyavidvAnapAyameva yAti na zivam | yastu netara: sa zivameva yAti nApAyam | tiarazabdo’yamanutkRSTavAcI | kazcAnutkRSTa: | ya:{6 ##Tib. gan z’ig; HPS om. it.##} zUnyatArthaM viparIta{7 ##ston pa nid kyi don phyin ci log tu; HPS viparitam sunyatartham.##} madhigacchati pratikSipati vA | tatpratiSedhena netara: | netara ityukRSTa ityartha: | yata eva zUnyatopadezAditaro’pAyaniSTha{8 ##Tib. mthar thug; HPS ^nivista^.##}stata eva @151 zUnyatopadezAnnetaro nirvANaniSTho jAyate | zUnyatAdarzanapratyayena{1 ##Tib. rkyen gyis; HPS pratyayah (yam).##} sarvatra saGga- parityAgAnnihataklezakarmagaNo niyataM nirvRtipada{2 ##Tib. mya nan las hdas pahi go hphan du; HPS nirvrttimupa^.##}mupayAti | [{3 ##Tib. yan na dam pa ma yin gan z’ig bdag med pahi chos nan pa de in spans pa dan phyin ci log tu rtogs pas nan hgro kho nar hgro la || gan z’ig mi nan pa de ni bsod nams kyi las kvi rkyen gyis bde hgro nid duho ||##} athavA yo’sannairAtmyadharmaM zRNoti sa pratikSepaviparyayabodhAbhyAmapAyameva yAti | yo na zRNoti sa puNyakarmapratyayena svarga{4 ##Lit. sugati^ (bde hgro).##}meva || [{3 ##Tib. yan na dam pa ma yin gan z’ig bdag med pahi chos nan pa de in spans pa dan phyin ci log tu rtogs pas nan hgro kho nar hgro la || gan z’ig mi nan pa de nib bsod nams kyi las kyi rkyen gyis bde hgro nid duho ||##}] 12|| 288 kiM punaridaM nairAtmyaM nAma yadasatsu nopadeSTavyaM satsu copadeSTavya- miti tatpratipAdayannAha-| advitIyaM zivadvAraM kudRSTInAM bhayaGkaram | viSaya: sarvabuddhAnAmiti nairAtmyamucyate ||13|| yadadvitIyaM zivadvAraM tannairAtmyam | yatkudRSTInAM bhayaGkaraM tannairAtmyam | yo viSaya: sarvabuddhAnAM tannairAtmyamucyate{5 ##Tib. om. ucyate.##} | tatrA{6 ##Tib. de la^, HPS tacca^##}tmA nAma yo{7 ##HPS yad for yah. Before aparaya^ Tib. ad. bhavanam (dnos po rnams kyi).##}’parAyattasvarUpa:{8 ##HPS –svarupasvabhavah.##}svabhAva: | {9 ##Tib. de med pa ni bdag med paho; HPS om. it.##}[tadabhAvo nairAtmyam |]{9 ##Tib. de med pa ni bdag med paho; HPS om. it.##} tacca dharmapudgalabhedAdvaitaM pratipadyate | dharmanairAtmyaM pudgalanairAtmyaM ceti | tatra pudgalo nAma ya:{10 ##HPS ad. skandhapancakasyopadanakhyasyopadata.##} skandhAnu- pAdAya prajJapyate{11 ##Tib. lit. pratiyate (brtags).##} | sa ca skandheSu paJcadhA mRgyamANo na sambhavati | dharmAstu skandhAyatana{12 ##Tib. skye mched = ayatana; HPS skandha ghanadhatu^.##}dhAtusaMzabditA: padArthA: | tadeSAM dharmANAM pudgalasya ca yathAsvaM hetupratyayAdhInajanmatvAdupAdAya prajJapyamAnatvAcca svAyattamaparAyattaM nijama- @152 kRtakaM{1 ##Tib. om. akrtakam; HPS ^krtakarupam.##} rUpaM nAstIti pudgalasya dharmANAM ca nai:svAbhAvyaM vyavasthApyate | yasya cArthasya svarUpasiddhirnAsti tasya kenAnyenAtmanAstu siddhiriti | tasmA{2 ##Tib. dehi phyir; HPS om. it.##}tsarvathAsiddha- lakSaNA{3 ##Tib. svalaksanasiddah (ran gi mtshan nid kyis ma grub pa).##} evaM{4 ##Tib. om. it.##} padArthA mUrkhajanasya{5 ##Tib. om it.##} visaMvAdakenAtmanA pratItya vo{6 ##Tib. om. it; HPS ca for va.##}pAdAya vA varttamAnA mUD+hadhiyAM saGgAspadaM bhavanti{7 ##Tib. hgyur la; HPS sambhavanti.##} | yathAsvabhAvaM tu samyagdarzanai: prati- bhAvyamAnA dharmapudgalayo: [saGgaparikSayavAhakA bhavanti |]{8 ##Tib. chags pa yons su zad pa hdren par hgyur ro |##} saGgaparikSayazca nirvANAvAptikAraNam |^ viditanairAtmyasya hi sarveSu{9 ##Tib. thams cad; HPS om. it.##} bhAveSu parikSINa{10 ##Tib. ksinasesa^ (chags pa ma lus pa zad pa la).##} saGgasya na kvacitkAcitprArthanA kuto vA nimittopalambha ityadvitIyameva zivadvArametan nairAtmyam |{11 ##HPS om. here a few lines.##} taccaitatkudRSTInAM bhayaGkaram |^ nairAtmye hi vastuna: sarvathAnu- palambhAtkudRSTInAM vastusvarUpaparikalpasamAzrayaNAda{12 ##Tib. parikalpanasrayinam (yon su brtags pahi rten can).##}tyantavinAzadarzanAdbhayaGkara- metannairAtmyam | viSaya: sarvabuddhAnAM nairAtmyam | sarvabuddhAnAmiti zrAvaka- pratyekabuddhAnuttarasamyaksambuddhAnAm | jJAnavizeSaviSayatvenAvasthAnAdviSaya: sarvabuddhAnAmityucyate | dharmazarIrAvyatirekavartitAM vA sarveSAM samyaksambuddhA- nAmAvedayannAha viSaya: sarvabuddhAnAmiti | vizeSaNamAlayA{13 ##Tib. phren gis ni; HPS- malaya=.##} sarvadharma{14 ##Tib. chos thams cad; HPS om. it.##}nairAtmya- muktamAcAryeNa ||13|| 289 etacca nairAtmyaM satA mandadhiyo janasya{15 ##Tib. skye bo; HPS om. it.##} nopadeSTaSyam | yasmAt-| asya dharmasya nAmno’pi bhayamutpadyate’sata: | balavAnnAma ko dRSTa: parasya na bhayaGkara: ||14|| @153 balavannairAtmyadarzanaM sarvAsaddarzanonmUlanasamarthatvAt | durbalama- saddarzanamunmUlanIyatvAt | niyataM caitadyaddurbala: {1 ##Tib. stobs chun ba ; HPS abalavan.##} sabalAdvibhetIti | tasmAnna durbalasya kudarzanenAtmIkRtacittasantAnasyAyaM dharma upadeSTavyo bhayaheturiti kRtvA ||18|| 290 nanu copadeSTavya evAyaM dharma: sakalakudarzanapramAthitvAt | tathA hyavazyaM parapravAdina: saha dharmeNa{2 ##Tib. chos dan mthun par. It means `agreeing with dharma’.##} nigrahItavyA: | tatazca vAdArthinA satA paramatavijigISuNA dharmo’yamapAtreSvapyu{3 ##For apatresv api Tib. patresu (snod dag ja) which cannot be accepted.##}padeSTavya iti | ucyate | naitadevam | yasmAt{4 ##Tib. tatha hi (hdi lter).##} | vAdasya hi kRte dharmo nAyamuktastathAgatai: | paravAdAMstathApyeSa dahatyagniryathendhanam ||15|| yadi cAyaM dharmo vAdasya kRte [upadiSTa:]{5 ##Tib. bstan par hgyur.##} syAt syAdetadevam | na tvayaM vAdArtha{6 ##Tib. ^ched du; HPS ^dartha upa^.##} mupadiSTo vimokSamukhenopadezAt | yadyapyevaM {7 ##de itahan hdis ni gz’an smra’ rnams | bsregs te me yis bud sin bz'in ||##}[paravAdAMstathApyeSa dahatyagniryathendhanam || @154 vAdArthamanupadiSTo’pyayaM dharma: paravAdaM nirAkarotyeva | zodhanAdikAryArthamupA- datto’gniryadyapi dAhAdyartho na bhavati tathApi dahanasvabhAveneSTaM kAryamanuvidadhAna indhanamapi dahati ||{7 ##de itahan hdis ni gz’an smra’ rnams | bsregs te me yis bud sin bz'in ||##}^7] 15|| 291 = kathaM punareSa dharma: zraddhAvata: santAna upajAta: paravAdAndahati | ucyate-| jAnAti ya imaM dharmaM prItiranyatra tasya na | dharmo’yamAtmanastena nAzadvAramivekSyate ||16|| @155 =saddharmatattvadarzanAmRtarasAsvAdanena hi darzanAntararasasyAsantoSakaratvAnna sa tadanyeSu sarveSu darzaneSu prIyate | AcArya AsvAditasaddharmAmRtarasasyeva buddhimato janasya mana:santoSakaraM vacanamAha— dharmo’yamAtmanastena nAzadvAramivekSyate || punaranutpAdena vinAzadarzanAddharmo’yaM nairAtmyadharmAvagantRsantAne sarvAsaddarzanavinAzaheturityAcAryasya dRzyate | ayamanupalambhAtmaka iti na kasyacidapi vinAzaheturiti nAzadvAramivetyucyate | atha vopadiSTadharmAbhiprAyA- nnAzadvAramivetyucyate | nirvANaM hyAtyantiko vinAza: | tadanusAri dvAraM vimokSadvAraM zUnyatAvagamAtmakam | upadiSTo’pi dharma AcAryasya tAdRzo dRzyate | yathArya dharma svabhAvAvagamena jJAnAcchraddhAvato darzanAntare nAbhirUcireva- mAgamadharmAvagame nAnyatra prItirityabhiprAya: ||16|| 292. = athAryANAmapi kimeSa utrAsaheturna bhavatIti cet | AtmasnehanivRtte: | yasyAtmasnehastasya tadanukUlA vastudRSTiriSTA na tadananukUlA nairAtmyadRSTi:| @156 tattvato nairAtmyamiti yasyaivaM vartate mati: | tasya bhAvAtkuta: prItirabhAvena kuto bhayam ||17|| tattvato nairAtmyamiti yasyaivaM vartate mati: | Aryasya tasya bhAvAtkuta: prItirabhAvena kuto bhayam || yasya bAhyasyAntarasya ca bhAvasya svarUpAparikalpanayA na kazcidbhAva: @157 svabhAvenAstItyabhiprAyo vartate kutra tasyAbhAvadarzanena tasmAnnairAtmya[darzanA]d bhayaM kuto [vA] bhAvadarzanAtparisantoSa: | tasmAdeva tayoranurAgasya pratighasya cAbhAva iti | bhAvadarzane’nurAgAbhAvAnnairAtmyadarzane’pi pratighAbhAvAt | tasmAdubhayamanAcaran nirvivAdo’yaM nirvANanagarIM sukhena gacchati | tasmAn nirvANaM paramaM sthAnamiti tannairAtmyaM na tasya bhayaheturbhavati ||17|| 293. = bhAvadarzanAbhiniviSTAstIrthikA nirvANe prapAtasaMjJino nirvANA- llokasyocchedaM kurvanto’nantadu:khahetubhAvadarzanayogagatAnAM janAnAmaparyantadu:kha- bIjabhUtA bhavanti | tasmAt-| bIjabhUtAnanarthasya vilokya tIrthikAn bahUn | dharmakAme jane kasya karuNA naiva jAyate ||18|| 294 @158 =kasmAtpuna: sattvA: kuzalAntarAzayA api bhUyasA tIrthikAnAM matamanubadhnanti na tu saugatAnAmiti |^ tasya sUkSmatvAt | yathA ca saugatAtA- mayaM dharsa: sUkSma eva tadanyeSAJcAyukta eva tathA pratipAdavannAha-| zAkyairacelakairvipraistribhizcittena cakSuSA | karNena gRhyate dharma: sUkSmastatsamayo mune: ||17|| @159 =viprA hi pAThaM sAraM kurvanti | sa teSAM karNaviSaya: | acelakA hi zaucAcArarahitatvAdvarddhamAnadehadurgandhapaGkAzcelasrAnazATikArahitA himavAta- sUryakezaluJcanAdidu:khAdhArabhUtA: | teSAM sa AcAro darzanenAvagantavya: | tasmAtteSAM dharmazcakSuSA vijJeya: | zAkyAstu sarvabhAvani:svabhAvatvadarzanasUryodbhAsitacittasa- ntAnA: samastAsaddarzanabhItA unmUlitagahanAvidyAtimirA: saMskRtaM svapnendra- jAlamAyAyuvati{3 ##See MV, pp. 45, 46, 463; BC, IX. 31.##}pratibimbanirmANasamaM pazyanto nikhilaklezamalApAkaraNena nirmalabhUtacittasantAnA: samAhitAzcaiva nirNetavyA: | tasmAtteSAM kuzalabhAvanA manovijJAnenAvagantavyeti mune: samaya: sUkSma: | tasmAdanizcayena puNyakAmo’pi jano na saugate dharme pravartate ||19|| 295 = atrAha | yadi sthUlabuddhitvAlloko bAhyopAsane pravartate athehApyeva- manuvidhIyatAm | na bAhyaM kAryamanuvidhIyate | tathA hi-| @160 brAhmaNAnAM yathA dharma: prAyeNa bAhya ucyate | nagnakAnAM tathA dharma: prAyeNa jaD+a ucyate ||20|| =brAhmaNA mantrajapadAnahomamaGgalaprAyazcittAdibhi: kAryairanyebhyo lAbha- satkArAdIcchayA bAhyamicchanti | teSAM dharma: prAyeNa bAhya: | bAhyapradhAna ityartha: | ayaM dharmo mokSakAmANAM niSiddha: | saMsArAnukUlatvAt |^ yathA mokSaparyantocchedakatvena brAhmaNAnAM prAyeNa bAhyo dharmo mokSakAmairnAcaritavyastathA nagnakAnAmapi dharmazcittajADyakaraNaheturjaDaprAya iti nAcaritavya: | ata eva- mupadezo nAnuvidhIyate ||20|| 296 =yasmAdeSAM brAhmaNAnAM dharmo bAhyaprAyastasmAllokasya prAyeNa-| @161 didyAgrahaNata: zraddhA vipreSu jAyate yathA | kRpA klezagrahaNato nagneSu jAyate tathA ||21|| =yathA pAThakriyAmAtreNollasitacittasya lokasya vidyAgrahaNAdbrAhmaNeSu zraddhA jAyate tathA klezagrahaNAtkezaluJcanAdidehaparikhedAdacelakeSu kRpA jAyate ||21|| 297 =eSAM zarIrapariklezadu:khAnubhavo dharmanimittaM bhavatIti | nedaM sambhavati | duzcaritaphalAditi pratipAdanAt | @162 kleza: karmavipAkeNa yathA dharmo na jAyate | janma karmavipAkeNa tathA dharmo na jAyate ||22|| =kleza: karmavipAkeNa yathA dharmo na jAyate | ityAha | yathA nagnacAriNamiha du:khAnubhavo narakadu:khAnubhavavaddharmanimittaM na bhavati brAhmaNAnAmapi janma karmavipAkeNa tathA dharmo na jAyate ||22|| 298 =yadi karmavipAkAccakSurAdivaddu:khaM janma ca na dharmastarhi ko dharmaM iti | ucyate-| @163 dharmaM samAsato’hiMsAM varNayanti tathAgatA: | zUnyatAmeva nirvANaM kevalaM tadihobhayam ||23|| =dharmaM samAsato’hiMsAM varNayanti tathAgatA: | hiMsA parApakArApannatvAtsattvasyApakAracintA tatsamutkSiptaM kAyakarma vAkkarma ca | ahiMsA tadviparautamukhena daza kuzalakarmapathA: | yadISadapi paropakArakaM tatsarvamapyahiMsAnta:saMgRhItam | tathAgatA hi dharmaM samAsata: saMkSepata: saivAhiMseti pratipAdayanti | zUnyatAmeva nirvANaM kevalaM tadihobhayam | yA svabhAvazUnyatocyate tadeva buddhA bhagavanto nirvANaM varNayanti | ahiMsA zUnyatA ceti taddharmadvayaM sthargavimuktiprApakam | tasmAt @164 kevalaM tadihobhayam | kevalamiti parizuddham | tathAgatapratipAdite’sminneva dharmadvayamidaM parizuddhamupalabhyate nAnyatreti svaparAtmano: svargasya vimuktezca sukhaM samyagutpAdayitukAmena pratyetavyam ||23|| 299 =kasmAtpunareSAM bAhyAnAM sugatazAsanamidaM pazyatAmapi dharmadvaye’sminnAdara iti | svapakSarAgAt | tathA hi-| svapakSa: sarvalokasya janmabhUmiriva priya: | tannivRttikaro heturbhavetkena tava priya: ||24|| =svapakSarAgo’nAdisaMsArAdabhyasta: | sa ca svajanmasthAnavallokena parityaktuM na zakyate | tasmAtsvadarzanAbhinivazena bAlAstathAgatadharme’sminna pravartante | paNDitAstu svajanmabhUmerapi vyasanahetubhUtAyA AzAM prahAya @165 vizuddhavaibhavaM dezamAzrayitumarhanti | yathedaM tathA svapakSarAgaM prahAya pakSAntare’pi guNavati mana: pravartayitavyam ||24|| 300 =tasmAdevamapakSapAtinA-| grAhyo’nyato’pi yukto’rtha: zreyaskAmena dhImatA | Urdhvamarko netravatAM sarvasAdhAraNo nanu{1 ##For nanu for ma yin nam (=min nam) see 193, 195, 199 (=VIII. 18, 20, 24).##} ||26|| || yogAcAre catu:zatake dRSTivipratiSedhabhAvanAsandarzanaM dvAdazaM prakaraNam ||12|| @166 =buddhimAn hyAtmIyamiva cetasA yatra kvApi subhASitamupalabheta tat tasmAdAdadyAt | na kvApIha dharme mAtsaryaM vartate | sarvatra samarUpatvAt yathA sarvatrAnurAgapratighavirahitatvAddarzanIya: sUrya: sarveSAM cakSuSmatAM sAdhAraNastathAyamapi dharmo yadi siddhyA samApyate svavargasya paravargasya ca sarvasyaivopakAraka: | tasmAdevaM viditvA zraddhAvatAyaM dharma AtmIya: kartuM yukta: ||25|| @167 indriyArthapratiSedhabhAvanAsandarzanam =iha grAhyo’nyato’pi yukto’rtha: zreyaskAmena dhImatA | iti (XII. 25) yaduktaM tatra yo dhImatA grAhyo yukto’rtha: sa puna: ka iti kathyatAm | ucyate | bAhyAdhyAtmikA: sarve bhAvA: svabhAvena nirAtmakA dRzyante | yadi sarveSAM bhAvAnAM svabhAvenAbhAva iti | nedaM pratyetuM zakyate | nAstyasatAM kharaviSANAdInAM pratyakSatvaM ghaTAdInAM nIlAdInAJca pratyakSatvamastye veti | tasmAdghaTAdaya: sarve bhAvA: sasvabhAvA eveti | netadyujyate | tathA hi-| sarva eva ghaTo’dRSTo rUpe dRSTe hi jAyate | brUyAtkastattvavinnAma ghaTa: pratyakSa ityapi ||1|| @168 =api zabdena tadupAdAnanIlAdirapi pratyakSa iti kastattvajJo brUyAt |^ ghaTasya dravyASTakatvAt | {1 ##Dravyastakam=catvari mahabhutani, catvari ca upadaya-rupani (hbyun chen po bz'i dan ggyur byas pahi gz’ugs bz’i ste | CSV).##} cakSuSA hyekaM rUpaM dRzyate na gandhAdi | viSayabhedAt | tasmAnna sarvo ghaTazcakSuSA dRSTa iti ^||1|| 302 =yathA yathoktena nyAyena ghaTAdInAM pratyakSatvaM na yujyate evamindriyAntareNa paricchedyAnAM pratItya prajJApayitavyAnAM (?) ghrAtavyAnAM svAdayitavyAnAM spraSTavyAnAM ca pratyakSatvaM nirAkartumAha-| etenaiva vicAreNa sugandhi madhuraM mRdu | pratiSedhayitavyAni sarvANyuttamabuddhinA ||2|| @169 =sugandhItIdaM nAsikAparicchedyaM jAtikusumapadmotpalacandanAdiM nikhilaM nAsikendriyaviSayamupalakSayati | rUpAdidarzanaM vinA kArAgAragatagandhamAtra- grahaNAt | evaM madhuramitIdaM zarkarAlavaNanimbAdiM sarvaM rasanendriyaviSayamupa- lakSayati | mRdvitIdaM dAru(?)kambalasikatApASANAdiM sarvaM kAyendriyaviSayamupa- lakSayati | te’pi dravyASTakopAdAnA iti yathAsvamindriyairekaikaviSayatayA gRhyante na sarvatheti jAtikusumarzakarAdAru(?)kambalAdInyAtmana: pratyakSANIti kastattvajJo brUyAt | zabdapratirSedha: pazcAd (XIII, 18-20) vistarazo vyAkhyAsyate ||2|| 303 =atha yadi ghaTo rUpAdabhinno rUpaM taM vyApya vartata iti rUpadarzanena sarvo ghaTo dRzyeteti cet | idamapyasAramiti pratipAdayannAha-| @170 yadi dRSTena rUpeNa dRSTa: sarva: sa jAyate | dRSTamadRSTarUpeNa kimadRSTaM na jAyate ||3|| =yadi dRSTena rUpamAtreNAdRSTo’pi sarva eva ghaTo dRzyetAdRSTena ghaTena dRSTaM rUpaM kimadRSTaM na jAyate | atha vedamarthAntaram | ghaTo dravyASTakopAdAnako’pi yadyekena dravyeNa rUpeNa dRSTena kRtsno dRSTa: kalpyate taistAvadapRthagavasthitaM tadeva rUpaM tadanyenAdRSTena dravyasaptakenAdRSTamiti kiM na kalpyate |^ tasmAdrUpameva na pratyakSamiti ghaTasyApi pratyakSatvaM na yuktam ||3|| 304 =atha manyate yadi yathoktena vicAreNa ghaTasya pratyakSatvaM na sambhavati ghaTarUpaM tu tAvatpratyakSaM | tasmAtparamparayA ghaTo’pi pratyakSa eva jAyata iti | nedaM bhavati | rUpasya pratyakSatve tattathocyeta | na tu rUpasya pratyakSatvaM sambhavatIti pratipAdayannAha-| @171 rUpasyaiva kevalasya pratyakSatvaM na vidyate | aMza: parazcAparazca madhyamazcAsti tasya yat ||4|| =anIpsitagandhAdisambandhAmidhAnasya kevalasya rUpasyApi karNe parApara- madhyAMzAnAM darzanAtpratyakSatvaM na yujyate | teSAmapi parAparamadhyAMzAnAM punaranye parAparamadhyAMzA: | teSAmapyanye teSAmapyanya ityevaM karNe pazcAdrUrUpamA paramANvantAdvartate ||4|| 305 =kalpyamAnasya-| @172 aNoraMzo’sti nAstIti vicAro’trApi vartate | tasmAtsAdhyena sAdhyasya siddhirnaivopapadyate ||5|| =aNorapi tasya pura:pazcAddigaMzabhedAtparAparamadhyAMzabhedAcca aMzo’sti nAstIti vicAro’trApi vartate | yadi tatra pura:pazcAdaMzabheda: syAttadA ghaTavattasya paramANutvahAni: | atha na syAdevamapyaprakAzasyAgRhItarUpasya tasya nAstyastitvam | ata: kutastasya pratyakSatvasambhava: | tasmAtsAdhyena sAdhyasya siddhirnaivopapadyate || tasmAdevaM pratyakSatvamasiddhaM nopapadyate || tadevaM pratyakSatvamasiddhaM sAdhyabhUtamiti sAdhyam | bhAvAnAM sasvabhAvatvaM tvanyAbhyupagamasiddhaM nopapadyate ||5|| @173 =anyacca | rUpavadindriyagrAhye’rthe parikalpite-| sarvo’pyavayavo bhUtvA jAyate’vayavI puna: | tasmAddharNasya vacanamapyatra naiva vidyate ||6|| @174 =ghaTa: khalvavayavaM kapAlamapekSyAvayavI | kapAlAvapyAtmano’vayavama- pekSyAvayavinau | evaM paramANuparyantaM yojanIyam | so’pi dravyASTakamapekSya pura: pazcAnmadhyaJcetyaMzAn vApekSya punaravayavIti kutrApi svarUpeNAvayavatva- mavayavitvaM vA nAsti | tasmAnna ghaTAdInAM pratyakSatvam | yathA paramANorvicAra- stathAnantanAmagatasya varNasyApi | paramANuvadasiddhe: | tasmAdRrNasya vacanamapyatra naiva vidyate || varNasya vacanamapi na sambhavatItyabhiprAya: | ekaprakAreNa ghaTAdInAmabhAve teSAM vAcako varNo’pi na sambhavati | arthAbhAve jJAnavAcakayo: pravRttyasambhavAd varNasya vacanamapyatra naiva vidyate ||6|| 307 =ye tu rUpAyatanaM varNasaMsthAnAtmanA dvidhA vyavasthApya{2 ##AK I. 10 : rupam dvidha; Bhasya : rupam dvidha varnah samsthanam ca (gzugs rnam gnis dan | kha dog dan dbyibs so ||). See MVt 101; DSn 617.##} taddrArA ghaTasya pratyakSatvaM kalpayanti tAnprati vaktavyam | iha saMsthAnamidaM kalpyamAnaM varNAdanyatvenAnanyatvena vA kalpyate | tatra tAvad-| @175 varNAdanyatsaMsthAnaM cetsaMsthAnaM gRhyate katham | ananyadatha kAyena varNo’pi kiM na gRhyate ||7|| varNAdanyatsaMsthAnaM cetsaMsthAnaM gRhyate katham | nIlAdivarNo hi cakSurindriyaviSaya: | yadi tasmAtsaMsthAnam[anya]bhUtaM varNAdbhinnamiti zabdAdivanna cakSurgrAhyaM bhavet | gRhyate tu varNavaccakSuSeti na tasmAdanyat | yathA bhinneSu nIlapItAdiSvanyataradgRhItvetaradgRhyate tathA varNAdanyadrUpaM{2 ##In the sense of akrti, samsthana. See note 1.##} na gRhyate | ananyadatha kAyena varNo’pi kiM na gRhyate || @176 yadi yathoktadoSajihAsayA saMsthAnaM varNAdananyatkalpitam | tathA sati yathA kArAgAre kAyena dIrghAdi gRhyate tathA tadabhedAtsaMsthAnavadvarNo’pi kiM na gRhyate | grAhyo’pi na gRhyate | tasmAtsaMsthAnasya grahaNe’pyagrahaNAtsaMsthAnaM varNAnnAnanyat | na ca tattvAnyatvakalpanAto’pratItau zakyaM kalpanAntaraM sthApayitum | tasmAdvarNavatsaMsthAnamapi na yuktam | tadabhAvAcca na kasyacidapi pratyakSatvamiti sidhyati ||7|| 308 =atrAha | vidyata eva rUpAyatanam | taddhetusadbhAvAt | iha rUpahetu- zcatvAri mahAbhUtAni | tAni tAvadvidyante | teSAM sadbhAvena teSAM phalamiti rUpAyatanamapi vidyata ityucyate | idamapi na samyagiti pratipAdayannAha-| rUpadarzananirmuktaM na dRSTaM rUpakAraNam | evaM cedubhayaM kasmAccakSuSaiva na gRhyate ||8|| @177 =dravyASTakasahabhAvaniyatamahAbhUtacatuSTayavinirmuktaM rUpaM nopalabhyate | rUpAyatanavinirmukto’pi rUpaheturnopalabhyate | rUpAyatanaM cakSurindriyagrAhyam | rUpahetustu kAyendriyagrAhya: | tasmAdyadi rUpaheturiti kiJcitsvarUpeNa sidhyettadA rUpamapi svarUpeNa sidhyet | rUpaheto rUpAdya: siddho bhedo na tasya sambhavo’pi | tasmAdrUpahetorabhAve nirhetukaM rUpamapi na sidhyati | athAbhedAvasthitAdrUpaheto rUpaM bhavatIti manyate | tadapi na sambhavati | evaM cedubhayaM kasmAccakSuSaiva na gRhyate || rUpahetorapi rUpabhedAccakSurindriyeNa hetuphalayorubhayorapi grahaNaM jAyeta | na cedaM sambhavati | indriyANAM bhinnaviSayatvAllakSaNabhedAcca {1 ##See MK. IV. 1-4.##} ||8|| 309 =tadeva pratipAdayannAha-| @178 kaThinA dRzyate bhUmi: sApi kAyena gRhyate |{1 ##In fact the first half says : kathinyam drsyate bhumes tac ca kayena grhyate | Bhumi `earth’ is nothing but kathinya `heardness. See Vibhanga 82; AK and AKV I. 35 (p. 69) : catvari mahabhutani, prthividhatur abdhatus tejodhatur vayudhatuh. prthividhatuh katamah. khakkhalatvam iti vistarah. tesam ca sprastav- yatvad iti tesam ca khakkhalatvadinam sprastavyatvad, yasmat tani sprastavyani, varnadayas tu drastavyah srotavya ghratavyah svadayitavyahm katham gamyate sprasta- vyani tanity atha na hi kathinyadini caksuradibhir grhyante. kim tarhi. kayendriyenaiva. ityato'vagamyate sprastavyani taniti. syan matam te’pi varnadayah sprastavya ity ata aha napi varnadayah kayendriyena kim. grahyata iti prakrtam. See MV. pp. 66. 67.##} | tena hi kevalaM sparzo bhUmireSeti kathyate ||9|| @179 =dhRtikarmaNa{3 ##See AK, I. 12.##} AzrayavastunyavasthAnAdAzrayatvena kAThinyena kaThinA dRzyate bhUmi: sApi kAyena gRhyate | tasyA: kAThinyasya kAyendriyagrAhyatvAt | yenaitadevaM tena hi kevalaM sparzo bhUmireSeti kathyate || rUpAyatanaM tu cakSurindriyagrAhyam | tasmAnnaivaM hetuphalayorabhedo lakSaNabhedAdgrAhakabhedAcca | bhede’pyahetuvAda: | {4 ##Cf. Majjhima, I. 408.##} na ca tattvAnyatvavirahitasya kasyacidapyasya bhAvasya svarUpeNa sadbhAva: kalpayituM yujyate | tasmAnnAsti rUpasya hetusadbhAva: | rUpasya hetvabhAve ca na rUpaM svarUpeNAstIti siddham | tasmAduktaM bhagavatA- ye mAM rUpeNa adrAkSurye mAM ghoSeNa anvayu: | mithyAprahANaprasRtA na mAM drakSyanti te janA: ||{5 ##See MV, p. 448 : Vajracchedika, p. 43; BCP, p. 421; JRAS, 1906, p. 948.##} atha kathaM draSTavya iti ced dharmato buddhA draSTavyA dharmakAyA hi nAyakA: | dharmatA cApyavijJeyA na sA zakyA vijAnitum ||{5 ##See MV, p. 448 : Vajracchedika, p. 43; BCP, p. 421 ; JRAS, 1906, p. 948.##} @180 iti ||9|| 310 =atrAhu: kecit | ekaiko ghaTa: svarUpeNAdraSTavyo’pi na khalu na draSTavya: | draSTavyatvasambandhAddRSTavyo bhavet | draSTavyabhUtazceti pratyakSo bhavediti | idamapi na yuktamiti pratipAdayannAha- | draSTavyatvena jAtena nAsmin kazcidguNo ghaTe | draSTavyatvajAtivattatsadrUpo’pi na vidyate ||10|| @181 =yadi draSTavyatvamabhivyaktaM vizeSaNabhUtaM vobhayathApIha draSTavyatvaM niSprayo- janam | iha draSTavyatvamidaM parikalpya[-mAnaM] draSTavyasyArthasya svarUpamadraSTavya- syArthasya vA svarUpaM kalpyate | yadi tAvaddraSTavyasya svarUpaM tadA kiM tena parikalpitena | yadarthaM parikalpyate [tasya] tadvinApi bhAvAdeveti na yuktA kalpanA | athAdraSTavyabhUtasyApi draSTavyatvaM kalpyate | tadapi na yuktam | azarIrANAmapi draSTavyatvaprasaGgAjjAtena draSTavyatvenAsya virodhAcca draSTavyatvaM na jAyate | draSTavyatvajAtivattat | yathA draSTavyasyAdraSTavyasya ca ghaTasya sarvathA draSTavyatvaM na yujyata iti jAtirna sambhavati tathAdraSTavyabhUto ghaTa: sadrUpo’pi na vidyate || asato ghaTasya draSTavyatvakalpanApi na yuktetIdamayuktam ||10|| 311 @182 =atrAha | santyeva pratyakSA rUpAdiviSayAstadgrAhakacakSurAdIndriya- sadbhAvAt | sadbhUtAnyetAnIndriyANyavazyaM svaviSayeSu pravartanta ityabhiprAya: | yatra teSAM pravRtti: sambhavati te rUpAdyarthA: pratyakSA: | ucyate | syU rUpAdayo’rthA yadIndriyANAM paricchettuM zakti: syAt | naiva tvasti | kathamiti cet | iha cakSurAdIni paJca sAmAnyato bhautikAnItyupadarzyate | teSAM kAryaM [tu] viSayabhedena bhidyate | tathA hi cakSuSA rUpameva dRzyate na zabda: zrUyate | karNenApi zabda: zrUyate na rUpaM dRzyate | yadaivam- | bhautikamakSi karNazca dRzyate’kSNApareNa na | nUnaM karmavipAkaM tadacintya muktavAnmuni: ||11|| @183 =bhautikamakSi karNazca dRzyate’kSNApareNa na | tadopapattiviruddhakAryasambhavAtkutazcakSurAdInAM svarUpakalpanA | tulye’pi bhautikatve viSayagrahaNabheda: kalpayituM na yujyate | cakSurAdInAM sadbhAvo viSagrahaNakarmaNAnumIyate | tadapi virodhena na sambhavatItIndriyasadbhAvena viSayANAM pratyakSatvaM na yuktam | yadyevaM cakSurAdIni na sambhavanti tata: kathameSAM cakSurAdInAmindriyANAM karmavipAkasvarUpavyavasthA | kimasmAbhireSAM vipAka- svarUpaM pratiSiddham | yadi cakSurAdInAM pratiSedha: sAdhyate kathaM tena na tatpratiSiddham | asmAkaM vicArasyArthasvabhAvanyAyatatparatvAnnAsmAbhiriha bhAvAnAM svabhAvasiddhena pratiSedhena cakSurAdikRta: pratItyasamutpanna: karmavipAka: pratiSiddha: |^ yaccakSurbhautikamapi rUpameva pazyati na zabdaM zRNotItyAdi | dRzyate hIdamapi | yasmAdetadevaM @184 nUnaM karmavipAkaM tadacintyamuktavAnmuni: || ni:svabhAvAnAmapi bhAvAnAM karmaphalaniyamena bhagavAn^ {1 ##Here in the Tib. text follow two verses and a prose passage quoted from a work of works.##} karmaphalavipAkama- cintyamuktavAn ||11|| 312 =atrAha | vidyanta eva cakSurAdIni svabhAvena | tatkAryavijJAnadarzanAt | ucyate | syAccakSurAdisadbhAvo yadi tatkAryaM vijJAnameva syAt | na tu sambhavati | kathamiti | tatra tAvat-| jJAnaM pratyayavaikalyAnna pUrvaM darzanAdbhavet | atha pazcAnnirarthaM syAttRtIyAyAM kriyA vRthA ||12|| @185 =na tAvaddarzanAtpUrvaM cakSurvijJAnaM cakSuSo darzanAdhipatipratyaya{3 ##For adhipatipratyaya see MV. pp. 76-77. Poussin’s note no. 7, and Visuddhimagga, ed. Bhikkhu A. P. Buddhadatta, Alutgama (Ceylon), 1914, p. 415: jetthakatthena upakarako dhammo adhipatipacayo.^ yam yam dhammam garum katva ye ye dhamma uppajjanti cittacetasika te te dhamma tesam tesam dhammanam adhipatipaccayena paccayo’ti.##} vaikalyAt | atha darzanAtpazcAtkalpyate | tadA jJAnaM nirarthakam | yadi vinA vijJAnena cakSuSA rUpadarzanaM tadA vijJAnakalpanA nirarthA | tRtIyAyAM kriyA vRthA || tRtIyA kalpanA jJAnadarzanayordvayoryugapadudbhava:…tatra…na bhavati | anena darzanena darzanakriyA nirarthA | vijJAnadarzanayo: sahabhAve vijJAnaM yena darzanena tulyakAlaM tasya darzanasyAyattaM bhavatIti na yuktam | sahabhUtayo: savyetarayo- rgoviSANayo{4 ##See MV, pp. 139, 224, 547.##}ritaraditarAyattaM jAyata iti na sambhavati | tathA ca darzanena sahabhUtaM vijJAnaM darzanAyattaM na jAyata iti darzanaM nirarthameva |^ yadaivaM vijJAnaM na sambhavati tadA kva tatsadbhAvena cakSurAdInAM...sadbhAva- parIkSeti na tadyuktam ||12|| 313 {5 ##Not in HPS; Tib. : hdir smras pa | mig ni byed pahi no bo ma yin pa kho na ste | ho no ci z’e na | byed pa po nid de | de byed pa pohi dnos por khas blans pahi phyir | gsum par byed pa don med hgyur | z’es gan smras pa de. ni mi rigs so || de ltar brtags na yan mig lta bahi bya ba dan bral ba nid du hgyur ro || ji ltar z’e na | gal te mig gis^ |##} [atrAha | na khalu cakSu: karaNarUpam | kiM tarhi | kArakameva | tasya kArakabhAvAbhyupagamAt | @186 tRtIyAyAM kriyA vRthA iti yaduktaM (##312=XIII-12##) na tadyuktam | evaM kalpite’pi cakSurdarzana- kAryavirahitameva bhavet | kathamiti cet | yadi cakSU]{5 ##Not in HPS; Tib.: hdir smras pa | mig ni byed pahi no bo ma yin pa kho na ste | ho no ci z’e na | byed pa po nid de | de byed pa pohi dnos por khas blans pahi phyir | gsum par byed pa don med hgyur | z’es gan smras pa de. ni mi rigs so || de ltar brtags na yan mig lta bahi bya ba dan bral ba nid du hgyur ro || ji ltar z’e na | gal te mig gis^ |##} rUpaM{1 ##Tib. om. it. Before rupam HPS has sthah pasyet.##} pazyeddezaM gatvA vA pazyedagatvA vA pazye{2 ##HPS om. it.##}dubhayathA ca{3 ##It is not supported by Tib.##} doSa iti pratipAdayannAha- | pazyeccakSuzcirAddUre gatimadyadi tadbhavet | atyabhyAse ca dUre ca rUpaM vyaktaM na tacca kim ||13|| yadi cakSu:{4 ##Tib. simply mig; HPS caksusah.##} prAptakAritvAdviSayadezaM gacchettadonmiSitamAtreNa na candratArakAdInarthAn gRhNIyAt | [gatimato’rthadezopagrahaNaM]{5 ##Tib. hgro ba dan ldan pahi don gyi (X gyis) yul ne bar hdzin pa dan | HPS has here a gap indicating nine letters or syllables.##} tulyakAlaM viprakRSTa- viSayagrahaNaM [ca]{6 ##Here ca is to be inserted as supported also by Tib. reading dan. See note 5.##} ayuktaM {7 ##Tib. ma rigs. HPS ^visyagrahanayuktam.##} gatikAlasya bhinnatvAt | pazyati ca cakSurunmiSita- mAtreNa {8 ##Here some words in our X are very indistinet.##}samIpasthavadvidUradezasthamapI{8 ##Here some words in our X are very indistinet.##}tyayuktametat | yadi [ca]{9 ##HPS; it is supported by Tib. yan, according to which api may preferably be used.##} prAptakAri cakSu: syAttadAtyabhyAse’pi pazyedakSisthAmaJjanazalAkAM{10 ##HPS ad. va.##} dUre ca vyaktadarzanaM syAt | na caitatsambhavatItyayuktametat ||13||{11 ##In this connection the meaning of aprapta or asamprapta, (Pali asampatta, as often used) in such words as aprapta-karin, etc. is thus given in the VT 286 (VI, 8) : asampattavasena ti attanam asampattassa gocarassa vasena. attana visayadesam va asampattavasena. cakkhusotani hi rupasaddehi asampattani. sayam va tani asampattan’ eva arammanam ganhanti. The arguments are summarized there thus : ten’etam vuccati : cakkhusotam pan’etesu hot’sampattagahakam | vinnan’uppattihetutta santaradhikagocare ||1|| tatha hi duradesattham phalikaditirohitam | mahantan ca nagadinam vannam cakkhu udikkhati ||2|| akasadigato kucchicamma’nantarito’pi ca | mahanto ca ghanadinam saddo sotassa gocaro ||3|| gantva visayadesantam caritva ganhatiti ce | adhitthanavidhane’pi tassa so gocaro siya ||4|| bhutappabandhato so ce yati indriyasannidhim | kammacittojasambhuto vanno saddo ca cittajo ||5|| na tesam gocara honti na hi sambhonti te bahi | vutta ca avisesena pathe tamvisaya’va te ||6|| yadi c’etam dvayam attasamipam yeva ganhati | akkhivannam tatha mulam passeyya pakhumassa ca ||7|| disadesa vavatthanam saddassa na bhaveyya ca | siya ca sadda bhedissa sakanne sarapatanan’ti ||8|| In 3c Burmese reading is ghanta^ for ghana^. In 7d pakhumassa is Siamese reading. while in the Ceylone edition referred to it is bhamukassa. PA (II. 5; pp. 51-60) has a long discussion which begins as follows : idam idanim manag mimamsamahe. prapyakarinindriyany aprapyakarini veti tatra prapyakariny eveti kana- bhaksaksapadamimamsakasamkhyah samkhyanti. caksuhsrotretarani tani tatheti tatha- gatah. caksurvarjyaniti tu tatha syadvadavadatahrdayah. AK, I. 43c-d : mig dan yid dan rna ba ni | yul dan ma frad | (=apraptarthany aksimanah- srotrani). See AKB and AKV with Poussin’s note, loc. cit. ; NS, III. 1. 44 ff. ; NK, P. 23.##} @187 314 api ca | yadi cakSurgatvA rUpaM{1 ##Tib. gzugs; HPS visayam.##} pazyati tatkiM dRSTvA taddezaM{2 ##Tib. dehi yul du; HPS ^kim visayam drstva visayadesam for ^kim^ desam.##} gacchatyutAdRSTvA |{3 ##Tib. ad. tatah kim (de las cir hgyur).##} ubhayathApi doSa iti pratipAdayannAha— gatena na guNa: kazcidrUpaM dRSTvAkSi yAti cet | draSTavyaM niyameneSTamiti vA jAyate vRthA ||14|| yadi rUpaM dRSTvA rUpadezaM cakSuryAtIti kalpyate gatena tena gamanena cakSuSo na kiJcitprayojanam | viSayadarzanArthaM cakSuSo gamanam | sa ca viSaya:{4 ##After it Tib. ad. tat (de).##} pUrvamevehasthena dRSTa iti na kiJcidgamanasya prayojanam | athAdRSTvA gacchati | tadA didRkSitaviSayadarzanaM niyamena na prApnoti | adRSTvA hyandhasyevAnabhilakSita- dezagamanAddraSTavyasya niyamena darzanaM na prApnoti ||14|| 315 athaitaddoSaparijihIrSayA yadi- | @188 gRhNIyAdagataM cakSu: pazyetsarvamidaM jagat | yasya nAsti gatistasya nAsti dUraM na cAvRtam ||15|| yo hi manyate cakSu: zrotraM{1 ##HPS ^srotramano^.##} mano’prAptaviSayamityAgamA{2 ##AK. I. 43 : apraptarthany aksimanahsrotrani (mig dan yid dan rna ba ni | yul dan ma phrad^ ||).}daprApta- viSayameva cakSuriti taM pratyucyate | prAptakAritAmAtrapratiSedhaparatvAdAgamasya tAvadavirodha: | kvacidvidhe: prAdhAnyaM yatra tasyAvirodha: | kvacitpratiSedhasya prAdhAnyaM yatra tadavirodha:{3 ##Tib. de mi hgal baho; HPS tedvirodhah.##} | tadatra vidhe{4 ##Tib. vicarasya (rnam par dpyad pa) for vidheh.##}rasambhavAtprAptakAritApratiSedhamAtreNA- prAptaviSayatvaM vyavasthApyate | vidhimukhena tvaprAptaviSayatve kalpyamAna ihasthameva cakSu: sarvaM jagatpazyet | {5 ##Tib. ad. evam (hdi lta).##}yasya hi gatirnAsti tasya kuto dUram | samIpastho’pi hyanenArtho’gatvA draSTavyo vidUrastho{6 ##So Tib.; HPS ^sthe.##}’pIti dUrakRto’pi vizeSo na syAt | yadA cAgatvA pazyati tade{7 ##Tib. dehi tshe ; HPS tad iha^##}hasthamiva vidUrastha{8 ##Tib. thag rin po na gnas pa; HPS ^duram api.##}mapi pazyet | gatau hi satyAmAvRte gati{9 ##Tib. om. gati-.##} vighAtAdAvRtaM nekSata iti yuktam | yadA tvagatvA draSTavyaM tadAvRte gatipratibandhAbhAvAdanAvRta iva darzanaM syAt ||15|| 316 yadi ca darzanasvabhAvaM cakSu: syAttadA svabhAvasya sarvatraivAvyAghAtAt svarUpamapi pazyet | tathA hi loke- | svabhAva: sarvabhAvAnAM pUrvamAtmani dRzyate | grahaNaM cakSuSa: kena cakSuSaiva na jAyate ||16|| @189 yathA campakamallikAdiSu{1 ##Tib. campakotpaladikusumanam (me tog tsam pa ka dan ut pa la la sogs dag gi).##} saugandhyaM pUrva svAzraya evopalabhyate pazcAttatsamparkAttailAdiSvapi | yathA cAgnerauSNyaM svato’vasthitaM{2 ##Tib. ran la gnas pahi; HPS ^vyava^ for `va^.##} tadyogAt parato{3 ##Tib. paratmato^ (gz’an gyi bdag nid la).##}’pyupalabhyate | evaM yadi cakSurdarzanasvabhAvaM{4 ##Tib. mig blta bahi ran bz’in du; HPS caksusor darsanasvabhavyam.##} syAttadA svAtmaneva tAva{5 ##Tib. om. tavad.##}ddarzanaM syAt | kasmAtpunazcakSuSo grahaNaM cakSuSaiva na bhavati | bhAvAnAM svabhAvasya ca svAtmanyeva prathamataraM vidyamAnatvAccakSuSaiva cakSuSo grahaNaM nyAyyam | na cakSu: svAtmAnaM pazyatIti loSTAdi{6 ##Tib. kharadi^ (bon bu la sogs). According to Skt. the Tib. reading should have been sa gon for bon bu.##}vat paradarzanamapyasya na sambhAvyate ||16|| 317 yastu manyate na kevalasya cakSuSo rUpadarzanasAmarthyamasti | api tu trayANAM cakSUrUpacakSurvijJAnAnAM sAmagryAM satyAM rUpadarzanaM bhavatIti | tadapyasAram | yasmAt- | cakSuSo’sti na vijJAnaM vijJAnasya na darzanam | ubhayaM nAsti rUpasya tai rUpaM dRzyate katham ||17|| cakSu SastAvadvijJAnaM nAsti | na hi cakSurviSayaM jAnAtyavijJAna- svarUpatvAt | bhautikaM hi cakSu: | tasya jaD+atvAdviSayabodho{7 ##In X read rtogs for rtog.##} na sambhAvyate | evaM cakSuSo’sti na vijJAnam | nApi vijJAnasya darzanamasti | {8 ##For vijnanam^-sadbhavat Tib. na tad rupavat. kutas tasya darsanam. tan nastiti gatavan na pasyati (de ni gzugs can ma yin pa z’ig ste | de la lta ba ga la yod de med pas na son ba ltar mi mthon no ||).##}vijJAnaM hi vijAnAti na tu pazyati | yadi tu vijJAnaM pazyettadA tasyApi rUpadarzanaM syAdvijJAnasadbhAvAt |{8 ##For vijnanam^ -sadbhavat Tib. na tad rupavat. kutas tasya darsanam. tan nastiti gatavan na pasyati (de ni gzugs can ma yin pa z’ig ste | de la lta ba ga la yod de med pas na son ba ltar mi mthon no ||).##} rUpasya tUbhayamapi @190 nAsti | na vijJAnamanavabodha{1 ##Tib. rtogs (X rtog) pahi ran bz, in ma yin pahi phyir. HPS ^jnanm avabodha^.##}svarUpatvAt | nApi darzanaM rUpAlocanAbhAvAt{2 ##Tib. adarsanatmakatvat (lta ba ma yin pahi bdag nid can yin pahi phyir).##} | yadA caivamanyonyArthavikalAnIndriyaviSayavijJAnAni tadA{3 ##Tib. om. it.##} tatsAmagryAmapi satyAM naiva tai rUpaM dRzyata {4 ##Tib. om. iti^ sakyam.##}iti sambhAvayituM zakyam | {4 ##Tib. om. iti^ sakyam.##} rUpadarzanAGgavikalatvAdandha- samudAyavadityabhiprAya: | yadA caivaM rUpasya darzanAbhAva{5 ##Tib. gzugs la lta ba med pa; HPS rupasyadarsanasambhavat.##}stadA ko nAmArhati tattvavidrUpaM dRzyata iti vaktuM draSTuM vA ||17|| 318 yathA ca tattvavinnA{6 ##In X read rig (=vid) for rigs.##}rhati rUpaM draSTumevaM zabdamapi zrotuM nArhati | rUpadarzanavacchabdazravaNasyApyasambhavAt |{7 ##Tib. med pahi phyir (abhavat).##} iha yadi zabda: zrUyate sa zravaNadezaM samprApto vA zrUyetAsamprApto{8 ##In Tib. a.(ma) of asamprapatah is left out.##} vA | yadi tAvatsamprApta: zrUyate sa zravaNadezaM vrajaJchabdaM kurvANo vrajati{9 ##Tib. hgro ba; HPS vrajan.##} ni:zabdo vA | tatra yadi pUrva: kalpastadA- na vaktA jAyate kena zabdo yAti bruvan yadi | atha yAtyabruvaMstasmin pratyaya: kena jAyate ||18|| tatazca vaktRtvAddevadattavacchabdo’sau{10 ##Tib. om. asau.##} na bhavati | athAbruvan yAti tadA tasmiJchabde ni:zabde vrajati zabdo’yamiti kasyAvasAyo bhavet | na cAgRhItasyAsyAstitvamiti na yuktametat ||18|| 319 kiJcAnyat- | @191 prAptazcedgRhyate zabda: tasyAdi: kena gRhyate | na caiti kevala: zabdo gRhyate kevala: katham ||19|| yadi zrotrendriyasthAnaM prApta: zabdo gRhyate tasyAdi: kena gRhyate | {1 ##Tib. dehi dan po gan gis hdzin; HPS om. tasya^ te.##} prAptagrAhitvAcchrotrasya zabdasyAdergrahaNaM nAsti | na cAnyadindriyaM tasya grAhakaM sambhavatIti{2 ##For sambhava^ Tib. bhava^ (yin pas).##} naiva kenacidasyAdi{3 ##In X read dan po for dban po.##}rgRhyate | tatazcAgRhyamANatvAcchabda evAsau na{4 ##Tib. ^scagrhito’rtho’sau sabda eva na^ (dehi phyir ma bzun bahi don de ni sgra nid du mi hgyur ro).##} bhavatItyabhiprAya: | {5 ##Tib. ad. evam (de ltar). and –dravyatmakatvat (bdag nid) for-drayakatvat.##}navadravyakatvAcca {6 ##HPS ad. sabda-.##}paramANor na caiti kevala: zabda: | bhavatA ca zabdamAtrameva zrotreNa gRhyate na gandhAdaya iti na yujyate | yadvA{7 ##Tib. ekadha (rnam pa gcig tu), and ad. srotrena (ran).##} zabdasyAgrahaNamastu | yadvA {8 Tib. yan na, translated by atha va.##} gandhAdayo’pi gRhyantAm | na caitadevamiti na prAptaviSayatvaM zabdasya ||19|| 320 atha yadetaduktaM prAptazcedgRhyate zabdastasyAdi: kena gRhyate | iti | yadi tasyAdirna gRhItastadA ko doSa iti | ayaM doSo yadasya zabdatvameva vizIryate | tathA hi- | yAvanna zrUyate zabdastAvacchabdo na jAyate | azabdasyApi zabdatvamante tacca na yujyate ||20|| yo na zrUyate so’zrUyamANatvAdgandhAdivacchabda eva na bhavati | atha manyase yadA zrUyate tadA zabdo bhaviSyatIti | etadapyasambhAvyam | na hi @192 gandhAde: pazcAcchabdatvaM dRSTam | tadvadevAsyApyazabdasya{1 ##Tib. sgra med pa; HPS sabdasya for asabdasya.##} pazcAcchabdatvamayukta- miti ||{2 ##Here in Tib. follows a passage not to be found in Skt. of HPS.##} 20|| 321 evaM tAvadindriyANAM viSayagrahaNAsAmarthyamudbhAvya manaso’pi viSayagrahaNAsAmarthya mudbhAvayannAha-| viyuktamindriyaizcittaM kiM gatvApi kariSyati | evaM satIha jIvo’yamanaska: sadA na kim ||21|| yadi cittaM viSayadezaM gatvA viSayaM paricchinattIti kalpyate tadayuktam | ihedaM cittamindriyasahitaM vA viSayadezaM gacchetkevalaM vA | na tAvadindriyasahitaM yAti | indriyANAM deha eva sadA sannidhAnAt | gamane ca sati dehasya nirindriyatvaprasaGgAt | atha kevalaM gacchati tadApi viyuktamindriyaizcittaM kiM gatvApi kariSyati | na hi cakSurAdIndriyadvAratiraskRtasyAsya rUpAdidarzanasAmarthya masti | andhAdInAmapi darzanAdisadbhAvaprasaGgAt | athApi kathaJcidviSayadezagamanenArtho- palabdhirasya parikalpyate tadApyarthabodhAparyavasAnatvAdanivRtti:{3 ##Tib. don rtogs pa mthar thug pa med pahi phyir mi ldog par hghyur ro || HPS tadapy aparyyavasanatvad arthabodhasyanivrttau satyam.##} | evaM satIha jIvo’yamamanaska: sadA na kim || acintaka evAtmA sarvakAlaM prApnoti | na cAcintakasyAtmatvaM{4 ##Tib. bdag nid; HPS ^atmakatvam.##} sambhAvayituM yuktam | stambhA{5 ##After stambha in Tib. there is one word more which could not be read in X.##}dInAmapyAtmatvaprasaGgAt |{6 ##Tib. bdag nid du thal bar hgyur bahi phyir ro || HPS stambhadivad acintakatvat.##} tadevaM yuktyA vicAryamANAnAmindriya[viSayavijJAnAnAM sadrUpA]{7 ##HPS has here a lacuna; Tib. yul dan rnam pa ses pa rnams la yod pahi no bo |##} sambhavAt{8 ##Tib. abhavat (med pas).##} svarUpasiddhirasatI | yadi hyeSAM svarUpasiddhi: syAttadopapattyA vicAryamANA @193 yathAsthitena svarUpeNa sphuTataramupalabhyaMran | na copalabhyante | tasmAtsvarUpazUnyA iti siddham ||21|| 322 yadi tarhyeSAM svabhAvo nAma{1 ##Tib. om. it as well as tarhi after yadi.##} nAsti tatkathameSAM{2 ##Tib. de rnams kyi; HPS esa.##} vizeSa- paricchedAtmikA saMjJA {3 ##HPS ad. padartha-.##}vizeSavyavasthAhetutvenopadizyate | ucyate | satsu padArtheSu tadvizeSaparicchedAtmikA saMjJA syAt{4 ##Tib. yukta (rigs) for syat.##} | yadA{5 ##Tib. gan gi tshe; HPS om. it.##} teSAM{6 ##HPS ad. ca.##} padArthAnAmasattvaM pra[tipAdyate tadA tadvArA kuta:]{7 ##HPS has a lacuna ; Tib. bstan pa dehi tshe de rnams kyi sgo nas hdug^ ga la hgyur | ##} svarUpasiddhi: syAt | kiM khalveSa viSayapariccheda: sarvathA nAsti | na nAstIti | ni:svabhAvasya bhAvasya{8 ##Tib. ran bz’in med pahi dnos po yod pahi phyir | HPS svabhavasya vidya^ for nihsva^ bhavasya vidya^.##} vidyamAnatvAt | tathA hi-| manasA gRhyate yo’rtha: pUrvadRSTo marIcivat | sarvadharmavyavasthAsu sa saMjJAskandhasaMjJaka: ||22|| iha cakSu: pratItya rUpaJca cakSurvijJAnamutpadya nirudhyamAnaM sahendriyaviSayairnirudhyate | tasminniruddhe pUrvadRSTo{9 ##Tib. snar mthon bahi; HPS purvavaddrsto.##} yo’rtha: sa eva pazcAnmanasA gRhyate | kathaM punarasannihitasya grahaNaM sambhAvyata ityAha [marIcivaditi | yadyapi nAlpamAtramapi marI]{10 ##HPS marks here a lacuna. Tib. smig rgyu ltar z’es bya ba smros se smig rgyu la chu bag tsam kyan mod mod kyi |##}cikAyAM jalamasti api ca hetupratyayavazAt pravartata eva jalAkArasaMjJA evamavidyamAnasvarUpe’pi pUrva{11 ##Tib. om. purva.##}gRhIte’rthe marIcyAmiva yad{12 ##HPS ad. here vikalpakam.##} vijJAnamutpadyate tatsarvadharmavyavasthAkAraNam | sarvadharma- vyavasthAkAraNatvAcca sa eva saMjJAskandha ityuktastathAvidhasaMjJAvizeSasamprayogAt | saMjJAvazena ca sarvadharmavyavasthA vijJAtavyA na puna: padArthasvarUpanibandhanA svabhAvasya sarvathAyujyamAnatvAt ||22|| @194 323 yadyevamasti tarhi svabhAvata: saMjJAskandha: | na hi tasminnasati{1 ##Tib. tatah (de bas na ni) for tasminn asati.##} sarvadharmavyavasthA zakyA kartumiti | ucyate | sApi hi saMjJA vijJAnasamprayuktatvAd vijJAnavyatirekeNA{2 ##In X read ma gtogs for ma rtogs.##}satI | tadapi ca vijJAnaM saMjJAvyatirekeNA{2 ##In X read ma gtogs for ma rtogs.##}siddhatvAt svarUpato nAsti | ito’pi nAsti |{3 ##Tib. hdi las kyan [ma] yin te; HPS om.it.##} yasmAt- | cakSu: pratItya rUpaJca mAyAvajjAyate mana: | vidyate yasya sadbhAva: sA mAyeti na yujyate ||23|| na hi tadvijJAnamutpAdAtprAgasti yadutpattikriyAzrayatvena pravarteta | satsvapi cakSurAdiSu pratyayeSu vijJAnasya svarUpAsambhavAt{4 ##Tib. –abhavat (med par) for –asmbhabat. See p. 195, note 4.##} | utpatti- kriyAyA apravRtterutpAdo na yujyate | utpadyate caitadvijJAnamityata: kiM nizcetuM pAryate’nyatra mAyAdharmatAyA: | uktaM hi{5 ##Tib. ad. vistarasah (rgya cher) `copiously.’##} bhagavatA- tadyathA bhikSavo mAyAkAro vA mAyAkArAntevAsI [vA] caturmahApathe vividhaM mAyAkarma vidarzayet | tadyathA hastikAyamazvakAyaM{6 ##Tib.rtahi tshogs dan; HPS om. asva^.##} rathakAyaM patti{7 ##This word, patti-, could not be verified as the X is very illegible here.##}kAyaM ca{8 ##Tib. dan; HPS om. ca. Tib. ad. iti bahu (?) satam javate (z’es brgya cher hbyun z’in).##} | taM cakSu SmAn puruSa: pazyennidhyAyedyonizazcopaparIkSeta | tasya taM pazyato nidhyAyato yonizazcopaparIkSamANasyAsatto{9 ##This should be the actual form. asattah=asat-tah. HPS asatah; Tib. yod pa ma yin par. See p. 195, 1.1.##}‘pyasya khyAyAdriktato’pi tuccha- to’pyasArato’pi | tatkasya heto: | kimasmin mAyAkRte sAramastIti | evameva bhikSavo{10 ##Tib. dge slon dag: HPS om. it.##} yatkiJcidvijJAna{11 ##Tib. ad. ucitam (run bar).##}matItAnAgatapratyutpannamAdhyAtmikaM vA bAhyaM vaudArikaM vA sUkSmaM vA hInaM vA praNItaM vA yadvA dUre yadvAtyantike tadbhikSu: pazyennidhyAyedyonizazcopaparIkSeta | {12 ##Tib. om. it.##}tatpazyato nidhyAyato yonizazcopaparIkSa- @195 mANasyAsatto{1 ##See p. 194, note 9.##}’pyasya khyAyAdriktato’pi tucchato’pyasArato’pi tucchato’pyasArato’pi rogato{2 ##In X read nad for nas.##}’pi gaNDato{3 ##Tib. hbras. See MVt (Chinese-Sanskit-Tibetan Vocabulary) 9487.##}'pi zakhyato’pyaghato’pyanityato’pi du:khato'pi zUnyato’pyanAtmato’pyasya khyAyAt | tatkasya heto: | kimasmin vijJAnaskandhe sAramastIti | yathopalabhyate vicAryamANasya tathA svarUpAsambhavA{4 ##Tib. –abhavat (med pahi phyir). See p. 194, note 4.##} nmAyAyuvati{5 ##In X add ma after na chun. See MV, p. 46.##}prakhyaM vijJAnamiti zakyamavasAtum | tatazca sUktameva tat cakSu: pratItya rUpaJca mAyAvajjAyate mana: | iti | yadi punarasya svarUpaM syAttadA svarUpato vidyate yasya sadbhAva: sA mAyeti na yujyate || na hi{6 ##Tib. ad. purvavat.##} loke svabhAvAdazUnyA sadbhUtA{7 ##Tib. miston z’in yod par hgyur bahi; HPS sunya sambhuta.##} strI mAyeti yujyate | evaM vijJAnamapi svarUpato vidyamAnatvAnmAyopamaM na syAt | upadizyate ca mAyopamaM vijJAnam | ato ni:svabhAvaM vijJAnam | yadA ca ni:svabhAvaM vijJAnaM tadA ni:svabhAvavijJAnasamprayuktA saMjJA ni:svabhAveti sthitam{8 ##Here in Tib. follow four verses quoted from some work the introductory line being uktam hi bhagavata (bcom ldan hdas kyis^ gsuns so ||). HPS om. them.##} ||23|| 324 atrAha | Azcaryametat | na cendriyANAM kathamapi viSayagrahaNaM sambhAvyate utpadyate[ca]cakSu: pratItya rUpANi ca vijJAnamiti | ucyate | kimetadevAzcaryaM tvayA dRSTam{9 ##Tib. om. tvaya drstam.##} | idaM kiM nAzcaryaM yanna niruddhAnnAnirudAd{10 ##Tib. anirudhyamanad for aniruddhad (hgag bz’in pahi).##} bIjAdaGkurodayo yujyate | utpadyate ca bIjaM pratItyAGkura: | tathA kRtasyopa- citasya karmaNo niruddhasya na kvacidavasthAnaM sambhavati | {11 ##For krtasya^ sambhavati Tib. krtam upacitam karma nirudhyaticiram praptam na kvacid avatisthate (byas sin bsags pahi las hgags nas yun sin tu rin por lon pa la hgah yan gnas pa med mod kyi||).##} {12 ##Tib. ad. kintu (hon kyan).##}kalpazatasahasrA{13 ##For kalpasatasahasra- Tib. anekakalpa- (bskal pa du mas).##}ntarita- nirodhAdapi karmaNa: sAkSA{14 ##Tib. vastutah (dnos su).##}dutpadyata eva phalam | ghaTAdayazca svakAraNAt tattvAnyatvena{15 ##Tib. ad. vividham (rnam pa ltar).##} vicAryamANA na sambhavanti |{16 ##For na sambhavanti Tib. na bhavanti (yod pa ma yin mod).##} tathApyupAdAya prajJasyA madhUdakAdInAM{17 ##Tib. ^dakadugdhanam (ho ma).##} sandhAraNAharaNAdikriyAniSpAdana{18 ##Tib. om. nispadana-.##}yogyA bhavanti | tadevam- | @196 yadA na kiJcidAzcaryaM viduSAM vidyate bhuvi | indriyANAM gatAvevaM tadA ko nAma vismaya: ||24|| kAryaM hi svakAraNamanuvidadhaddRzyate | yathA{1 ##Tib. dper na; HPS om. it.##} gorgaurazvAdazva: zAle: zAlirityAdi{2 ##Tib. la sogs pa lta bu yin na; HPS ^ityadinam bhu^.##} | bhUtAnAM rUpazabdAdInAM ca vidhireSa na dRzyate{3 ##Tib. yujyate (rigs so).##} | tathA hi | kAyendriyagrAhyatvAnmahAbhUtAnya{4 ##Before asravanani HPS ad. acaksusani.##}zrAvaNAni | tebhyazcAkSuSaM rUpaM zrAvaNa: zabda utpadyata iti | parametadAzcaryam | evaM ghrANAdiviSaye cakSurAdiSu ca yojyam | atha vA naiveyamindriyANAmarthagatirvismayakAraNam | yadi hIndriyANAmeva kevalamarthagatA{5 ##For –gatau Tib. dam pa (=sat) which does not give any suitable sense. One may read here rtogs as before.##}vetadvaicitryaM syAttadaitadvismayasthAnam | yadA tu sarvameva yathoditena nyAyena jaga{6 ##In X for grol read hgro.##}dviduSAM vismayakaramindrajAlamiva tadA nedamAzcaryam | pradezavRtti hi kiJcidasambhAvanIyamupalabhyamAnaM vismayakaraM jAyate na sarvatraiva tulyarUpam | na hyagnerauSNyaM vismayAyeti ||24|| 325 ata evAniyatasvarUpatvAdyathApratyayaM tathA tathA viparivarta- mAnatvAdviduSAm- | @197 alAtacakranirmANasvapnamAyAmbucandrake: | dhUmikAnta:pratizrutkAmarIcyabhrai: samo bhava: ||25|| || yogAcAre catu:zataka indriyArthabhAvanAsandarzanaM nAma trayodazaM prakaraNam ||13|| yathA sajvalana{1 ##Tib. me dan bcas pahi; HPS sajalasya.##}syendhanasyAzubhrAmyamANasya tadgatadarzanaviparyAsa- nibandhanatvAJcakrAkAropalabdhirbhavati | na ca tatrAsti cakrasvarUpalezo’pi | yathA ca {2 ##Tib. sprul pahi tin ne hdzin gyi rkyen las byun bahi bud med dag yod par bgyur bahi bud med rnams itar hdod chags can rnams la kun nas non mons pahi rgyur hgyur z’in || thub pa rnams kyis sprul pahi tin ne hdzin gyi sto bs kyis sprul pahi thub pahi ran gi no bo med cin yod par gyur pahi thub pahi ran bz’in dan bral ba rnams bden par gyur pahi thub pa dag ltar skye ba ma lus pahi yid kyi mun pa hjoms pa na sems can rnams kyi mtho ris dan byan grol gyi lam gyi rgyur hgyur la || HPS nirmananisamadhivisesapratyayasamudbhu- tani vicitrakriyavisesanispadanat sadbhutayogisamjnadarsanamanoviparyasad utpadayanti.##}[nirmitA: samAdhipratyayasambhUtA: striya: sadbhUtA: striya iva kAminAM saMklezaheturbhavanti | munibhirnimANasamAdhibalenA nirmitamunisvarUpA: sadbhUtamunisvabhAvarahitA [api]sadbhUtA munaya iva sattvAnAmazeSajanmamano’ndhakAro- nmUlanena svargApavargamArgaheturbhavanti |]{2 ##Tib. sprul pahi tin ne hdzin gyi rkyen las byun bahi bud med dag yod par hgyur bahi bud med rnams itar hdod chags can rnams la kun nas non mons pahi rgyur hgyur z’in || thub pa rnams kyis sprul pahi tin ne hdzin gyi sto bs kyis sprul pahi thub pahi ran gi no bo med cin yod par gyur pahi thub pahi ran bz’in dan bral ba rnams bden par gyur pahi thub pa dag ltar skye ba ma lus pahi yid kyi mun pa hjoms pa na sems can rnams kyi mtho ris dan byan grol gyi lam gyi rgyur hgyur la || HPS nirmananisamadhivisesapratyayasamudbhu- tani vicitrakriyavisesanispadanat sadbhutayogisamjnadarsanamanoviparyasad utpadayanti.##} te tu cittacaittendriya{3 ##Tib. om. –indriya-.##}rahitatvAnna sadbhUtA:{4 ##HPS ad. yoginam.##} | yathA ca nidrA{5 ##Or svapna-. Tib. gnid ; HPS siddha-.##} samprayuktavijJAnasamAyuktAtmabhAvapratyaya: svapnAtmabhAvo jAgradAtmabhAva ivAtmani snehaviparyAsanibandhana: | sa cAsadbhUta: prabuddhasya tathA darzanAbhAvAt | yathA ca mAyAkArayantranibandhanA mAyAkRtayuvatayastatsvarUpAnabhijJAnAM{6 ##For kyis in rnam par mi ses pa rnams kyis in X read kyi.##} cittamohanaparA eva sadbhUtastrIzUnyA jAyante | yathA ca jalacandra: sadbhUtacandrazUnya: pratItyasamutpAdabalAttathotpadyamAnazcandraviparyAsanibandhano bhavati bAlAnAm | yathA ca pratItyasamutpAdabalAdeva tathAvidhakAladezanimittAni pratItya dhUmikA jAtA vidUrasthAnAM sadbhUtadhUmaviparyAsanibandhanA bhavati | yathA ca girigahvara{7 ##Tib. tshan tshin (gahana).##}kandarA{8 ##Tib. kandaradari (ri khrod kyi sul dan).##}dInA{9 ##Tib. rlun gi zab rnams kyi (=vatagambhiranam ?). For giri^ dinam HPS girighvaro- daradinam.##}manta: pratizrutkA pratItya{10 ##Tib. om. it.##} jAyamAnA sadbhUtazabdAbhimAnaM janayati janAnAm{11 ##Tib. skye bo rnams la; HPS avidusam.##} | yathA ca marIcikA dezakAlavize SasannihitAdityarazmi- pratyayA{12 ##For pratyaya Tib. in X rten for which read rkyen.##} jalasvarUpaviviktA vidUrasthAnAM jalaviparyAsaM janayati | yathA cAbhrANi @198 vidUrata: parvatAdyAkAraM viparyAsamupajanayanti | evamaviduSAM{1 ##In X add mi before mkhas.##} yathAvatpratItya- samutpAdasvabhAvAkuzalAnAmavidyAviparyAsAkSiptakarmapratyayo vijJAnAdijanma- saMsAra:{2 ##Tib. hkhor ba (hkhor ba rnam par ses pa la sogs pahi skye ba); HPS ^janmasagarah.##} saha bAhyena bhAjanena{3 ##Tib. phyi rol gyi snod dan bcas par; HPS sa bahyena^.##} [jAyamAno’lAtacakrAdiva]{4 ##Tib. skye bz’in pa mgal mehi hkhor lo la sogs pa ltar. HPS has a lacuna here.##} nmRSAmoSadharmaka: svabhAvazUnya eva san bAlajanavisaMvAdaka: pratibhAti | viditadharmasvabhAvAzca sarvatraiva saGgapari[kSayAdvimuktimAzritA]{5 ##Tib. zad pas rnam par grol ba la brten par.##}bhavantIti sthitametadalAtacakrAdiva- nni:svabhAva: saMsAra iti ||^ {6 ##The Skt. text as in HPS ends here, but in Tib. follows here a long passage.##} 25||{7 ##The Karika is quoted in MV, pp. 173, 552. Cf. (i) mayamaricisvapnodakacandrapratisrutkapratibh-sopamasarvadharmanayavati- rnah. LV, X, p. 181. (ii) pratibhasabim bamayabhra’ maricya supiacna tu | alatacakragandharvaprati- srutkasamodbhavah || LA. IX, 173. (iii) gandharvanagarasvapnamayanirmanasadrsah | Op. cit. X, 144. See MV, pp. 334, 419. 1 In (ii) the printed text reads ^mayabha^ for mayabhra^.##} @199 antagrAhapratiSedhabhAvanAsandarzanam 326 atrAha | yadi pratItyasamutpannatvAdalAtacakrA{1 ##Before –adi^ Tib. –nirmanasvapna- (sprul pa dan rmi lam).##}divanni:- svabhAvo bhava: kasya tarhIdAnIM{2 ##Tib. om. idanim.##} svabhAvo’stu | na kasyacitpadArthasya svabhAva: zakya: kalpayitum | tathAvidhasya padArthasya sarvathAnupalabhyamAnatvAt | tathA hi-| AyattaM yasya bhAvasya bhavennAnyatra kutracit | sidhyettasyAstitA nAma kvacitsa ca na vidyate ||6|| yadi hi kasyacitpadArthasya niSpattau kvacitkiJcidAyattaM na syAttadAsyAparAyattasya{3 ##Tib. ad. bhavasya (dnos po).##} svatantrasya svata eva vyavasthitatvAtsvabhAvato’stitvaM kalpayituM yuktam | na tveSa sambhavo’sti yaddhetupratyayajanmanAM parAyattatA na syAt | ahetuko vA padArtha: kazcitsambhavediti | yatazcaivaM nirhetuka [tva-]{4 ##Literally Tib., too, has no –tva- (nid), but it is to be supplied as HPS has done.##} prasaGgAt kasyacit{5 ##In X read hgah z’ig for hgahi rin (?).##}padArthasya kvacitsvarUpaM nAsti tasmAnnAsti kasyacitsvabhAva: | svabhAvAbhAccAlAtacakrAdi{6 ##Tib. hkhor lo la sogs; HPS om. –adi-.##}vannAsti svabhAvasiddhi{7 ##According to Tib. the compound is to be explained as svabhavena siddhih (ran bz’iin gyis grub pa). One may, however, read gyi for gyis.##}riti sthitam ||1|| 327 yadi cAmI padArthA alAtacakrAdi{8 ##Before –adi- Tib. ad. –nirmana- (sprul pa).##}vad visaMvAdakA{9 ##Tib. bslu bas; HPS vaisamvadaka visamvadakatvad avastuka.##} ityavastukA na syustadA niyatamupapattyA vicAryamANA jAtarUpAdivatspaSTatara- @200 mupalabhyamAnasvarUpA: syu: | na caite vicArAgnisaMtApitA viparyAsa{1 ##Tib. ad. –matra- (tsam) after viparyasa-.##} nibandhanatvAt svarUpAbhAvaM nAsAdAyanti | na hi vastUpapattirahitaM{2 ##Tib. dnos po ni hthad pa dan bral ba ma yin te | HPS ^vastupapattyapi.##} yujyate{3 ##Tib. om. it.##} | sarvathA tasya visaMvAdakatvAt{4 ##Tib. avisamvadaktvat (mi bslu ba nid yin pahi phyir).##} | ata evAcAryo vastubhinivezazithilIkaraNAyAta: paraM{5 ##In X read chad for ched.##} yathA ca ghaTAdInAM svarUpaM na sambhavati tathopapattimAha- | rUpameva ghaTo naikyaM ghaTo nAnyo’sti rUpavAn | na vidyate ghaTe rUpaM na rUpe vidyate ghaTa: ||2|| iha yadi ghaTo nAma kazcitpadArtha: syAtsa{6 ##In X read de for da.##} darzanendriya- grAhyatvAdrUpAdbhedena vA parikalpito’bhedena{7 ##In X add tha between mi and dad.##} vA | tatra tAvad rUpameva ghaTo naikyam | na yadeva rUpaM sa eva ghaTa iti rUpaghaTayoraikyaM na bhavati{8 ##Tib. sambhavati (srid).##} | yadi hi rUpaghaTayoraikyaM syAttadA yatra yatra rUpaM tatra tatra [ghaTa i]{9 ##HPS; and it is supported by Tib. (bum paho z’es).##}ti sarvatraiva rUpe ghaTa: syAt | pAkajaguNotpattau rUpavinAze ghaTavinAza: syAt | na caitat sambhavatIti rUpameva ghaTa iti nAstyekatvam | athaitaddoSaparijihIrSayA rUpAdanyo ghaTo rUpavAn parikalpyeta tadyathArthAntarabhUtairgomirgomAn devadatta iti | etadapyayuktam | yasmAd{10 ##Tib. tatha hi (hdi ltar).##} ghaTo nAnyo’sti rUpavAn | yadi rUpAdanyo ghaTa: syAtsa{11 ##Tib. de; HPS svarupa^.##} rUpanirapekSo{12 ##In X read bltos or ltos for rtog.##} gRhyeta | na hi gobhyo vyatirikto devadatto govyatirekeNa na gRhyate | tadvadghaTo’pi rUpanirapekSo gRhyeta | na ca gRhyata ityato rUpaSyatirikto ghaTo nAsti | yadA ca nAsti kathamavidyamAna{13 ##Tib. yod pa ma yin pa; HPS asamvidyamana^.##}stadvattayA gRhyate | na hyavidyamAno vandhyAtanayo gomAniti @201 vyapadizyate | evaM rUpavAn ghaTa ityapi na yujyate | anyatvAsambhavAdveva ca rUpaghaTayorAdhArAdheyakalpanAyA api nAsti siddhiriti{1 ##In X read grub for gyur.##} na vidyate ghaTe rUpaM na rUpe vidyate ghaTa: || rUpaghaTayoranyatve sati ghaTe rUpamiti syAtkuNDa iva dadhi | {2 ##Tib. ril bar (X la bar) z’on dan z’o ltar=kunde kundadadhivat.##} rUpe’pi ghaTa iti syAtkaTa iva devadatta: | na cetatsambhavatIti nAsti ghaTa: svabhAvata: | yasya ca nAsti svabhAva {3 ##Tib. wrongly ad. na (min).##}upalabhyate ca tadalAtacakrAdivatsvabhAvazUnyam | yathA ca ghaTa: svabhAvato nAsti tathA sarvabhAvA api svabhAvato mRgyamANA na santIti siddhA bhavatyalAtacakrAdi{4 ##Before –adi Tib. ad. -nirmana (sprul ba).##}prakhyatA bhavasya ||^2|| 328 atrAhureke | yadyapi rUpaghaTayo[ranyatvaM na sambhavati tathApi bhAvagha]{5 ##Tib. gz’an nid mi srid mod kyi | de lta na yan dnos po dan bum pa gnis la |##}Tayoranyatvamasti | yasmAdanya eva ghaTo’smAka{6 ##Tib. ad. darsane (ltar na).##}manyaiva{7 ##Tib. gz’an nid; HPS anyathaiva.##} ca sattA | sattA ci nAma mahAsAmAnyaM{8 ##See Haribhadra’s vrtti on the Nyayapravesa (GOS), p. 29 : tatra param satta bhavo mahasatteti cocyate. Generally it is known as parasamanya. See Pra- sastapada -bhasya with the Nyayakandali, pp. 311-313.##} ghaTazca vizeSa: | dravyaM{9 ##Tib. ad. tasya(de ni). Accorcing to it the sentence is: ^ghatas ca viseso dravyam | tasya sattayogat^ (^la bum pa ni khyad par gyi rdzas yin la | de ni yod pa dan hbrel ba las^ |).##} sattAyogAtsaditi vyapadizyata iti |{10 ##It refers to the Vaisesikas.##} tAn pratyucyate— | vailakSaNyaM dvayordRSTvA bhAvAdanyo ghaTo yadi | na, {11 ##The actual reading in HPS is ghatad anyo no bhavo’pi. But it does not give any suitable sense, nor is supported by Tib.##}bhAvo’pi ghaTAdanyo kimevaM na bhaviSyati ||3|| ghaTAdidravyANAmanupravRttilakSaNatvAtsAmAnyaM{12 ##HPS samanyo.##} bhAva: | vyAvRtti- lakSaNatvAcca ghaTo vizeSalakSaNa iti | yadi tayorvailakSaNyaM bhAvaghaTayordRSTvA @202 bhAvAdanyo ghaTo bhavatyevameva vailakSaNyAdbhAvo’pi kimarthaM ghaTAdanyo{1 ##Tib. dnos po yan bum pa las ; HPS ^vailaksanyad ghatad api kimartham bhavo’nyo.##} na bhaviSyati |{2 ##In the second half of the karika there are two negatives, but the commentary in both the texts, Skt. and Tib., takes only one of them. The karika may be explained as follows: If you say having seen the diverseness of them two that the ghata is different from bhava, then we may reply : no ; for in that case why is it that bhava, too, will not be different from ghatA#} tatazcAnyabuddhidhvanipravRtti{3 ##Tib. om. pravrtti.##}nimittamanyatvamaparamanupravRttilakSaNaM na kalpayitavyam | vailakSaNyAdevAnyabuddhidhvanipravRrttisiddhe: | kalpyate cApara- manyatvamiti |{4 ##Tib. om. iti. See note 5.##} nAsti tarhi{5 ##HPS anyatvam iti nasti | tarhi bhava^ |. Tib. ^anyatvam atha bhavaghatayor^ anyatvam nasti | tatah^. (gz’an nid^ | ho na dnos po dan bum pa dag la^ gz’an nid yod pa ma yin no | dehi phyir^ |).##} bhAvaghaTayorvailakSaNyApekSamanyatvam | tatazca yaduktaM{6 ##Tib. om.yad uktam.##} vailakSaNyaM dUyordRSTvA bhAvAdanyo ghaTa iti tanna | yathA ca bhAvo’nupravRttilakSaNatvAdghaTAdanya evamanyatvamapyanu- pravRttilakSaNatvAdghaTAdanyatsyAt | na ca tasyAnyatva syAparamanyabuddhidhvani- pravRttinimittamasti | yadi syAdanyatvAnAmaparyavasAnadoSa: syAt | atha vinai- vAnyatvenAnyabuddhiranyatve bhavati | tadvadevAnyatrApi sambhAvyatAmityalamanyatvenA- kiJcitkareNa kalpitena | asati cAnyatve nAsti kutazcitkasyacidanyatvamiti siddham | api cedaM cintyate | kimbhUtAyA: sattAyA anyatvena yogo’stu | kimanyabhUtAyA ananyabhUtAyA vA | yadyanyabhUtAyAstadA vyartho’nyatvena yoga: | athAnanyabhUtAyA: | evamapi viruddhenAnyatvena yogAdanyatvena yogo na prApnoti | anyatvAbhAvAcca ghaTAdanyo bhAva iti na yujyate | tatazca{7 ##Tib. om. it.##} loke viparyAsaM pramANIkRtya ghaTatvarUpameva sadbuddhidhvanipravRttinimittatvAdbhAva iti vyavasthApyate | tasya ca rUpAccaturdhA vicAryamANasya{8 ##Tib. vica ryamane (dpyad pa na).##} nAsti svabhAva iti tattvavidapekSayAlAta- cakrAdivatsvabhAvazUnyo ghaTa iti siddham ||3|| 329 atrAha | vidyata eva ghaTo guNAzrayatvAt | na hyasan guNAzrayo dRSTa: | bhavati ca guNAzrayo ghaTa: | eko ghaTo dvau ghaTAviti | ekatvAdayo guNapadArthasaMgRhItA ghaTazca{9 ##Tib. bum pa ni; HPS ghatas ca.##} dravyam | dravyAzrayitvaM ca guNAnAM sambhavatIti | ato guNAzrayatvAdastyeva ghaTa iti | atrocyate | tvanmatena–| @203 eko yadi ghaTo neSTo ghaTo’pyeko na jAyate | na cAyaM samayoryogastenApyeko na jAyate ||4|| padArthabhedAdyadyeko ghaTo na bhavatIti manyase ghaTo’pi tarhyeko na bhavati | yathaikatva{1 ##Tib. ad. idam (de).##}mekasaMkhyA ghaTo na bhavatyevaM dravyatvenaikasaMkhyAyA: pRthagbhUta- tvAdghaTo’pyeko na bhavati | dvitvA{2 ##Tib. dvitvadivad (gnis nid la sogs pa bz’in no).##}diti bhAva: | api cAsya{3 ##Tib. om. asya.##} ghaTasyaika- rUpasya vaika{4 ##HPS ca for va.##}saMkhyA parikalpyate{5 ##HPS ^kalpe vaneka^.##}’nekarUpasya vA | yadyekarUpasya tadA vyarthaivaikatvakalpanA | athAnekarUpasya tadApi viruddhatvAdayuktaiva | tasmAlloke ghaTasvarUpasyaivAsannihitArthAntarasyaika[tva]kalpanA vijJeyA | atha dravyAzrayiNo guNA iti kRtvaikatvayogAdghaTa evako bhavati na tvekatvaM ghaTo{6 ##Tib bum par; HPS, byartha (7).##} bhavatIti{7 ##Tib. ad. iti or iti cet (z’es na).##} | atrocyate na cAyaM samayoryogastenApyeko na jAyate || yogo nAma samayoreva na viSamayo: |{8 ##Tib. ad. yatha yogo dvistha ity ubhayor api bhratror bhratrtvasambandha iti na kincid anucitamiva. ekaghatau tu na samau, ghata evaikatvayogad, ekatve ca ghatayogat. guna dravyasrayina ity abhyupagamat (dper na ldan pa gnis la gnas pas spun gni ka la yan spun zia nid dan hbrel ba yin gyi gan yan run ba ni ma yin pa bz’in no || gcig dan bum pa gnis ni mtshuns pa ma yin te | bum pa kho na gcig nid dan ldan pahi phyir la gcig nid bum pa dan mi ldan pahi phyir te | yon tan rnams ni rdzas la brten paho z’es khas blans pahi phyir ro ||).##} tatraikaguNo dRSTo ghaTa: |{9 ##Tib. mthon la bum pa ni ; HPS ghata’s ca dravyam.##} dravyaguNayozca samatA yasmAnna bhavati tasmAttayoryoga eva na bhavati | yogAbhAvAt tatra yadiSTamaketvayogAdghaTa evaiko bhavatIti tanna | yadi cAtra yogo dRSTastadaikenApi ghaTasya yoga: syAdghaTenApyekasya | {10 ##After tada Tib. ghatasyapy ekena yogo ‘sparsasyapy anekenayogah syat (bum pa yan geig dan idan par hgyur ba ma rig kyan du ma ldan par hgyur na||).##} sa ca naivaM sambhavatIti{11 ##Tib. srid pa yan ma yin pas; HPS bhavatiti.##} yoga evAnayornopapadyate{12 ##Tib. na bhavatiti (med pas) for nopa^.##} | yogAbhAvAcca{13 ##Tib. om. it.##} naivaiko ghaTo bhavatIti na ghaTo’pyeka iti | @204 tadatra pUrvArddhena kArikAyA{1 ##Tib. om. it.##} yogamabhyupetya dUSaNamuktam | uttarArddhena tu yogAsambhave{2 ##Tib. yogasambhavena, lit. yogasambhavadvarena (ldan pa mi srid pahi sgo nas.).##} dUSaNamuktam | apizabdazca dUSaNakAraNasamuccayArtho draSTavya: ||4|| 330 api cedamayuktataraM parasamaye dRzyate yaddravyAzrayiNo guNA vyavasthApyante na guNAzrayiNo vizeSaguNA: | yujyate ca guNAnAmapi guNAzrayitvam | iha yatparimANo ghaTasta dAzrayiNApi{3 ##Tib. dehi rten can gyi; HPS tadasrayenapi.##} rUpeNa tAvataiva bhavitavyam | tatazca dravyavadrUpasyApi mahattvaM prApnotIti—| yAvaddravyaM yadA rUpaM tadA rUpaM mahanna kim | samayo jAyate vAcya: prativAdyaparo{4 ##Mark that apara does not mean here ‘other’ as is generally known, but ‘not other’ na parah). The Tib. is very clear : gz’an min=na parah.##} yadi ||5|| yadA yAvaddravyaM yAvAn dravyasyAyAma{5 ##In X read dkyus (ayama) for kyis.##}vistArAtmaka: sanniveza- stAvadrUpaM rUpasyApi tAvAnevAyAmavistArAtmaka: sanniveza iti pareNAbhyupagamyate{6 ##Tib. lit. abhyupagamakale (khas blans pahi tshe).##} tadA niyatamaNumahati dravye rUpeNApi tatrANumahatA bhavitavyam | tatkiM nu{7 ##HPS na.##} khalvatra kAraNaM yaddravyava{8 ##Tib. rdzas bz’in du^, HPS dravyarupasya.##}drUpasyANumahattve neSyete | atha syAdrUpaM guNo’NutvaM mahattvamapi ca guNa eva | na ca guNe guNasya sannivezo bhavatIti samaya evo’smAkam | tatazca yadyapi yAvad dravyaM rUpamapi tAvadeva tathApi siddhAnta- virodhabhayAdrUpasyANutvamahattve na sta iti | ucyate | samayo jAyate vAcya: prativAdyaparo yadi || yadi hi tava svayUthya eva prativAdI syAttaM nirvatayituM yuktaM tava siddhAntAbhi- dhAnam | tasya taM bAdhituM sAmarthyAt |{9 ##As supported by Tib. (de la gnod par nus pas). HiyPS tad adhitum asamarthyat.##} yadA tu prativAdI parastaM{10 ##In X read yin na ni de la for what appears there to bebn la mid la.##} @205 prati siddhAntavirodhodbhAvanamakiJcitkaraM siddhAntanirAkaraNapravRttattvA{1 ##For -pravrttatvat Tib. -cittatvat (thugs pahi phyir).##}ttasya | muktilokavirodhodbhAvanaM tu taM prati jyAyastadvAreNa tasya nivartayituM zakyatvAt | tasmAdaparihAra evAyaM yadidamAgamavirodhodbhAvanamiti sa evAvicalo doSa iti nAsti bhAvaghaTayoranyatvam | tadatra sattAnyatvapratiSedhenAnyeSAmapi ghaTatvAdInAM sAmAnyavizeSANAM pratiSedho vijJeya: saMkhyAvatsAmAnvaguNAnAM mahatvavadvizeSa- guNAnA{2 ##Tib. bye brag gi yon tan rnams; HPS visesanam.##}miti ||5|| 331 atrAha | ukto bhAvasya ghaTA{3 ##Tib. bum pa^ : HPS pata^.##}dibhyo’nyatvapratiSedha: | ghaTasya tu svabhAvApratiSedhAdastyeva svarUpato ghaTAkhyo bhAva iti | atro{4 ##Tib. om. atra.##}cyate—| lakSaNenApi lakSyasya yatra siddhirnaM vidyate | saMkhyAdivyatirekeNa tatra bhAvo na vidyate ||6|| iha ghaTasattvayorvyAvRttyanuvRttilakSaNaM bruvatA ghaTasya vyAvRtti- lakSaNaM vyavasthApitaM pareNa | tadamunA lakSaNenApi lakSyasya nAsti siddhi: | na hi vyAvRttimAtreNa zakyaM vastusvarUpaM nirdhArayituM yallakSyatayA setsyati | ekastAvadguNatvAdghaTo na bhavati | aNurmahaditi rUpAdayazca guNatvAdeva ghaTAkhyAna bhavanti | {5 ##Tib. ad. tat-(de).##}sattApi dravyaguNakarmasu{6 ##Tib. ^karmanam (^las rnams kyi).##} sAmAnyAdghaTo na bhavati | tadayaM saMkhyANumahadrUpAdibhyo vyAvartamAna itthaM svabhAva iti na zakyaM vyavasthApa- yitum | tadevaM yatra paravAdipakSe lakSaNenApi lakSyasya ghaTasvarUpasya nAsti siddhistatra pakSe saMkhyAdivyatirekeNa siddha{7 ##Tib. om. siddha-.##}svarUpeNa ghaTAkhyo bhAvo na vidyate | tatazca svabhAvazUnyo ghaTa iti siddham | atha vA{8 ##Tib. ekadha (rnam pa gcig tu).##} saMkhyAdayo ghaTasya lakSaNam | tairlakSyamANatvAdghaTo lakSya: | tasya lakSaNenApi pRthak{9 ##Tib. om. it.##}svarUpasiddhi{10 ##Tib.-susiddhi^, reading legs (X logs) su grub.##}razakyA kartum{11 ##Tib. nasti (yod pa ma yin te) for asakya^.##} | saMkhyAdivyatirekeNa @206 tatsvarUpasyAnupalabhyamAnatvAt | yadi hi tallakSyaM svarUpaM labhate tadA niyataM saMkhyAdivyatirekeNa gRhyetedaM tatsaMkhyAdi{1 ##Tib. la sogs; HPS om. adi.##} vyatiriktaM ghaTasvarUpa{2 ##For ghatasvarupam Tib. svarupena (ran gi no bos).##}midaM punarasya saMkhyAdikaM{3 ##Tib. samkhyadivyatiriktam (grans la sogs pa las tha dad par).##} lakSaNamiti | na caitadevamityato lakSaNenApi lakSyasya yatra siddhirna vidyate | saMkhyAdivyatirekeNa tatra bhAvo na vidyate || iti nAsti svabhAvato ghaTa: ||6|| 332 uktastAvallakSyalakSaNayoranyatvapratiSedha: | yeSAM tu rUpAdibhirghaTa- syaikyamiti siddhAntastatpratiSedhAyedamucyate—| ghaTasya na bhavedaikyamapRthaktvAddhi lakSaNai: | ekaikasmin ghaTAbhAve bahutvaM nopapadyate ||7|| rUpAdIni khalu nAnAlakSaNAni yeSAM tairapRthaktvaM{4 ##Tib. so so ma yin pa nid du ; HPS prthaktvam.##} ghaTasyeSTam | teSAM{5 ##Tib. ad. darsane.##} rUpAdibhirlakSaNairapRthaktvAd{6 ##Tib. so so ma yin pahi phyir; HPS aprthaktvam.##} ghaTasyaikyaM nopapadyate | bahubhirananyatvAt | syAttatra matam | yadi ghaTasyaikyaM na bhavati hanta bahutvaM prAptamiti | atrocyate | yasmAdrUpAdiSkekaikasmin ghaTasyAbhAvo dRSTastasmAdbahutvamapi nAstIti ||7|| 333 atrAha | yadi rUpAdibhirlakSaNairapRthaktvAdghaTasyaikyaM nAsti teSAM parasparasaMyogAdghaTasyaikyaM bhaviSyatIti atrocyate—| @207 na hyasparzavato nAma yoga: sparzavatA saha | rUpAdInAmato yoga: sarvathApi na yujyate ||8|| tatra spRSTi: sparza: kAyendriyagrAhyatA | sparzo{1 ##Tib. so’(de) for sparso’.##}’syAstIti sparzavat | spraSTavyameva kAyendriyagrAhyatvAt sparzavat | tena{2 ##In X read de for what seems to be re.##} sparzavatA spraSTavyena rUparasa- gandhAnAmasparzavatAM{3 ##HPS asparsavata.##} yoga: saMyoga: saMsparzo na sambhavati | yathA ghaTasyAkAzena | yata etadevaM rUpAdInAmato yoga: sarvaprakAraM na sambhavati | yadA ca na sambhavati{4 ##Tib. yadaivam (gan gi tshe de ltar yin pa) for yada^ sambhavati.##} tadAnyonyasaMsparzakRtAdrUpAdInAM vizeSAtsamudAyanibandhano ghaTa iti yaduktaM tanna yuktam ||8|| 334 atha vinApyanyonyasaMsparzena tatsamudAya eva ghaTa iti syAt | etadapi nAsti | yasmAt{5 ##Tib. lit. tatha hi (hdi ltar), but often the Tib. phrase is used for yasmat.##}—| ghaTasyAvayavo rUpaM tena tAvanna tadghaTa: | yasmAdavayavI nAsti tena nAvayavo’pi tat ||8|| rUpAdisamudayarUpasya ghaTasya pratyekaM rUpAdayo’vayavabhUtatvAd ghaTavyapadezabhAjo na bhavanti | ghaTo’vayavI avayavAzca rUpAdaya iti rUpaM tAvadavayavatvAdghaTo na prApnoti |{6 ##Tib. lit. bhavati (yin).##} yathA ca rUpamevaM gandhAdayo vAcyA: | nanu ca rUpasyAvayavatvAdasti tarhyasAvavayavI nAma kazcit | na hyavayavi- narapekSA avayavA yujyanta iti | ucyate | iha rUpAdInAM pratyekaM ghaTatvAbhAve{7 ##In X read med for de.##} @208 kuta: kazcidavayavI | nahi rUpAdivyatirekeNAvayavI nAma paricchettuM pAryaMte | na cAparicchidyamAnasvarUpasya sattvamAsthAtuM zakyamityasannavayavI | yasmAccAvayavau nAsti tasmAdrUpamavayavatvenApi na sambhAvyata iti na sta evAvayavAvayavinau ||9|| 335 itazca rUpAdisamudAyo na ghaTa: | yasmAt—| sarveSAmapi rUpANAM rUpatvamavilakSaNam | ekasya ghaTasadbhAvo nAnyeSAM kiM nu kAraNam ||10|| sarveSAmapi rUpANAmiti rUpaskandhasaMgRhItatvAdrUpagandhAdayo rUpANItyucyante |{1 ##Tib. om. ucyante.##} tAni rUpANi ghaTa iva paTAdiSvapi santi | na ca tAni ghaTAdibhede’pi svalakSaNaM vyabhicaranti | sarvatraiva tulyalakSaNaMtvAt | tatra yathaikasya rUpasya ghaTatvenAvasthAnaM tathAnyasyApi paTAdi{2 ##Tib. snam bu la sogs : snam bu means kambala, but it is taken here in the sensa of pata. HPS ghatadi-.##}sambandhino rUpasya kasmAd ghaTatvenAvasthAnaM neSyate | yujyate tu tasyApi ghaTatvenAvasthAnaM lakSaNAbhedAd ghaTA{3 ##Tib ghatatva^.##}vasthitarUpAdivat | evaM tvanabhyupagame kAraNa{4 ##Tib. rgyu : HPS karana^.##}meva na sambhavati | tatazca sarveSAmeva ghaTatvaM prApnoti | yadvA ghaTasyApi ghaTatvaM na prApnoti | yathA ca ghaTAdInAmabhedaprasaGga evaM rUpagandhAdInAmapyabhedaprasaGga:{5 ##Tib. thal bar. HPS om. prasanga.##} prApnoti | ekasmAd ghaTAdananyatvAt ||10|| 336 atha manyase yadyapi ghaTAdanyatvameSAM [nAstyeva tathApi] {6 ##Tib. ma yin pa nid yin mod kyi | de ltar na yan ; HPS om. it.##} rUpasya rasAdibhyo bhedo’sti | tasmAdabhedaprasaGgAbhAva iti | etadapyayuktamiti pratipAdayannAha—| @209 rUpamanyadrasAdibhyo na ghaTAditi te matam | svayaM yastairvinA nAsti sa nAnyo rUpata: katham ||11|| yadi bhinnendriyagrAhyatvAdrasAdibhyo rUpamanyadvyavasthApyate ghaTAdapi tadrUpamanyaditi kiM na vyavasthApyate | rUpAdanyebhyo rasAdibhyastasyA{1 ##Tib. tha mi dad pahi phyir; HPS tasya vyati^.##}- vyatiriktatvAdrasAdisvAtmavadrUpAdanya eva prApnoti | na cAnyatvamiSyata ityayukta metat ||11|| 337 yadA caivaM rUpAdInAM ghaTakAraNatvaM na sambhavati tadA niyatam—| ghaTasya kAraNaM nAsti svayaM kAryaM na jAyate | rUpAdibhya: pRthakkazcidghaTastasmAnna vidyate ||12|| rUpAdivyatirekeNa kAryabhUtasya ghaTasyAnupalabhyamAnatvAnnAsti rUpAdivyatirikto ghaTa iti siddham ||12|| 338 atha manyase naiva hi rUpAdyupAdAno ghaTa: | kiM tarhi | svAvasravAni kapAlAni kAraNAnyapekSya ghaTasya kAryatvaM kapAlAnAM ca kAraNatva- miti | etadapyayuktamityudbhAvayannAha{2 ##Tib. asaram ity aha (anin po med do z’es bsad pa).##}—| @210 ghaTa: kAraNata: siddha: siddhaM kAraNamanyata: | siddhiryasya svato nAsti tadanyajjanayetkatham ||13|| {1 ##This karika is quoted in MV, p. 89 with the reading patah for ghatah. Evidently the change is made by one not knowing the context in the original work.##} yadi ghaTakAraNAni kapAlAni pratItya ghaTa: sidhyati tAnI- dAnIM{2 ##Tib. tada (dehi tshe).##} kapAlAni kimapekSya sidhyanti | na hi tAvattAni svabhAvasiddhAni nirhetukatvaprasaGgAt | atha teSAmapyanyatkAraNamiSyate | na tarhi kapAlAnAM svarUpasiddhirasti | teSAmapi kAraNAntarazarkarikApekSatvAt | yeSAM ca kapAlAnAM svata:siddhirnAsti kathaM tAnyanyat svarUpata: sAdhayiSyantItyasan ghaTa: | yo’yaM{3 ##Tib. simply yah (gan): HPS yatas cayam.##} ghaTapratiSedhakavidhireSa{4 ##Tib. om. it.##} eva sarvakAryANAmasiddhau{5 ##Tib. ad. api (yan).##} yojya:||{6 ##Compare, as Poussin has pointed out, in MV, p. 89, for the last two padas of the karika Sunyatasaptati, Mdo, XVII, 27 b, 5.##}13|| 339 atrAha | samuditAnAM rUpAdInAM ghaTAbhidhAnAnna rUpAdi- bahutve’pi ghaTabahutvaprasaGga iti | tadapyayuktaM samUhasyaivAsattvAt | tathA hi—| samavAye’pi rUpasya gandhatvaM nopapadyate | samUhasyaikatA tena ghaTasyeva na yujyate ||14|| samuditA api rUpAdayo na samudAyAvasthA: svaM svaM lakSaNaM vijahati | tatazca yathA{7 ##Tib. ji ltar ; HPS om. it.##} samudAyAvasthAyAM rUpasya svarUpApari{8 ##Tib. –pari^ for –apari^ ; ran gi no bos yons su btan ba las=svarupena parityagat.##}tyAgAd gandhatvaM na sambhavatyevamanekAzrayasya samUhasyaikatvaM na sambhASyate | sa hi samudAyo @211 rUpAdibhyo na vyatiriktaste ca rUpAdaya: parasparato bhidyante | rUpAdibhyazcA- vyatiriktasamudAya: kathameka: syAt | dRSTAntamAha ghaTasyeveti | yathA ghaTasya na bhavatyaikyamapRthaktvAddhi lakSaNai-{1 ##HPS ^prthaktvat vilaksanaih.##} rityuktaM{2 ##See karika 332(=XIV.7).##} tathehApi{3 ##For tatha (Tib. de bz’in du) HPS tava.##} samUhasyAsti naikatvamapRthaktvAddhi{4 ##Tib. so so min phyir : HPS ^prthaktvadila^.##} lakSaNai- riti | evaM samUhasyaikatA tena ghaTasyeva na yujyate ||14|| 340 tatazca{5 ##In X add phyir after dehi.##} samUhasyAsambhavAdrUpAdisamUhe’pi ghaTakalpanA na yuktA | yathopavarNitena ca vicAreNa—| rUpAdivyatirekeNa yathA kumbho na vidyate | vAthvAdivyatirekeNa tathA rUpaM na vidyate ||15||{7 ##Quoted in MV, p. 71.##} rUpAdivyatirekeNa yathA kumbho na siddha evaM kumbhaprajJaptyupAdAnA api rUpAdayo vAyvAdimahAbhUtacatuSTayavyatirekeNa na yujyante | nirhetukatva- prasaGgAt ||15|| 341 yathA ca vAyvAdivyatirekeNa rUpagandhAderasambhava evaM mahA- bhUtAnAmanyonyavyatirekeNa siddhyabhAvAt svarUpa{8 ##Tib. ran gi no bos ; HPS rupadi^.##}siddhyabhAvamudbhAvayannAha—| @212 agnireva bhavatyuSNamanuSNaM dahyate katham | nAsti tenendhanaM nAma tadRte’gnirna vidyate ||16|| ihAgnirdagdhA bhUtatrayaM dAhyam | tadeta{1 ##Tib. om. etad.##}dindhanAkhyaM {2 ##Tib. ad. maha.(chen po.)##}bhUtatraya- magnireva dahati nAnya: | indhanameva ca dahyate{3 ##In X read sreg for chig.##} nAnyat | tatrendhanaM yadyagni{4 ##In X read mes for ches.##}ruSNamapi dahati tadAgnireva taduSNaM bhavati nendhanam | anuSNasyApi dAhAsambhavAdanuSNa- mapi nendhanam | tadevaM sarvathApi dAhyasyAsambhavAnnAstI {5 ##After nasti HPS ad. tena which is not supported by Tib.##}ndhanaM nAma yad bhUtatra- yAtmakaM syAt | yadA caivamagnivyatirekeNendhanaM nAparaM sambhavati tadendhanAbhAve nirhetuko’pyagnirna sambhavatIti tadRte’gnirna vidyate ||16||{6 ##See the Agnindhanapariksa in MK. X.##} 342 atrAha | anuSNAtmakamevendhanaM kAThinyAdirUpatvAt | taccoSNa- svabhAvenAgninAbhibhavAduSNaM bhavati | uSNaM ca saddahyate iti | evamapi kalpyamAna indhanAkhyo{7 ##Tib. ad. sah (de).##}’rtha:-| abhibhUto’pi yadyuSNa: so’pyagni: kiM na jAyate | athAnuSNa:{8 ##HPS ^snaparo^.##} paro’pyagnau bhAvo’stIti na yujyate ||17|| yadyagninAbhibhUta indhanAkhyo’rtho’nuSNasvabhAvo’pyuSNo bhavatoti kalpyate so’pyagnirastU SNarUpatvAt | tatazca sa eve{9 ##Tib. om. sa eva.##}ndhanAbhAva: | athAnuSNa: paro’pyagnau bhAvo’stIti na yujyate || @213 athAbhibhUto’pyasAvartho’nuSNa eveSyate sa{1 ##Tib. om. it.##} tahyagne: paro’pi bhAva indhanAkhyaM bhUtatrayamuSNaviruddhatvAdanuSNasvabhAvamagnAvastoti na yujyate | tatazca bhUtatrayarahita- magnimAtrameva syAt | na caiSAM mahAbhUtAnAmanyonyaM vinAbhAva: | yadi syAt siddhAntavirodhazca syAt |{2 ##Tib. na caisam^ vinabhavas tasya siddhantavirodhat(hdi rnams la ni phan tshun med par hbyun ba yod pa ma yin pa de hgrub pahi mthah dan hgal bahi phyir ro ||).##} agno cAparasya padArthasyendhanAkhyasyAbhAvAn nirhetukatvaJcAgne: syAdityayuktametat ||17|| 343 atha manyase tejodravyaparamANau bhUtatrayasyAbhAvAdvinApondhane- nAstye vAgniriti | ucyate-| indhanaM yadyaNonAsti tenAstyagniranindhana: | aNurekAtmako nAsti syAt tasyApIndhanaM yadi ||19|| tatazca sa eva{3 ##For sa eva Tib. tadarthaka eva (de nid kyi don du).##} nirhetukatva{4 ##Tib. rgyu med can nid ; HPS ^hetukado^.##}doSaprasaGga:{5 ##Tib. thal ba; HPS simply -dosah.##} | ata eva cAhetukatva{6 ##Tib. rgyu med pa nid ; HPS ^hetukado^.##} doSaprasaGgAd vaizeSikANAmiva svayUthyAnA{7 ##Vaibhasikas and Sautrantikas. See Sarvasiddhantasamgraha, IV. iii. 4 ; iv. 4, 13. For further references see Keith : Buddhist Philosophy, 1923, p. 160, note 1.##}mayukto dravyaparamANvabhyupagama: | vaizeSika- paramANuvAdazca navama eva prakaraNe niSiddhatvAnna pUnarniSidhyate | athA{8 ##Tib. ci ste; HPS yatha.##}gnerahetukatva- prasaGgabhItyANAvapIndhanabhAva:{9 ##Tib. yod par; HPS ^svabhavah.##} parikalpyeta tata:{10 ##Tib. dehi phyir ; HPS om. it.##} aNurekAtmako nAsti syAttasyApIndhanaM yadi | yadyaNorindhanamastIti kalpyate na tarhi tejadravyaparamANurekarUpo’stItyabhyu- peyam ||18|| 344 na ca kevalaM paramANorevaikAtmakasyAbhAvo’STAnAM dravyAnAM sahotpAda- niyamAdapi khalu tadanyasyApi padArthasya— @214 tasya tasyaikatA nAsti yo yo bhAva: parIkSyate | na santi tenAneke’pi yenaiko’pi na vidyate ||19|| yathA {1 ##Tib. ad. maha-(chen po).##}bhUtAnAmekAtmakatvaM nAsti taditarasadbhAvAt{2 ##Tib. de las gaz’an yod pas ; HPS taditarasminn itarasadbhavat.##} | evaM bhautikamapi{3 ##HPS ad- kevalam.##} nAsti bhUtairvinAhetukatvaprasaGgAt | evaM cittena vinA caittA na sambhavanti | nApi caittairvinA cittam | tathA lakSaNairjAtyAdibhirvinA lakSyaM rUpAdikaM nAsti | nApi lakSyeNa vinA nirAzrayaM lakSaNaM sambhavati | yatazcaivamekasya padArthasya kasyacitsiddhirnAsti tadaika kAnAM samudAyAbhAve satyanekasiddhirapi dUrotsAritetyAha— na santi tenAneke’pi yenaiko’pi na vidyate || ekasyApyasiddhau{4 ##Tib. ma grub pa ; HPS siddhau for asiddhau.##} satyAM samUditAnAmapi nAsti siddhi: ||19|| 345 atha syAt | svayUthyaM pratyevaitaddUSaNamupapadyate sahotpAdaniya- mAbhyupagamAt | paraM prati tu nedaM dUSaNaM{5 ##For param^ dusanam Tib. simply na tu param prati (pha rol po la ni mi yin te).##} nityAnAM pRthivyAdiparamANUnAM taditarabhAvasadbhAvaviyuktAnAmastitvenAbhyupagamAditi | tatrApyayuktatAmudbhA- vayannAha—| @215 bhAvAstrayo na santyanye tatraiko’stIti cenmatam | tritvaM yenAsti sarvatra tenaikatvaM na vidyate ||20|| etadapyasamyak | kiM kAraNam | tritvaM yenAsti sarvatra tenaikatvaM na vidyate || parasyApi hi na kazcideko nAma padArtho’sti | yasmAttatnApi pRthivIparamANau dravyatvamekatvaM sattvaM cetyetattritayamasti | tathA guNe guNatvaM sattvatvaJceti | yasmAttritaya{1 ##Tib. anekam (du ma).##}masti tasmAnna kazcideko nAma padArtho’sti | tathA sAGkhyasya{2 ##Tib. ad. api (yan).##} triguNAtmakaM sarvamityeka: kazcitpadArtho nAstIti na kazciduktaM{3 ##Tib. om. uktam##} dUSaNamativarttate{4 ##Tib. hdaho : HPS iti vartate for ati^.##} ||20|| 346 api cAyaM dUSaNamArga: sarveSAmeva vAdinAM pakSatirAkaraNAya viduSA prayoktavya iti zikSayannAcArya Aha—| sadasat sadasazceti sadasanneti ca krama: | eSa prayojyo vidvabhirekatvAdiSu nityaza: ||21|| {5 ##Tib. ad. atmatvam (bdag nid.)##}ekatvamanyatvamubhayaM nobhayamityekatvAdaya: | etevyakatvAdiSu pakSeSu vAdinA{6 ##Tib. plural (rnams). In X read kyis for kyi. In Tib. this word is put just before svadhiya which follows.##} vyavastiteSu sadasattvAdyupalakSito dUSaNakrama: svadhiyA{7 ##Tib. sudhiya (blo bzan pos).##} yathAkrama- mavatArya: | tatra satkAryavAdina: kAryakAraNayorekatvamiti pakSa: | tasya hi{8 ##Tib. ad. darsane (ltar na).##} kAraNAtmanA tat kAryaM vyavasthitameva sat kAryAtmanA vipariNamate | na hyasacchakyaM karttum | yadi hyasadu{9 ##HPS asan for asat ; Tib. om. hy asat.##}tpadyeta tadA sarvata: sarvasambhava: syAt | @216 na ca sarvata: sarvaMsambhavo dRSTa: | kSIrAderiva pratiniyatadadhyAdidarzanAt | tadasya vAdina:{1 ##Tib. ad. darsane (ltar na).##} kAryakAraNayorekatvAbhyupagamAtsadeva kAryamutpadyata ityeva- mekatvapakSa: | tasminnekatvapakSe satkAryavAdaparAmarzena {2 ##For –paramarsena Tib. lit. -adhikaradvara or –adhikaramukhena (dban bah sgo nas).##} nityaM dUSaNamabhidheyam | taccoktaM- stambhAdInAmalaGkAro gRhasyArthe nirarthaka: | satkAryameva yasyeSTam ityanena |{3 ##XI. 15.##} tathA sambhava: kriyate yasya prAk so’stIti na yujyate | sato yadi bhavejjanma jAtasyApi bhavedbhava: ||{4 ##XI. 10.##} dharmo yadyakRto’pyasti niyamo jAyate vRthA | atha [kAryaM kiJcidapi satkAryasya na sambhava:{5 ##XI. 12.##} || ityuktam]{6 ##Tib. cun zad byed ni yan | hbras bu yod ma mi srid do || z’es basad do ||##} @217 @218 @219 @220 @221 =evaM vidvadbhi: satkAryavAdopadarzitaM dUSaNamekatvapakSe prayojyam | asatkAryavAdino hi kAryakAraNayoranyatvavAdina: | te hi sadutpatti- rnirartheti manyamAnA asadeva kAryamutpadyata iti pratipadyante | teSAmanyatva pakSe’pyasatkAryopadarzitaM dUSaNamabhidheyam | tacca stambhAdInAmalaGkAro gRhasyArthe nirarthaka: | ^yasyAsatkAryameva ca || ityuktam |{1 ##XI. 15.##} ye tu kAryakAraNayorekatvamanyatvaM ceti kalpayanti te sadasatkAryavAdina: | te hi devadattasya jIvAtmatvaM vyavasthitaM devadattAtmatvaM tvavyavasthitamutpadyata itIcchanti | tathA ca maJjarIkeyUrAdInAM suvarNAtmatvaM vyavasthitaM maJjarI- keyUrAtmatvaM tvavyavasthitamutpadyata iti pratipadyante | teSAmekatvAnyatvobhayapakSasya sadasatkAryavAdapratiSedhopadarzitaM dUSaNamabhidheyam | tacca satkAryameva yasyeSTam ityAdinoktam |{2 ##XI. 15.##}vAdadvayapakSadoSa ekasmin pakSe prayojya iti vizeSa: | yeSAM tu darzane ghaTAdInAmabhAvena svahetubhyo’nyatvamekatvaM cAnabhilApyaM bhAvadravyaM ca saddhetukaM{3 ##The corresponding Tib. passage is not quite clear to me.##} teSAM sadasadvAdanirAkaraNadvArA sadapi na bhavatyasadapi na bhavatIti vicAreNa dUSaNamabhidheyam | taccobhayAsambhave tanniSedhena nobhayaM bhavatIti yadedamubhayaM na sambhavati tadA kasya niSedhena nobhayaM bhavatIti kalpyate ityartha ityanenoktameva |{4 ##I could not trace the passage referred to here. It seems to be some where in the commentary.##} evaM ca yathAkramaM sadasat sadasacceti nobhayaM ceti ca krama: | eSa prayojyo vidvadbhirekatvAdiSu nityaza: || @222 anye tu vyAcakSate | ekatvAMnyatvAdinaiva krameNa bhAvAnAM pratiSedho- ‘thavA kramAntareNApIti cet | ucyate sadasat sadasacceti nobhayaM ceti ca krama: | eSa prayojyo vidvadbhirekatvAdiSu nityaza: || sacca | asacca | sadapi ca sato’bhAvo’sacca | na sanna cAsata | ityayaM kramo vidvadbhirekatvAdiSu caturSu pakSeSu nityaza: prayojya: | tatra sadityAtmetyartha: | asaditya- nAtmetyartha: | sacca sato’bhAvo’saccetyAtmApyAtmano’bhAvo’nAtmApItyartha: | na sanna cAsaditi nAtmApi na cAnAtmApItyartha: | ekatvAdiSvityekatvamanyatva- mubhayaM nobhayamiti | tatra dvayorbahUnA vaikatvamanekatvamubhayamanubhayaM vA bhavati | tatra yeSAM paTazuklayorekatvamiti pakSasteSAM sadityayaM kramo viSayata: kAlalakSaNatazca prayojya: | tatra tAvadviSayata: | yadi paTazuklayorekatvaM yatra yatra zuklastatra tatra paTenApi bhavitavyam | yatra yatra ca paTastatra tatra zuklenApi bhavitavyam | atha yatra yatra zuklo na tatra tatra paTo na ca yatra yatra paTastatra tatra zuklastadA paTazuklayorekatvamiti yadiSyate na tadupapadyate | viSayabhedAt | kAlAdapi | tatra kAlastrividha: | atIto’nAgato varttamAnazca | tatrAtIte’- tItAvasthAyAmeva pUrvajAta: zuklo dRSTa: | yadi paTazuklayorekatvaM tadA yadi zukla: pUrvajAta: paTenApi pUrvajAtena bhavitavyam | atha paTa: pazcAjjAta: zuklenApi pazcAjjAtena bhavitavyam | yadi zukle pUrvajAte varttamAna: paTa: pazcAjjAyate yat pUrvajAtaM yacca pazcAjjAtaM na tayorekatvam | utpattikramabhedAt | anyacca yadi paTazuklayorekatvaM tadA zukle paTo vilIyeta | paTe’pi ca zuklo vilIyeta | yadA zukla: zukle vilIyeta na paTa: paTe’pi paTa eva vilIyeta na zuklastatra paTa- zuklayorekatvamiti yadiSyate tanna bhavati | vilayAvilayayorbhedAt | anyacca | zukla ityukte zukla ityevAha na ghaTa iti | paTa ityukte ca paTa ityevAha na zukla iti | yasmAcchukla ityukte zukla ityevAha paTa ityukte’pi ca paTamevAha na zuklamiti tasmAnna tayorekatvam | uktAnuktayorbhedAt | lakSya- lakSaNayorbhedAcca | iha lakSaNaM zuklarUpam | lakSya: paTa: | yadi tayorekatvaM tadA yadi zuklo lakSaNaM paTo’pi lakSaNameva syAt | yadi paTo na lakSaNaM zuklo'pi na lakSaNaM syAt | yadi zukla eva lakSaNaM na paTa: paTa eva ca lakSyo na zuklastatra paTazuklayorekatvamiti yadiSyate tanna bhavati | lakSyalakSaNayorbhedAt | @223 yathA paTazuklayorekatvaM pratiSiddhaM tathA sarveSAM bhAvAnAmekatvapratiSedho vistarazo- ‘bhidheya: | atrAha | paTazuklayorekatvapratiSedha ukte’nyatvaM vaktavyam | ucyate | yadi paTazuklayoranyatvaM tadA guNo dravyAdheya iti zuklo ghaTo na bhavet | yathA yadi yajJadatto devadattasya bhrAtA na bhaveddevadatto’pi yajJadattasya bhrAtA na bhavet | evaM paTo’pi zuklo na bhavet | yadi zuklayogAt paTa: zukla itISyate | tatrApyucyate | yadi zuklayogAt paTa: zukla: syAt kimayaM paTa: zuklayogAcchuklalakSaNaM prApnotyatha na prApnoti | yadi tAvacchuklalakSaNaM prApnoti | paTastena zukla eva syAtpaTatvaM cAsya hIyeta | atha zuklalakSaNaM na prApnoti | zuklalakSaNAprAptyA yogasattve’pi paTa: zuklo na bhavati | tatra zuklayogena paTa: zukla iti yadiSyate tanna bhavati | yathA paTa: zuklo na bhavati tathA ye paTasya vizeSA nIla: pIto rakto raktapIta: kapila: kapotavarNa: kRSNo dIrgho hrasva: komala: kaThina ityAdayastebhyo’pi paTo’nya eveti sarvaMsambhavAbhAva: | sarvasambhavAbhAve ca paTa eva na bhavati | yathA paTo na bhavati tathA sarve’pi bhAvA: | guNavizeSA hi tattebhyo bhinnA eveti sarva- sambhavAbhAva: | atrAha | yadi sadasatorekatvamanyatvaM ca pratiSedhyamucyate ubhayapakSa: samyagvaktavya: | ucyate | yasya paTazuklayorekatvamanyatvaM ceti pakSastasyaikatva- manyatvaM ca pUrvavacanaireva pratiSedhyatvena vyAkhyAtam | yasya pakSo nobhayaM tasyApi pratiSedha: saMkSipyocyate | yadi paTazuklayo- rnaikatvaM na cAnyatvamubhayalakSaNAprApte: zuklo’pi zukla eva na bhavatyazuklo’pi na bhavati | paTo’pi paTa eva na bhavatyapaTo’pi na bhavati | tasmAdubhayalakSaNAprAptasya zuklasya kimiti zukla ityabhidhAnaM na kRSNa iti | yasmAttasya zukla ityabhidhAnaM na kRSNa iti tasmAcchukla eva | lakSaNadvayAprAptasya ca tasya paTasya kimiti paTa ityabhidhAnaM na ghaTa iti | yasmAttasya paTasya paTa ityevAbhidhAnaM na ghaTa iti tasmAtpaTa eva | tathA ca zukla eva paTa eva ca sidhyati | avazyaM ca tayo- rekatvenAnyatvena vA bhavitaSyam | ekatve sati punarapye katvapratiSedhakrama evAbhi- dheyo’nyatve tvanyatvapratiSedhakrama: | tathA sarvasyApi bhAvasya pratiSedhakramo vistarazo’bhidheya iti ||21|| @224 347 atrAha | yadyevamasiddhernAsti bhAvAnAM svabhAva: kayopapattyA vAdino bhAvAn kalpayanti | na tatra kAcidupapatti. | kintu—| santAnadRSTidoSe hi nityo nAma bhavedyathA | sAmagrIdRSTidoSe hi bhAvo nAma bhavettathA ||22|| @225 yathA pradIpAgnizikhAyAM pratikSaNaM vinazyantyAM pUrvAparayo: kSaNayorhetu- phalasambandhe’vicchedenAvasthite hetupratyayasAmagrIsadbhAve san santAno jAyate tathA sarveSAM saMskArANAmutpAdAnantaraM bhagnAnAM svato yathAvaddhetupratyayasAmagrI- sadbhAve bhAvAzrayayorhetuphalayo: sambandhasyAvicchedenAvasthAnamanAdi pravartate | tasmAttasya santAnasya yathAvasthitasvabhAvadarzane niyataM sandigdhAnAM viparIta- nizcayAnAM bAhyAnAmRSINAM pUrvanivAsamanusAratAmiha kSaNabhaGgApratyakSeNa skandha- paramparAsantAnasya niyataM darzanamahaM paro veti ca yujyate nityo bhAva iti mati: | tathA tAM tAM sAmagrIM pratItya bhUtabhautikacittacaittalakSyalakSaNAdyAtmakaM tadupAdAnakaM tRNadharaNI{1 ##In the sense of ‘a beam’.##}dravyAdisAmagrIkaM gRhAdi rUpagandhAdi{2 ##Here Tib. ston which is doubtrul is left out untranslated,##}sAmagrIkaM ghaTAdi bhAvasAmagrIka(?)mAtmAkAzAdi ca bhavati | sAmagrIta: pRthagbhUto lakSaNAsiddho dharmo bhUtabhautikacittacaittaghaTAdi: | pratibimbapratizrutkAdivattatastata: pRthakpRthag laukikaM viparyAsaM pramANaM kRtvA lokapratipAdanAyopAdAya pratItya vA @226 svasAmAnyalakSaNaprajJaptimAtraM kriyate | teSAmapi jAtau sAmagryeva jAyate sAmagryeva nirudhyate | tasmAtsA sAmagrI yathAvanna jJAyate dRzyate ceti doSeNa vAdiprabhRtayo rAgasvabhAvena pariniSpannaM kalpayanto viparyAsamAtrAdavidyAbhAvameva pratipadyante ||22|| 348 yadyevaM bhAvAbhAvAdasmAkaM bhAvadarzanaM viparItaM tavApi bhAvAnabhyupagame bhAvena vinA darzanaM bhavet | taccAtyantamayuktaM darzanAdarzanavirodhAditi cet | ucyate | bhAvo nAstIti na vayaM brUma: | pratItyasamutpAdavAdAt | kiM te bhAvavAda: | na | pratItyasamutpAdavAdAdeva | kaste vAda iti cet | pratItya- samutpAdavAda: | ka: punarartha: pratItyasamutpAdasya | ni:svabhAvo’rtha: | svabhAve- nAnutpanno’rtha: | mAyAmarIcipratibimbagandharvanagaranirmANasvapnasadRzasvabhAvaka- kAryotpAdo’rtha: | zUnyatAnAtmArthaM: | tathA hi—| @227 pratItya sambhavo yasya sa svatantro na jAyate | na svatantramidaM sarvaM svayaM tena na vidyate ||32|| @228 iha yasya svarUpaM svabhAvazca svatantramaparAyattaM ca tasya svata eva siddhyA na pratItyasamutpAda: | saMskRtAstu sarve pratItyasamutpannA: | evaM yasya bhAvasya pratItyasamutpAda: sa na svatantra: | hetupratyayAbhyAmutpAdAn na svatantramidaM sarvam | tasmAdyasya bhAvasyAdhipatirna [sa] svabhAvena vidyate | tasmAdiha pratItya- samutpannasya svatantrasvarUpavirahAt svatantrasvarUpahito’rtha: zUnyatArtha: | na sarva- bhAvAbhAvo’rtha: | tasmAdiha pratItyasamutpannaM mAyAvat | saMklezavyavadAna- hetvapavAdAttadabhAvadarzanaM viparItam | ni:svabhAvatvAdbhAvadarzanamapi viparItam | tasmAdevaM bhAvasasvabhAvatvavAdinAM pratItyasamutpAdAbhAva: zAzvatocchedadRSTizca doSa: | atha yadyasvatantrArtha: pratItyasamutpAdArthastarhi ko bhavatAsmAkaM virodha: kazca bhavato’smAkaM vizeSa iti | ucyate | ayaM vizeSo yadbhavAnyathA tarkitamuktaM ca pratItyasamutpAdaM na vetti | yathA vyavahArAvyutpanno bAlakumAra: prativimbasya satyatayAdhyAropaNena yathAvadavasthitasvabhAvazUnyatApAkaraNAtsasvabhAvatvapratItau pratibimbasya kalpanAM na jAnAti bhavAnapi tathA pratItyasamutpAdAbhyupa- game’pi pratibimbasamaM pratItyasamutpAdaM svabhAvena zUnyatAbhUtamapi svarUpeNa yathA- vadavasthitaM nAvagacchati ni:svabhAvatvasyAgrahaNAdasatsvarUpasya ca satsvarUpatvenAdhyA- ropitasya grahaNAt | uktamapi ca [bhavAn] na jAnAti | ni:svabhAvatvasyA- kathanAdbhAvasvarUpasya kathanAcca | tasmAdevaM tarkitamuktaM cAjJAtvAtmAnamanyaM ca vaJcayati [bhavAn] | tasmAdihAsmAkaM mahati dharmarAge’vasthAnAcchAstrakArasya nAyamArambho nirarthaka: ||23|| @229 349 virodhe’pi ca yasmAnnAsti svarUpasyotpAdastasmAdeva—| vinA phalena bhAvAnAM samavAyo na vidyate | so’samavAya AryANAM samavAya: phalAya ya: ||24|| =yadi bhAvAnAM pravRtti: svAbhAvikI syAtte nityA: syu: phalanirapekSAzca | svabhAvo hi phalanirapekSa; | naiko bhAvo’nirodhe’pi svalpamapi phalaM sAdhayituM zaknotIti sAmagryA: sAdhyena phalenAnyonyaM samavAyo bhavati | phalanimi- ttastu ya: samavAya: sa tatsvabhAvadarzinAmAryANAmasamavAya: | satyameva sa nAbhimato jJeyo’rtha: ||24|| 350 @230 =ata eva vijJAnaM bhAvasvarUpamadhyAropayati | saMklezabato’jJAnavazAdbhAveSu rAgavata: [puruSasya] saMsArapravRttibIjasya sarvathA nirodhAtsaMsAranivRttirvyavasthi- teti pratipAdayannAha—| bIjaM bhavasya vijJAnaM viSayAstasya gocarA: | dRSTe viSayanairAtmye bhavabIjaM nirudhyate ||25|| || yogAcAre catu:zatake’ntagrAhapratiSedhabhAvanAsandarzanaM caturdazaM prakaraNam || @231 =yathoktena krameNa viSayasya ni:svabhAvatvadarzanAdrAgahetorbhavabIjabhUtasya vijJAnasya sarvathA nivRtte: zrAvakANAM buddhAnAmanutpAdadharmakathanasamarthAnAM bodhi- sattvAnAM ca saMsAranivRttirvyavasthitA | tathAgatajJAnodbhavabIjaM bodhicittaM tu tat teSAM na nivarttate | sarveSAM tathAgatajJAnalAbhasyAvazyakatvAt | ye tu tathAvidhaM bodhicittaM notpAdayanti te’pi pazcAdavazyamutpAdya bodhisattvacaryayAnuttarajJAnAyA- rambhaM kuryu: | idaM cAryasaddharmapuNDarIkasUtrAdau mRgyam ||25|| @232 saMskRtArthapratiSedhabhAvanAsandarzanam 351 =atrAha | vidyata eva saMskRtaM svabhAvena tallakSaNotpAdAdisadbhAvAt |{2 ##See MV, p. 145 with Poussin’s note ; AnguttaraN. I, p. 61: tin’imani bhikkhave’ uppado pannayati vayo pannayati thitassa annathattam pannayati.##} svaraviSANAdi tu nAsti | na hi tasya saMskRtalakSaNamasti | saMskRtasya tu saMskRtalakSaNamutpAdAdyasti | tasmAdasti saMskRtamiti | ucyate—| asadante jAyate cettenAsajjAyate kuta: | sadevAnte jAyate cettena sajjAyate kuta: ||1|| @233 =yadi tasya lakSaNamatiriktaM syAdvidyamAnamapi saMskRtaM na vidyeta | kathaM kRtveti | ihotpAdo’yaM saMskRtaM bhAvamutpAdayati cedvidyamAnamavidyamAnaM vA saMskRtamutpAdayati | tatra tAvadyasyAsatkAryavAdastasya bIjAvasthAyAmaGkurA- bhAvAddhetupratyayasAmagryA bIjasyAntAtkSaNAdaGkuro jAyate | tasmAttasya vAdina: asadante jAyate ced iti pakSa: | na tu yujyate’sata udbhava: kharaviSANAderapyutpAdaprasaGgAt | tasmAt tenAsajjAyate kuta: @234 ityuktam | tenetyasattvaM hetu: | kuta iti na sambhavati | asattvAdasato notpAda ityartha: | athaitaddoSabhayAtsatkAryavAde sata evotpAda iSyate | tathA sati sadevAnte jAyate cettena sajjAyate kuta: || yadyutpAdAdatiprAg bIjAvasthAyAmevAGkurotpAda: kalpyate tadA notpAda: | sadbhAvAd [eva] | atha sata utpAda: parikalpyate tadotpAdAnavasthAprasaGga: | tasya punarutpAdAdbAlapakSa: syAt | na ca sa sambhavatIti na sato’pyutpAda: ||1|| 352 =anyacca | phalena nAzyate hetustenAsannaiva jAyate | na siddhirasti siddhasya tena sannApi jAyate ||2|| @235 =yasmAjjAyamAnenAGkureNa bIjaM nAma heturnAzyate tasmAdasannevAGkuro bIjAjjAyata ityapi na yujyate | yathA yavagodhUmAdiSvasantaste zAlyaGkurA vikAreNa na jAyante tathAsattvena zAlyaGkurA vikAreNApi na jAyante | udbhUte taile tilAdivadaGkurotpAde tadbIjaM nazyati | tasmAnnAsajjAyate | na siddhirasti siddhasya tena sannApi jAyate | siddho hyaGkuro na puna: sidhyatIti na sato’pyutpAda: ||2|| 353 =utpAdakAlAsambhavAdapyutpAdo na bhavatItyudbhAvayannAha—| jAtistadA na bhavati na jAtiranyadApi ca | tadAnyadA na cejjAti: kadA jAtirbhaviSyati ||3|| @236 =yadAGkuro’yamAtmabhAvaM labhate tadA siddharUpa iti nAsya jAti: sambhavati | yadAyamasiddharUpastadA [api] asya jAtirna yujyate | asiddhasyAsadbhAvenA- zritA jAtirnAma na sambhavaMtItyanyadA jAtirna sambhavati | kiJcitsidhyati kiJcittu na sidhyatItIhApyubhayo: pakSayoruktadoSaprApterna tadA svaparayorjAti: sambhavati | yadaivaM kAlAMzatraye’pi jAtirna sambhavati tadA tatprakArAntarAsambhavAtkadApi jAtirna bhavati | yatrAsyotpAda: sa kAlo nAstItyabhiprAya: ||3|| 354 =atrAha | dugdhaM dadhibhAvena jAyate | idamapi na yujyate | dugdhasya dadhibhAvAsambhavAt | dugdhabhAvenAvasyitasya dugdhasya tAvattadAtmanotpattirna bhavati | tasya tasmindugdhAtmanA sadbhAvAt | tasmAdevaM sati—| tatraiva tasya bhAvasya yathA jAtirna vidyate | tathAnyasyApi bhAvasya tatra jAtirna vidyate || @237 =yathA dugdhasvabhAvenAvasthitasya dugdhasya jAtirna sambhavati tathA dugdhAdanyasya dadhibhAvasyApi jAtirna sambhavati | yasmAddugdhe dadhani bhUte dugdhaM dadhIti na vyapadizyate | yadA dadhi tadA na taddugdham | api ca yadA taddugdhaM tadA na taddadhIti dugdhaM dadhi jAyata iti na yujyate ||4|| 355 =ito’pi na saMskRtasyotpAda: | tathA hi—| AdimadhyAvasAnAnAM{1 ##For the expression adimadhyavasana see MV, p. 546, 1. 7.##} prAgutpatterna sambhava: | pravRttaM kathamekaikaM satyabhAve dvaryerdvayo: ||5|| @238 AdimadhyAvasAnAnAM prAgutpatterna sambhava: | ihAdimadhyAvasAnAnyutpAdasthitibhaGgA: | te tAvadutpAdaprAgavasthAyAM satsvarUpeNa na vidyante iti prAyutpatte: saMskRtaM na sambhavati | athotpattikAle gRhItajanmana: sthitikAle tiSThato bhaGgakAle bhaGgo bhavatIti manyate tadapi na yujyate | tathA hi pravRttaM kathamekaikaM satyabhAve dvayordvayo: || ihotpAdakAle sthitibhaGgayordvayorabhAvAt sthitibhaGgavirahitasya saMskRtasyAbhAvA- nnAstyutpAda: | tathA sthitikAle bhaGgakAle ca dvayordvayorabhAvAdekaikasya pravRttirna sambhavati | tadabhAvAcca nAsti saMskRtam ||5|| 356 =itazca na yukta: saMskRtasyotpAda: | yata:-| @239 abhAve parabhAvasya svabhAvo naiva vidyate | ubhAbhyAM svaparAbhyAM tadutpAdo naiva vidyate ||6||{1 ##Cf. MK, I. 3: avidyamane svabhave parabhavo na vidyate || XXI. 13: na svato jayate bhavah parato naiva jayate | na svatah paratas caiva jayate jayate kutah || 1. 1: na svato napi parato na dvabhyam napyahetutah | utpanna jatu vidyante bhavah kvacana kecana || MKa IV. 22: sato va parate vapi na kincid vastu jayate ||##} =iha ghaTasya svata:siddhaM svarUpaM nAsti kapAlApekSaNAt | kapAlAnAmapi teSAM nAsti svabhAva: zarkarApekSaNAt | tasmAdevamasatyanyabhAve kapAle nAsti ghaTasya svabhAva: | tathA kapAlAnAM kapAlasvabhAvAbhAve teSAM ghaTamapekSyAnyatvamapi na bhavati | yasmAdevaM svabhAvaM vinA kasyacidapyanyatvaM nAsti tasmAdubhayata utpAdo na sambhavati | anyacca svarUpAsiddheranyato’pi na sambhavatIti nAstyutpAda: ||6|| 357 @240 =anyacca | kimayamutpAda{1 ##Tib. anutpadah (skye ba med pa). See p. 239, note 2.##} utpattu: pUrvaM vA pazcAdvA yugapadvAnubaddha: | tatra yadi pUrvam | na yujyate | AzrayAbhAvAt | atha pazcAt | tadapi na yujyate | ajAtasyAsattvAdutpAdavaiyarthyAcca | atha yugapat | tadA dvayamapyupakAra- nirapekSam | tasmAdevaM sati—| pUrvaM pazcAcca yugapadvaktuM khalu na zakyate | tasmAdghaTasya jAtezca yugapannAsti sambhava: ||7|| =yasmAdutpatturutpAdasya ca kramakathanaM na sambhavati tasmAdghaTasya jAtezca yugapannAsti sambhava: || yadA sadbhAva eva nAsti tadA ghaTo jAyata iti na yujyate ||7|| 358 @241 =atrAha | astyeva ghaTasyotpAda: | yadyayaM notpadyeta nAsya tadA jIrNaM rUpaM bhavet | dRzyate cAsya hAnilakSaNaM jIrNaM rUpam | tasmAjjIrNa- rUpasadbhAvenAstyevotpAda: | ucyate | bhavedutpAdo yadi jIrNamiti kiJcidbhavet | na puna: sambhavati | kathamiti cet | iha yadi jIrNamiti kiJcitsyAt pUrvameva tajjAtaM pazcAdvA jAyate | ubhayathApi na jAyata iti pratipAdayannAha—| naiva jIrNaM pUrvajAtaM pUrvajAtatvahetunA | pazcAtsarvatra jAtaM cetpazcAjjAtaM na vartate ||8|| @242 =jIrNasya yajjIrNyatvaM tadyadi loke vastuna: pUrvaM jAtaM kalpyate ghaTasya pUrvajAtAyA avasthAyA jIrNatvaM na yujyate | tadA tasyA nUtaneti vyapadezAt | pazcAjjAtAyAzcAvasthAyA avikalAyA: pazcAjjAtatvena nUtanatvam | kuto jIrNatvam | yadi pUrvaM jAtA sA sAmprataM jIrNeti | kiM [sA] saivAnyA vA | yadi sA saiva tadA nUtanAyA avasthAyA avinAzAnna sA jIrNA | athAnyA | sApi tadvajjAteti nUtanaiveti na jIrNA | tasmAdevaM sati jIrNatvAbhAvaddarzita utpAdo na sambhavati ||^8|| 359 =ito’pi nAstyutpAda: | na hi sa kAlatraye’pi yujyate | tadeva pratipAdayannAha— | vartamAnasya bhAvasya tasmAdeva na sambhava: | nAnAgatAtsambhavo’sti nAtItAdapi vidyate ||9|| @243 varttamAno’rtha: | sa khalu tasmAdeva na sambhavati | hetuphalayorayaugapadyAt | yaugapadyabhAve’pi hetuphalabhAvAnupapatte: | nAnAgatAtsambhavo’sti | anAgatasyAsadbhAvena nirAtmakatvAt | nAtItAdapi sambhavo vidyate | atIta- syApyasadbhAvAt | yadA kAlatraye’pi sambhavo nAsti tadA nAsti svarUpeNotpAda iti sthitam ||9|| 360 =anyacca | yadi teSAM bhAvAnAM svabhAvena sadbhAvastadA svabhAvasyAnivRtte- rjAtA bhAvA: svabhAvenAnudbhUtatvAdudbhavAbhAvAtkuta Agacchanti | niruddha- svabhAvatve’pi bhUtvA sadbhAvAbhAvAtkva gacchanti | na cedaM sambhavati | uktaM hi bhagavatA-evaM cakSurbhikSava utpadyamAnaM na kutazcidAgacchati nirudhyamAnaM na kvacidgacchati |{3 ##It is from the Paramarthasunyata as quoted in BCP, pp. 581 ff. adding samnicayam between kvacit and gacchati and the following after gacchati : iti hi bhiksavah caksur abhutva bhavati bhutva ca prativigacchati. See Pitaputrasamagama quoted in SS, pp. 250 ff. ; Poussin’s note, BCP, p. 582.##} evam A rya ha sti ka kSya sU tre{4 ##Kanjur, Mdo, M, fols. 155-179; Feer, p. 261 ; Nanjio, 193-4. It is quoted in MV, 388, 514;, SSpp. 133, 404; SS,p. 67 ; MVt, 65-75.##}’pyuktam— @244 yadi ko ci dharmANa bhavetsvabhAva: tatraiva gaccheya jina: sazrAvaka: | kUTasthadharmANa siyA na nirvRtI na niSprapaJco bhavi jAtu paNDita: ||{1 ##Quoted in MV, pp. 388. 514. In the Tib. version ko ci in a is omitted. For tatraiva gaccheya in b Tib. reads de mkhyen hgyur which literally means, as required, tam avagacchet, here in Buddhist Skt. tam avagaccheya, Tib. mkhyen meaning ‘to know.’##} tasmAdevaM yasyArthasya—| utpannasyAgatirnAsti niruddhasya gatistathA | evaM sati kathaM naiva bhavo mAyopamo bhavet ||10|| @245 =tato nUnaM nAsti svabhAva: | yadi tasya svabhAvo nAsti kimastIti cet | ucyate | yatsaMklezavyavadAnahetunibandhanaM kRtakaM rUpaM pratItyasamutpannaM tadasti | mAyAkRtagajaturaGgAdivat | tacca viparyastairbAlai: sasvabhAvameva kalpyate | Aryaistu mAyAmarIcivanni:svabhAvo’rtho yathAvatparicchidyate | yathoktaM sUtre sattvo naro mAnava jAta yujyate jAto mRto’sminna ca koci jAyati | mAyeva dharmA hi svabhAvazUnyA jJAtuM samarthAstu na bhInti tIrthikA: || iti |^ AcAryo’pyAryajJAnamapekSya vicAraphalamudbhAvayannAha evaM sati kathaM naiva bhavo mAyopamo bhavet || iti | pratItyasamutpannaM hi yathAvaddRSTaM mAyikasadRzaM vandhyAputra iva @246 nAsti | yadyanena vicAreNotpAdasya sarvathA pratiSiddhatvAtsaMskRtaM sarvathA notpadyata iti pratipipAdayiSitaM tadA tanmAyAvadeva na jAyate | vandhyAputrAdibhirupamAyAM tu pratItyasamutpAdAbhAvaprasaGgabhayAnna tairupamIyate | api tu tadaviraddhairmAyA- dibhi: | tasmAnmAyAkRtasyeva bhavasyAsAratAvalokane’sArasaMsArasarvarAga- kSayAdvimuktirbhaviSyatItIha na kiJcadAcAryaMsyAyuktam | iha pratItyasamutpAdAna- pavAdena laukikasarvavyavasthAyA avinAze yathAvatsamyagavagamAnmokSa: sidhyatIti ||10|| 361 =evaM saMskRtaM mAyAkRtamivoktA tallakSaNAnyapi na sadrUpANIti prati- pAdayannAha—| utpAdasthitibhaGgAnAM yugapannAsti sambhava: | kramaza: sambhavo nAsti sambhavo vidyate kadA ||11|| {1 ##Quoted in CSV, 201 (=IX.1); HPS, p. 482.##} =anyonyavirodhAttAvadutpAdasthitibhaGgAnAmekasmin kSaNe na sambhava: | kramazo’pi nAsti sambhava: | dvayordvayorabhAva ekaikasyAsambhavAt | krama- yaugapadyAbhyAmanyatra siddherhetvantarAnavalokanAduktaM sambhavo vidyate kadA || iti ||11|| @247 362 =anyacca | utpAdAdInAmeSAM saMskAraskandhAntargatatvAt saMskRtatvam | tasmAnniyataM teSAmapyanyai: saMskRtalakSaNairekAntena bhavitavyamiti pratipAdayannAha—| utpAdAdiSu sarveSu sarveSAM sambhava: puna: | tasmAdutpAdavadbhaGgo bhaGgavaddRzyate sthiti: ||12|| =utpAdAdiSu saMskRtatve nAbhyupagateSUtpAdasthitibhaGgeSu sarveSAM sambhava: puna: | @248 puna: sarveSAM sambhavo bhavet | puna: sambhave cotpAdasyotpAdAntaraM bhavet | yathotpAdasyotpAdAntaranyAya[stathA] tasmAdutpAdavadbhaGga: | bhaGgasyApi saMskRtatvena lakSaNatrayayoga: | tasmAdbhaGgasyApi bhaGgAntarasadbhAvAdbhaGgasya bhaGgo bhavet | teSAmapyanye teSAmapyanya ityanavasthA | anavasthAyAM ca sarveSAM bhAvAnAmasiddherna santi svabhAvena saMskRtalakSaNAni ||12|| 363 =api ca | eSAM lakSaNAnAM sambhave lakSyAdbhinnarUpeNAbhinnarUpeNa vA lakSaNakarmaNi pravRtti: | tatra tAvat | lakSyaM cellakSaNAdanyallakSyasyAnityatA kuta: | caturNAmathavA vyaktaM sadbhAvo{1 ##Yod pahi no bo=sadbhava, see 369 (=XV. 19). Tib. d, Skt, c.##} naiva vidyate ||13|| @249 =yathA zItoSNasukhadu:khAdInAmekaikasyAbhAvAdanyatvaM vartate tathA lakSya- mapi lakSyaNAdbhinnaM pravartate cedanityatvaM na bhavet | saMskRtaM ca vinAnityatvaM na sambhavatIti nAsyAnyatvaM yuktam | athAsya doSasya parijihIrSayA lakSyalakSaNayo- rananyatvaM kalpyate tadAyamaparo doSa: | tathA hi caturNAmazravA vyaktaM sadbhAvo naiva vidyate || yadi lakSaNatrayaM{2 ##See 351 (=XV. 1), note 2.##} lakSyaM caikamevAbhyupagamyate tadA lakSaNatrayaM lakSyaM ceti catvAro{3 ##V refers it to MK, V. 7 and says : laksya, laksana, bhava, and abhava. This is not right.##}’pi bhAvA na bhaveyu: | kathamiti | ihaikyAbhyupagame lakSyaM na yujyate | lakSyamapi ca lakSaNaM na yujyata{4 ##For laksya and laksana see MK, V. 2-7.##} iti catvAryapi na bhavanti | api ca svarUpAsiddhyA tattvamanyatvaM ca nAbhyupagantavyam ||13|| 364 =atrAha | santyevotpAdAdayasteSAM nimittahetusadbhAvAt | ihA- GkurAdayastAM tAM hetusAmagrIM pratItyotpadyanta iti tadabhijJA vyAcakSate | yadyut- @250 pAdAdayo na syurhetusAmagrI vyarthA syAt | na tu vyarthA | tasmAtsantye vot- pAdAdaya: | ucyate | syurutpAdAdayo yadi kiJcitkutazcidutpadyeta | na tu sambhavatIti pratipAdayannAha—| na bhAvAjjAyate bhAvo bhAvo’bhAvAnna jAyate | nAbhAvAjyAyate’bhAvo’bhAvo bhAvAnna jAyate ||14|| {1 ##This karika is in fact identical with MK, XXI, 12, from which the original Skt. is given above. The Tib. version is also the same. V seems not to have noticed it and gives the following which is admirable: bhavo na jayate bhavad bhavo 'bhavan na jayate | nabhavo jayate 'bhavad abhavo bhavato na ca || =bhAvastAvatsiddharUpo’Gkuro bhAvAdavikRtAdvIjAjjAyata iti na sambha- vati | na hyavikriyamANasya bIjasya janakatvaM yujyate | na ca siddhasyAGkurasya @251 bhAvasya rUpaM punarapi jAyata iti yuktam | abhAvAdapi na jAyate | abhAvA- dagnidagdhe bIje phalajanakazakterabhAva utpattilakSaNavato bhAvasya punarapyutpAdo na bhavatItyabhAvAnna jAyate | abhAvAdapyabhAvo na jAyate | na hyabhAvA- tkiJcidutpattuM zaknoti | abhAvasya nandhyAputrAdivadutpAdAsambhavAnnAbhAvAdapya- bhAvo jAyate | bhAvAdapyabhAvo na jAyate | uktadoSavajrapAtAt | tathA ca bhAvAdapyabhAvo na jAyate | yadA bhAvAdabhAvAcca bhAvo’bhAvazca na jAyate tadA jAtirna sambhavatIti ko’sti hetupratyayasAmagryA bhAva: | tuccho’yam ||14|| 365 = ito’pi nAsti bhAvo | utpAdabhaGgayorayuktatvAt | ihotpAdo bhAvasya svabhAvArtho’bhAvasya vA svabhAvArtha: kalpyate | evaM bhaGgo’pi kalpyate cedbhAvasyA- bhAvasya vA kalpyate | sarvathApi na sambhavatIti pratipAdayannAha-| bhAvo naiva bhavedbhAvo’bhAvo bhAvo bhavenna ca | bhavedabhAvo nAbhAvo bhAvo’bhAvo bhavenna ca ||15|| @252 = tatra bhAva iti jAto labdhAtmabhAvo’rtha: | sa punarapi bhAvo na bhavet | punarapi na jAyeta | sata utpAdavaiyarthyAt | evaM ca bhAvo naiva bhavedbhAva: | abhAvo’pi bhAvo na bhavet | abhAva ityasan kathaM bhAvo bhavet | vandhyAputra- syApyutpAdaprasaGgAt | evaM satyabhAvo’pi bhAvo na bhavet | evaM tAvadbhAvasya na bhAvo na cAbhAvo bhavediti na sambhavatyutpAda: | bhaGgo’pyasya na sambhavati | kathamiti | abhAvastAvannAbhAvo bhavet | na hyasata: kharaviSANasyevAbhAva: | tasmAdabhAvo nAbhAvo bhavet | bhAvo’pi nAbhAvo bhavet | parasparavirodhAt | abhAvAbhAve bhaGgAbhAva: | utpAdabhaGgAbhAve ca nAsti saMskRtamiti sidhyati | yathoktaM bhagavatA saMskRta’saMskRtasarvaviviktA nAsti vikalpana teSamRSINAm | @253 sarvagatISu asaMskRtaprAptA dRSTigatehi sadaiva viviktA ||{1 ##Quoted in MV, p.179.##} iti ||15|| 366 = atrAha | jAto na jAyate’jAto’pi na jAyate | niSiddho hi bhAvA- bhAvayorjAti: | kiM tarhIti cet | jAyamAno’rtho jAyate | idamapi nu yukta- miti pratipAdayannAha- | jAyamAnArddhajAtatvAjjAyamAno na jAyate | athavA jAyamAnatvaM sarvasyaiva prasajyate ||16||{2 ##Quoted in MV,p.-80.##} @254 =jAyamAnArddhajAtatvAjjAyamAno na jAyate | yadi yasya kiJcijjAtaM kiJcidajAtaM tajjAyamAnaM tarhyevaM na tajjAyamAnam | jAtAjAtAnupravezena nAparastRtIyo jAyamAnasya kAlAkAra: | tasmAdasattvena jAyamAno na jAyate | yadyubhayarUpaM jAyamAnam | tasmAdeva tasya yatkiJcijjAtaM tajjAtAntargatatvAnna jAyate | bhAvo na jAyata ityukte: |{1 ##364 (= XV. 14).##} tasya yatkiJcidajAtaM tadapi na jAyate | nAbhAvo jAyata ityukte: |{1 ##364 (= XV. 14).##} atha yadi jAtAjAtayorjAyamAnatvaM kalpyate | tathA satyatItAnAgatayorjAyamAnatvaM syAditi pratipAdayannAha atha vA jAyamAnatvaM sarvasyaiva prasajyate || ityuktam |{2 ##As bsad (aha) is already mentioned smos (uktam) is not necessary here.##} prAptajanmavyApAro jAto nAvatiSThata ityatIta eva bhavati | ajAto- ‘nAgato bhavati | tasmAdeveha jAyamAnasya jAti: kalpyate | athavA kAlatraye sarvameva jAyamAnAntargatamathavA na kimapi jAyamAnamastIti sthitam ||16|| 367 = api ca | yo jAyamAno bhAvo vartata iti parikalpyate sa kiM jAyamAnAtmanA kArya uta jAyamAnAtmanA’kArya: | ubhayadarzane’pi doSa iti pratipAdayannAha- | @255 jAyamAnAtmanA kAryo jAyamAno na jAyate | jAyamAnAtmanA’kAryo jAyamAno na jAyate ||17|| = yo jAyamAnasvabhAva: sa tadAtmanA vyavasthiterna kArya: | yo jAya- mAnAtmanA'kArya: so’pi na jAyamAno bhavet | jAyamAnAtmanA'bhUtatvAt | yo jAyamAnAtmanA kArya: so’pyajAyamAna iva jAyamAno na bhavatIti na jAyamAna: | jAyamAnAbhAvAcca jAyamAno na jAyate ||17|| 368 = atrAha | astyeva sa jAyamAno’rtho’tItAnAgatayormadhye’vasthAnAt | ihAtItAnAgatayormadhye jAyamAno nAma vidyate | yadi na vidyeta kimapekSyA- @256 tItAnAgatayorvyavasthA syAt | tatsadbhAve hi so’nAgato’rtho’nAgato nAma atikrAntazca so'tIto nAmocyate | tato jAyamAnApekSaNAdeva tatkAladvayaM yujyate | ucyate- | antareNa vinA yasya dvayasyAsti na sam{1 ##According to thewording of CSV antarena^ sam is reconstructed by V.##}* bhava: | jAyamAno na tasyAsti syAttasyApyantaraM yata: ||18|| yasya vAdino{2 ##Tib. ad. darsane (ltar). This is throughout the work.##}’ntareNa vinA madhyaM vinAtItAnAgatasya dvayasya nAsti sambhava: [tasya]{3 ##Tib. de la; HPS marks here a lacuna.##} jAyamAno nAsti | kathaM kRtvA | syAttasyApyantaraM yata: | yathA jAyamAnasyAtItAnAgatAntarvartitvamevaM tasyApi jAyamAnasya jAtAjAta- rUpasya madhyena bhavitavyaM yadapekSya jAtAjAtavyavasthAnaM syAt | taccaitadazakyaM{4 ##HPS a sakyam | jataja^.##} jAtAjAtayorantarA tRtIyaM jAyamAnaM nAma vyavasthApayitum | sarvatraiva jAtA- jAtayorantarA jAyamAnakalpanAnavasthAprasaGgAt ||18|| 369 atrAha |{5 ##Tib. ad. yasya (gan la).##} naivArddhajAto jAyamAno yato yathopavarNitadoSaprasaGga: syAt | kiM tarhi | yasya nirodhena{6 ##Tib. (hgags pas). HPS nirodhe.##} jAta: padArtho bhavati sa jAta{7 ##HPS unnecssarily suggests jath for jata.(Tib. skyes pahi).##}prAgavasthA- rUpo’rtho jAyamAna ityucyata{8 ##Tib. om. ucyate.##} iti tadeva pratipAdayannAha- | @257 jAyamAnanirodhena jAta utpadyate yata: | tato’nyasyApi sadbhAvo jAyamAnasya dRzyate ||19|| yasmAjjAyamAnanirodhena jAta: padArtho bhavati tasmAdardhajAta- vyatirekeNA{1 ##Read ma gtogs for ma rtogs in X.##}pyastyeva jAtamAna: padArtha iti ||19|| 370 atrocyate-| jAto yadA tadA nAsti jAyamAnasya sambhava: | jAta utpadyate kasmAjjAyamAno yadA tadA ||20|| jAto yadA tadA nAsti jAyamAnasya sambhava: | yadA tAvadayaM padArtho jAta ityucyate tadA jAyamAno{2 ##HPS jayamanam.##} nAsti | jAyamAnA- sambhavAcca jAta ityeva{3 ##Tib. nid; HPS evam.##} nAsti yena{4 ##Tib. gan gis; HPS ato.##} jAtena jAyamAno’numIyeta | atha jAto’pi jAyamAna: syAttasya tarhyutpAdAsambhavo jAyamAnatvAditi pratipAdayannAha- jAta utpadyate kasmAjjAyamAno yadA tadA || yadA jAta evArtho jAyamAna ityucyate tadA sa jAyamAno’rtha: kasmAdutpadyata iti parikalpyate{5 ##In X read rtog for rtogs.##} | siddhatvAdutpAdaparikalpo’sya na yukta ityabhiprAya: | tatazca jAyamAno jAyata iti na yujyate ||20|| 371 atrAha | janmAbhimukhatvAdajAto’pi{6 ##Tib. ad. padartho'yam (don hdi).##} jAyamAno jAta ityucyate | tatazca jAta eva jAyamAno na cAsyotpAdavaiyarthyamiti | evamapi yadi-| @258 ajAto jAta ityeva{1 ##Tib. kho na; HPS evam for eva.##} jAyamAna: kRta:{2 ##HPS kutah, but it is not supported either by CSV or Tib., nor does it give here any suitable sense. The reading krtah is, however, supported by Tib. byas, and should somehow or other be construed with jayamanah, as jayamanah krtah.##} kila | bhedAbhAvAdghaTo{3 ##HPS ghatabha^.##}’bhAvastadA kiM na vikalpyate ||21|| ajAto jAta ityeva jAyamAna: kRta: kila | yadyajAta eva jAyamAna: padArtho janmAbhimukhyAtpareNa jAta iti kalpito {4 ##Tib. ad. evam sati (de ltar yin na).##}jAtAjAtayo: bhedAbhAvAdghaTo’bhAvastadA kiM na vikalpyate || jAtAvastha eva hi padArtho ghaTa ityabhidhIyate | jAtAjAtayozcaikyAt prAgabhAvena jAto’pi ghaTo’bhAva eveti syAt | na caitatsambhavatItyayuktametat ||21|| 372 athApi syAt | naiva jAyamAnAjAtayorbhedAbhAva: | utpatti- kriyayAvizyamAno hi padArtho jAyamAna iti | ucyate | sa ca{5 ##Tib. om. sa ca.##} aniSpanno’pyajAtAttu jAyamAno bahiSkRta: | tathApi jAyate’jAto{6 ##HPS jato.##} yato jAtAdbahiSvRta: ||22|| aniSpanno’pyajAtAttu jAyamAno bahiSkRta: | yadyapyanAgatAdaniSpannarUpo’pi padArtho jAyamAno bahirvyavasthApita: tathApi jAyate’jAto yato jAtAdbahiSkRta: || yathA’jAtAjjAyamAno bahiSkRta: kriyAvezAdevaM jAtAdapi bahiSkRta evA{7 ##After eva Tib. ad. sah (de).##}niSpannarUpatvAt | tatazcAjAta eva jAyata ityApannamiti nAsti jAyamAno{8 ##HPS ^manam.##} nAma ||22|| @259 373 na ca kevalaM jAtAdbrahirbhUtatvAdajAta eva jAyate | itazcAjAta eva jAyate | {1 ##Tib. tatha hi (hdi ltar) for yasmat.##}yasmAtparasya-| nAsItprAg jAyamAno’pi pazcAcca kila vidyate | tenApi jAyate’jAto nAbhUto nAma jAyate ||23|| {2 ##HPS ad. asic chabdas ciranukrantabhidhayi.##}nAsInnAbhUdityartha: | yo’sAvidAnIM jAyamAnatvena vyapa- dizyate sa nAsIt{3 ##Before nasit Tib. ad jayamanavasthayah prak kutrapi (skye bz’in pahi gnas skabs kyi snar te gan du).##} | {4 ##HPS ad. prakchabdas tv avadhivacana.##}vartamAnAvasthAyA: prAga{5 ##Tib. om. varta^ prag.##}tIte kAle sa jAyamAno’rtho- ‘vidyamAno’pi pazcAtkila jAyamAno bhavati | ato’pyajAta eva jAyamAno bhavati janikriyAvezakAle | tatazcAsyAjAtatvenAbhUtatvam | na cAbhUtasyA- labdhAtmabhAvasya nirAzrayA{6 ##Tib. om. it.##} janikriyA pravartitumutsahata ityAha nAbhUto nAma jAyate || iti ||23|| 374 api ca | jAyate’stIti niSpanno nAstItyakRta ucyate | jAyamAno yadA nAsti{7 ##Tib. med pa; HPS bhavas.##} tadA ko nAma sa smRta: ||24|| @260 astItyanena niSpanna ucyate | niSpanna eva hi padArtho’stIti jAyate | astIti bhavatItyartha: | nAstItyenenApyakRto’niSpanna ucyate | tadetadavasthAdvayaM virahayya jAyamAno yadA nAsti tadA ko nAma sa smRta: || itthamayaM padArtho bhavatIti jAyamAnAvastho bhAvo yadA na zakyate vyapadeSTuM tadA- sAvanirdhAryamANasvarUpatvAdasanneveti yukta{1 ##For yuktam Tib. asakyam (dehi phyir^ mi nus so).##}mavasAtum ||24|| 375 tadevaM yathopavarNitena vicAreNa jAyamAnasyAsambhavAt-| kAraNavyatirekeNa yadA kAryaM na vidyate | pravRttizca nivRttizca tadA naivopapadyate ||25|| || iti yogAcAre catu:zatake saMskRtArthapratiSedhabhAvanAsandarzanaM paJcadazaM prakaraNam || yadA kAraNAtpRthagbhUtaM kAryaM vicAryamANaM na sambhavati tadA nirAzrayA pravRtti: kAryasyotpAdo nivRttizca kAraNasya vinAzazca na vidyate | [yathoktaM bhagavatA sattvo naro mAnava jAta yujyati jAto mRto’sminna ca koci jAyati | mAyeva dharmA hi svabhAvazUnyA jJAtuM samarthAstu na bhonti tIrthikA: || iti vistara: | tathA saMkrAntirjanmamRtyuzcAsaMkrAntijanmamRtyava: | jAnAti ya idaM tena samAdhirnaiva durlabha: || @261 iti |] {1 ##HPS om. it; Tib. ji skad du bcom ldan hdas kyis sems can mi dan^(See 360 = XV 10) || z'es rgya cher gsuns la | de bz'in du skye ba dan ni hchi hpho yan | skye ba med cin hchi hpho med | gan z'ig hdi na ses gyur pa | dehi tin ne hdzin rned mi dkah || z'es hbyun no ||##} tadevaM parIkSyamANA bhAvA: svabhAvasiddhA na bhavantIti saiva{2 ##Tib. nid; HPS evam for eva.##} mAyApa- matA{3 ##HPS ad. gatva.##}vaziSyate{4 ##Tib. ad. ekaikasah (so so nas).##} bhAvAnAm ||^25|| @262 guruziSyavinizcayabhAvanAsandarzanam 376 idAnIM{1 ##Tib. da ni; HPS om. it.##} samanukrAntai: paJcadazabhi: prakaraNai: zAstrakAryaM pari- samApya zAstrArambhaprayojanaM durvAdAzeSa{2 ##rgol ba nan pahi lhag ma; HPS krtvanyasesa^.##}parihAraM copadarzayan SoD+azaM prakaraNa- mArabhate-| kenaciddhetunA zUnyamazUnyamiva dRzyate | tasya prakaraNai: sarvai: pratiSedho vidhIyate ||1|| nAnavadhArya yathArthAM zUnyatAM kazci{3 ##X hgas.##}cchakta: saMsAre saGgamavadhUya nirvANaspRhA{4 ##Tib. ratim (dgah) for sprham.##}mutpAdayitum | sa ca zUnyatArtho{5 ##Tib. sa ca sarvadharmasvabhavasunyata (chos thams cad ran bz'in gyis ston pa nid de yan).##} jagatA{6 ##Tib. ad. atmatmiyabhinivesapasavasikritanam asrutavatam (bdag dan bdag gi ba la mnon par z'en pahi z'ags pas dban du byas pa thos pa dan mi ldan pa rnams).##}matIvottrAsakaratvAda- priyAvedananipuNapuruSeNa rAjJa: priya{7 ##Tib. om. priya.##}bhAryAmaraNakramAvedanasaumanasyotpAdanavat kayApi yuktyA viduSAmavatArya:{8 ##According to Tib. ^tarya for ^taryah. See note 5.##} | ahaGkAramamakArasneha{9 ##Tib. graha (hdzin) for sneha.##}viparyasto hi loko’nitya eva vastuni kSaNabhaGgAdarzanAt{10 ##Tib. ma mthon bas; HPS -darsanat for adarsanat.##} saMskAramAtrapravAhasya samyagarthAna- vasAyAcchUnyatAdarzanavibandhabhUtAM{11 ##In Tib. read here gyur pa (bhuta) for hgyur ba.##} nityatAmavadhArya pratyavatiSThamAno jagadazUnyameva pratipanna: | tadasyAzUnyatA{12 ##Tib. ad.-darsana. (lta bar).##} pratiSedhAya prathamaprakaraNArambha ityAdi yojyam | @263 svabhAvavirahitArthazcAtra zUnyatArtha ityasakRdAveditam | tadevaM kenaciddhetunA svabhAvarahitamapi vastvevAzUnyaM yeSAM khyAti teSAM tasyAsadgrAhaheto: sarve: paJca- dazabhirapi prakaraNai: pratiSedho vidhIyate ||1|| 377 yadyevamarthameSAM prakaraNAnAmArambho nanvata evAzUnyatvaM siddhaM bhAvAnAm | tathA hi | eSAM prakaraNAnAM vaktA tAvadbhavAnasti | prakaraNa{1 ##Tib. rab tu byed pahi brjod par bya bahi don ston pa ma yin pahi; HPS after pra- karana marks a lacuna.##}- [#nAmabhidheyo’rtho'zUnyatA-]{1 ##Tib. rab tu byed pahi brjod par bya bahi don ston pa ma yin pahi; HPS after prakarana marks a lacuna.##} hetuvyAvartako hetu{2 ##Before asti Tib.ad- api (yan).##}rasti | vacanaM{3 ##In X read tshig for tshigs.##} cedaM prati{4 ##Tib. om. prati-.##}vizi- STArthakRtAvadhi dhvanisamudAyarUpaM paJcadazaprakaraNAtmakamastIti vaktRvAcyavacanAnAM sadbhAvAtsiddhamazUnyatvaM bhAvAnAmiti vyartha eva bhavata: sarvaprakaraNaprArambhaparizra- mAyAsa iti pratipAdayannAha- | yadA vaktAsti vAcyaM ca na zUnya-*miti yujyate | yaM pratItyodbhavet sarvaM sa triSvapi na vidyate ||2|| @264 yadA vaktAsti vAcyaM ca na zUnya-*miti yujyate | = ca-zabdo vacanasaGgrahArtha: | yadA bhavAn vaktAsti | vAcyaM paJcadazabhi: prakaraNairvyatpAdyo’rtho’sti | bhavato vacanaM ca zUnyatAprasAdhakamasti tadA sarve bhAvA: sidhyanti | nAsti vandhyAputra: | yasyArthasya vaktA na yujyate tasya vacanamapi na vidyate | tasya vacanena vyutpAdyo’rtho’pi na vidyate | bhAvAnAM @265 tvetattritayasadbhAvAtsidhyati sasvabhAvatvam | utyate | naitadyuktam | kathamiti cet | evam- yaM pratItyodbhavetsarvaM sa triSvapi na vidyate || svabhAva iti vAkyazeSa: | iha yo vaktA so’pyasmAkaM darzane pratItya- samutpanna: kartRtvena vyavasthApyate | vacanaM vAcyaM ca pratItya vaktA prajJapyate nAvacana: |{1 ##Read navacyavacanah, see p. 264, note 1.##} yadaivaM tadA nAsti vaktu: svabhAva: | tatazca vAcyavacanayorapi nAsti vaktRrUpam | yadi syAdvyartha eva syAtpuruSa:{2 ##Lit. janah for purusah.##} | tato nAsti tatra vaktu: svabhAvo rUpaM vA | tasmAcchUnyam | tathA vAcyamapi vaktAraM vacanaM ca pratItya prajJapayiSyate | svabhAvo nAstItyAditi ca vacane’pi yojayitavyam | tasmAtteSAM trayANAmapi svabhAvastriSvapi na vidyata iti sidhyatyeva vaktRvAcyavacanAnAM svabhAvazUnyatvam | tasmAdadoSa: ||2|| 378 = atrAha | yadi sarvaM zUnyaM tadendriyArthayo: sarvathAbhAvAjjagatkhara- viSANavadApadyeta | satyarUpau caitAvindriyArthAviti sasvabhAvA eva sarve bhAvA: | atrocyate-| yadi zUnyasya doSeNAzUnyameva hi setsyati | kimazUnyasya doSeNa zUnyameva na setsyati || @266 = yadi zUnyasya doSeNAzUnyameva hi setsyati | evaM tarhi tadvyatirekamukhena bhavata: kimazUnyasya doSeNa zUnyameva na setsyati || yadi jagacchUnyaM na bhavettadA tadaviparItasvabhAvenAvasthAnAnnityamajAtamaniruddhaM ca bhavet | na caivaM bhavati | pratItyopalambhAt | evamazUnyadoSeNa bhavata: zUnyatArtha: kiM na setsyati | zUnyatAvAdApakaraNArambheNa svapakSasiddhirapi na yujyate ||3|| 379 = pakSAntarAbhyupagamavAdenAvazyam- | @267 vAraNaM parapakSasya siddhi: pakSasya cAtmana: | prItizceddUSake pakSe vidyate kiM na sAdhake || = vAraNaM parapakSasya siddhi: pakSasya cAtmana: | dvayornAma bhavata: zUnyatAvAdanirAkaraNArambhasya pravRtte: prItizceddUSake pakSe vidyate kiM na sAdhake || dUSake pakSa iva bhavato ya: sAdhaka: pakSastatrApi prItirbhavet | tasmAdyadIha sarvaM sAdhyasamaM na syAtsvapakSasAdhanAya tAvatkiJcidapyupapattirvAcyA | zUnyatAvAde tu sarvaM sAdhyasamam | tasmAtsvapakSasiddhisAmarthyahInapakSagrahaNaM dRzyate | pakSAnA- saktamadhyamakamArge praviSTasya tu bhavato darzanAdarzanAvirodhAdvirodhasyApi sthApanaM na sambhavati ||4|| 380 @268 = atha tAvadbhavAnmanyate zUnyatAvAdapakSo’yaM na parIkSocita iti nAsti | tasmAdasyAbhAva eva siddhe pakSAntarAbhAvAnnirAkartR#NAM sidhyedasmAkaM pakSa iti | tadapi nAsti | asti yanna parIkSAyAM pakSa: sa na bhavedyadi | ekatvAdi trayaM sarvamapi pakSastato na hi ||5|| = yathAsmAkaM pakSa: parIkSAyAmabhAvAnnAsti tathA vAdinAmekatvAnyatvAna- bhilApyapakSA api vicAre na santIti te’pi pakSA naiva syu: | tasmAtparIkSAyAM sarve’pi pakSA na bhavantIti na yukto bhavata: pakSaparigraha: ||5||{1 ##I think here in c gcig nid la sogs gsum (=ekatvadi trayam) refers to trayo bhavah (= dravyatvam, ekatvam, sattvam) mentioned in 385(=XIV.20) and explained in the vrtti. But here the vrtti says that these three bhava:s are ekatva, anyatva, and anabhilapya. Cf. op. cit. 346 (=XIV. 21): ekatvam anyatram ubhayam nobhayam ity ekatvadayah : LA, p. 176: sarvam bho Gautama ekatvam sarvam anyatvam sarvam ubhayatvam anu- bhayatvam.##} 381 = atrAha | bhavatA zUnyatayaikatvAdaya: sarve pakSA ayuktA uktA: | @269 vyarthastatra zUnyaheturyatra pratyakSato ghaTa: | ihAnyasamayodbhUto heturanyatra sanna hi || @270 = vyarthastatra zUnyaheturyatra pratyakSato ghaTa: | yatra ghaTa: pratyakSeNopalabdha: pakSastatra zUnyaheturnirarthaka: | asan vandhyAputro na kasyacitpratyakSa: | ghaTastvayaM pratyakSa: | tasmAtpratyakSatvahetorapAkaraNAya zUnyatA- heturna yujyata iti cet | nanu pUrvaM ghaTapratyakSasyApAkRtatvAdastyasmAkaM tena virodha: | ghaTapratyakSatvaM bhavatApAkRtaM na mayA | tasmAdghaTo bhavato na pratyakSa: | asmAkaM tu ghaTasya pratyakSatvAnnedaM yuktamiti cet | nedamasti | ihAnyasamayodbhUto heturanyatra sanna hi || iha zUnyatAyuktivAde samayAdanyatra prasiddho heturnAbhyupagamyate | anyasamaya- tattvasyAyuktatvena pratipipAdayiSitatvAt | yatra vAdinAM darzanaM samaM tatra dvayo- rapyarthasyAbhyapugamAdyuktameva prAmANyam | yuktivAde sopapattiko’rtha: siddhAnta: parigRhyate | tasmAdihAnyasamayaprasiddhena hetunA bAdhA’sambhavena pratikSepAnna vaiyarthyaM heto: ||6|| 382 = athoktazUnyatAvAdinA bhavatokte zUnyatAbhAve’zUnyatAnirapekSa: zUnyatA- bhAvo’pi na bhavatIti sarve bhAvA: sasvabhAvA: sidhyantIti matam | ucyate | yadi zUnyatA nAma svarUpasiddhaM kiJcitsyAt syurbhAvA: sasvabhAvA: | na tvastIti pratipAdayannAha- | @271 azUnyena vinA zUnyaM kuta: khalu bhaviSyati | kathaM vinaivetareNa pratipakSo bhaviSyati ||7|| @272 = yadyazUnyaM nAma kazcidbhAva: syAt syAttadA tatpratipakSabhUtaM kiJcicchanyo bhAva: | azUnyasya tu sambhava eva nAsti | ahetukasya kasyApyAkAzakusumasyaiva sadbhAvAsambhavAt | yadA nAzUnyasya sambhavastadA pratipakSaM zUnyamapItareNAzUnyena vinA na sambhavati | tathA hi | asan kukkura: kape: pratipakSo na bhavati | sarvatra hi viruddhamarthAntaramantareNa viruddhamarthAntaraM na sambhavati | tasmAdazUnyena vinA zUnyaM na bhavati | tena vinA ca zUnyaM nAma na kiJcidastIti siddham | yathoktaM zUnyatA sarvadRSTInAM proktA ni:saraNaM jinai: | yeSAM tu zUnyatA dRSTistAnasAdhyAn babhASire ||{4 ##Quoted in BCA, p. 414; SS, pp. 25-26.##} bhagavatApyuktaM{5 ##KP, p.97 (65).##} tadyathApi nAma kAzyapa kazcideva puruSo{6 ##Tib. lit. nars (mi).##} glAno bhavet | tasmai vaidyo bhaiSajyaM dadyAt | tasya tadbhaiSajyaM sarvadoSAnu{7 ##Tib. roga (nad) for dosa.##}ccAlya koSThagataM na nirgacchet | tatkiM manyase kAzyapa api nu sa glAnapuruSa{8 ##Tib. om. purusa.##}stasmAd glAnyA parimukto bhave{9 ##This sentence is omitted in Tib.##}dyasya tadbhaiSajyaM sarvakoSThagatAn{10 ##KP ^gata. Tib. simply sarvan (thams cad).##} doSAnuccAlya koSThagataM{9 ##This sentence is omitted in Tib.##} na ni:saret |{11 ##KP ^gato.##} Aha | no bhagavan{12 ##KP ^van.##} | gADh+ataraM{13 ##KP ^taras.##} ca tasya puruSasya tadgelAnyaM bhavedyasya tadbhaiSajyaM sarva- doSAnuccAlya {14 ##KP ad. sa.##}koSThagataM na ni:saret | bhagavAnAha | evameva kAzyapa sarvadRSTi- gatAnAM zUnyatA ni:saraNaM yasya khalu puna: kAzyapa zUnyatAdRSTistamahamaciki- tsyamiti vadAmIti ||9|| 383 @273 = atrAha | yadyapi zUnyaM nAma kiJcidapi nAstIti nAsti zUnyatApakSa- stathApyapakSo’pi pakSatvena parigRhIta iti pakSa eva bhavati | vipakSanirapekSasya pakSasyAbhAvAcca bhavedvipakSa: | pakSavipakSayo: sadbhAvAcca sarve bhAvA: sidhyanti | idamapi na yujyata iti pratipAdayannAha- | apakSa: pakSarUpa: syAtpakSa eva bhavedyadi | evamabhAve’pakSasya ko vipakSo bhaviSyati ||8|| = apakSa: pakSarUpa: syAtpakSa eva bhavedyadi | @274 yadyapakSa eva syAt | sa tvevaM sati na sambhavati | vipakSAbhAvAt | vipakSA- bhAvazca sarvavAdipratyAkhyAnena pradarzita: | api ca yadA evamabhAve’pakSasya ko vipakSo bhaviSyati || pakSAbhAvAdvipakSo’pi nAstIti tyajyatAmAgraha: ||8|| 384 = atrAha | astyeva bhAvAnAM svabhAva: | vizeSarUpopalambhAt | tathA hi- | agniruSNa: kathaM nu syAdyadi bhAvo na vidyate | uSNo’gnirapi nAstIti prAgeva vAraNaM kRtam ||9|| @275 =agniruSNa: kathaM nu syAdyadi bhAvo na vidyate | tasmAdvizeSolapambhAdastyeva bhAvAnAM svabhAva: | ucyate | idamapi na yuktam | yata: uSNo’gnirapi nAstIti prAgeva vAraNaM kRtam || uSNasvabhAvo’gni: prAk{1 ##341 (=XIV.16).##} agnireva bhavatyuSNamanuSNaM dahyate katham | nAsti tenendhanaM nAma tadRte’gnina{2 ##X med.##} vidyate || ityatra nivArita: | tasmAdvizeSAbhAvAnnAsti bhAvarUpam ||9|| 385 = anyacca | yadi- | bhAvadarzanato bhAvAbhAvo nAma nivAryate | evaM pakSacatuSkasya ko dRSTo doSavarjita: ||10|| @276 = bhAvadarzanato bhAvAbhAvo nAma nivAryate | yadi bhAvasya sadbhAvolambhAttadabhAvanivAraNaM yuktamupadarzyate bhAvasyAbhAvopalambhA- dbhAvavAraNamapi kiM na bhavet | anenaiva krameNa sadasat sadasacceti sadasanneti ca krama: | eSa prayojyo vidvidbhirekatvAdiSu nityaza: || iti tatroktam |{1 ##346 (=XIV.21).##} tasmAdevaM pakSacatuSTaye’pi doSadarzanAtkasyApi pakSasya parigraho na yukta: ||10|| 386 = ito'pi pakSaparigraho na yukta: | aNoraMzo’sti nAstIti vicAro’trApi vartate | tasmAtsAdhyena sAdhyasya siddhirnaivopapadyate || iti pUrvamukte: |{3 ##305 (=XIII.5).##} tasmAdanena krameNa vicAre’tisUkSmasya- | @277 yatrANorapi sadbhAvo nAsti tatra kathaM bhava: | abhAvo’pi ca buddhAnAM tasmAdeva na yujyate ||11|| +yatrANorapi sadbhAvo nAsti tatra kathaM bhava: | paramANumAtrasyApi yatra satyaM svarUpaM nAsti tatra kathaM bhava utpadyate | bhAvotpatti: sarvathA nAstIti tatrAnutpAda eva | nirAbhAsagocarakasarvabhAvatattvayathAvadava- gamasUryakiraNanikarApAkRtAkhilAvidyAtimirANAM nibiD+AjJAnatimirarAtri- nidrAviparyastajagadullAsodvodhanatatparANAM bodhau samyagabhisambuddhAnAm abhAvo’pi ca buddhAnAM tasmAdeva na yujyate || tasmAdeva ca tattvajJAnamapekSya kazcidapi bhAvo nopalabhyata iti [yathA] bhAva evamabhAvo’pi nAbhimata: | athavA svabhAvenAjAtatvAdabhAvo’pi na sambhavatIti abhAvo’pi ca buddhAnAM @278 zrAvakapratyekabuddhAnuttarasamyaksambuddhAnAM nAbhimata: ||11|| 387 = pariprekSayAvazyamayamadvayabAda: sarvatra prApnotIti nizcetavyam | tathA hi | sadbhAvo’nyasya kasya syAt syAtsarvatrAdvayaM yadi | tavApi yadi tadyuktaM nindito’nya: kimucyate ||12|| @279 = yatrAdvayamadvayavAdastatrAprAptasya kasya bhAvasya bhAvasvarUpaM bhavet | ye tAvadbhAvA nityAsteSAM svarUpeNa sadbhAvo nAstIti sadbhAvAsadbhAvakalpanA parIkSituM na zakyA | sadbhAvAsadbhAvakalpanApravRttihetornityasya bhAvasyAbhAvAt | ye bhAvA utpattimantasteSAmapi nityaM svarUpaM nAstIti svabhAvalakSaNapratikUla- lakSaNAnAM svabhAvena sadbhAvAsadbhAvakalpanA vyavavasthApayituM na zakyate | tasmAdyuktigamyatvena nIte sphuTe’rthe vAdina: svabuddhiviparyAsakalpitaM dvayavAdaM vihAyAdvayavAdamimaM svabuddhau sthApayitumarhanti | atha kayApyupapattyAyamartho na sidhyet nanu ca yenAsmAkamapi mana:pratyayo bhavettaducyatAm | na tu kAcidyathoktArthaviruddhopapattirvaktuM zakyate | tasmAduktopapattita eva tavApyanta- dvayaprahANe yukte kiM vAdAntareNa ||12|| 388 = yasmAtsvaparasamayaparikalpitAnAM laukikalokottarANAM bhAvAnAma- dvayarUpamihAvibhaktaM tasmAdeva-| @280 abhAve sarvabhAvAnAM vibhAgo naiva yujyate | sarvadravyANi ya: pazyetsa bhavenna vibhAjaka: ||13|| = hetupratyayajAtatvAtsvabhAvena kRtakatvaprApterbhAvAnAM ya: svabhAva: sa nirhetuka eva | nirhetukatve ca sattvaM na sambhavatIti bhAvavipratiSedhaM pratItya @281 bhAvasyAbhAva eva svabhAvo bhAvasyAbhAvAt | tasmAdayaM svabhAva: sarveSAmabhinna- rUpa iti sarve bhAvA: svabhAvenAjAtA ekarUpA yadutAbhAvasvabhAvarUpA: | yathA ghaTagRhakSetrAdiSu bhinneSvapi sarvatra nirAvaraNatvasAmAnyAdarUpamAtrarUpamAkAzaM bhinnasvarUpaM na bhavati, yathA ca bhAvA yathAsvaM sarve saMskRtA anityA eva, sarve sAsravA du:khA evetyAdi na bhinnamevaM ya: sarveSAM dravyANAM draSTA [so]’pi dravyANAM bhedaM vyavasthApayituM na zaknoti | ata eva bhAvasyaikasya yo draSTA draSTA sarvasya sa smRta: | ekasya zUnyatA yaiva saiva sarvasya zUnyatA || iti pUrvamuktam{1 ##191 (VIII. 16).##} | ata evoktaM{2 ##See MV, pp. 133, 265, 277.##}bhagavatA bhAvAnabhAvAniti ya: prajAnati sa sarvabhAveSu na jAtu sajjate | ya: sarvabhAveSu na jAtu sajjate sa AnimittaM spRzate samAdhim ||{3 ##This samadhi is not enumerated in MVt. 21. For aninitta instead of animitta see Ponssin’s MV, p.29, n. 8; p. 123, n. 3; and MVt. p. 28, n. 2.##} iti ||13|| 389 = anyacca | parakalpanAyA: pUrvaM tyAgenApi yathokto’rtho vAbhyupagantavyo- ‘nuyuktaparIkSayA parihAro vA vaktavya: | atha manyate-yasya kiJcidapi sambhavati yujyate tasya parihAra: | yasya tu sarveSAM bhAvAnAmabhAvastasya vAcya- vacanavaktR#NAM pratipAdyapratipAdakapratipattR#NAM ca sarvathAbhAvAtkathaM parihAro vaktavya: | tasmAnna parihAra ukta iti | yadyevam- | @282 nAbhAvAtparapakSasya parihAra: kilocyate | sAdhyate na svapakSo’pi nivartyo hetunA kuta: ||14|| = yadi parasya sarvAbhAvAdaparihArastvayA kayApi yuktyA zUnyatA- hetunirAkRtastava svapakSa: kiM na sAdhyate | na cAsiddhirabhyupagantuM yujyata iti nedaM bhavati ||14|| 390 = yacca- | sulabho dUSako heturiti loke’bhidhIyate | parapakSasya doSa: kiM vaktumeva na zakyate ||15|| @283 sulabho dUSako heturiti loka’bhidhIyate | tadapi na yuktam | yadi dUSako hetu: syAttadA sulabhatvAtsa tavApyastIti tvayApi parapakSasya doSa: kiM vaktumeva na zakyate || tvayA parapakSasya dUSaNamudbhAvayituM na zakyata iti dUSako heturna sulabha: ||^{1 ##Here are three verses introduced as bhagavata^ iti vistarasa uktam (bcam ldan hdas kyis^ z'es rgyas par gsuns so ||).##}15|| 391 = atha vinApyupapattim- | ekenAstItimAtreNa bhAvazcettattvato bhavet | nAstItimAtreNaikenAbhAvo’pi na hi kiM bhavet ||16||{2 ##Or astitimatrena yadi bhavo vidyeta tattavatah | nastitimatrena katham abhavo’pi bhavena na hi || The CSV appears to support such rendering. But according to the Chinese version the same Tib. text may be translated thus : sannamamatrenaikena syad bhavas tattvato yadi | kimasannamamatrenaikenabhavo’pi no bhavet ||##} @284 = yathA tavAstIti vacanamAtreNAyaM bhAvastattvato’stIti sthApyate evaM mama nAstItivacanamAtreNaNApi paramArthato bhAvo nAstIti kiM na vyavasthApyate | tasmAdAvayorvAdadvayApAkaraNAtkRtrimasarvaprapaJco’dvayavAdo’yaM madhye samu- cchrita: ||16|| 392 = atrAha | yadi paramArthato bhAvo na syAttadehAsata: saditi nAma na syAt | na hyasato vandhyAputrasya sanniti nAmeha yujyate | ucyate- | @285 saditi yatkRtaM nAma tenAsannaiva jAyate | saditi yatkRtaM nAma tena sannaiva jAyate ||17|| = saditi yatkRtaM nAma tenAsannaiva jAyate | yadyevaM yannAmAsaditi kRtaM tena sannaiva jAyate | nAmAni nAmino naiva svabhAvamanukurvate || na hi tAni nAmino bhAvasya svarUpeNa kAlena vA samprayuktAni | pUrvaM pazcAcca teSAmabhISTatvAt | tathA hi | sulocane kANa iti alpAyuSi dIrghAyu- riti taskare devarakSita ityAdInyarthapratikUlAni nAmAnyupalabhyante | tasmAt @286 saditi yatkRtaM nAma tena sannaiva jAyate || ekadhA tvanya: pATha: naivAsaditi yannAma kRtaM tena na sadbhavet | yadi sata: saditi nAmakaraNAdbhAva: svabhAvena sanneva kalpyate yuktyA vicAre- ‘satvenAsato'saditi nAmakaraNAtsattvapratiSedha: kimiti na nizcIyate | asya sadbhAvakalpanAvadasadbhAvo’pi yuktaM prajJApayitum ||17|| 393 = atra kecidAhu: | zabdAstAvannArthasvarUpamabhidadhati | yadyabhidadhyu- stadAgniruSNa ityukte sukhapradAho bhavet | ghaTa ityukte mukhaM pUrNaM bhavet | tasmAdasmAkamartha svarUpAsparzibhi: zabdairvAcyavAcakena laukikena saGketena sarva- mastItyucyate | atrocyate- | kathitaM laukikeneti sarvaM cellaukikaM bhavet | ko bhavettattvato bhAva: sa kena laukiko bhavet ||18|| @287 = yadi sadvastuna: sasvabhAvatvasvarUpAsparzibhi: zabdairabhidhIyamAnaM laukikaM tatsvarUpaM bhavet [tadA] tata [eva] svarUpeNa sadbhAvAtsa paramArtha eva bhavenna tu laukika: | atha tasya laukikatvamevAsti na svabhAvastadA tasya laukikasya paramArthatvameva sidhyati | paramArthadarzanAcca yogina: saMsArAnmucyeranniti yuktam ||18|| 394 = atrAha | yadyapi tvayA sAmAnyata ucyate tathApi bhAvApAkaraNAt tavAbhAva eva bhavati | ucyate | nedaM vacanaM madAzayamatikrAntam | yadi mama bhAvapratiSedhAdastitvaviruddhaM nAstitvamabhyupagamyate tadA[vagantavyaM] na pratiSedhena sarvavAdanirAkaraNaM sAdhyate abhAvavAdasyAtikSudrairabhyupagamAditi pratipAdaya- nnAha- | @288 abhAvAtsarvabhAvAnAmabhAva eva cedbhavet | satyevaM sarvapakSANAmabhAvo naiva yujyate ||19|| 395 = bhAvasadbhAve hi tatra tanniSedhAdabhAvavAdo bhavet | yadA tu yathoktena nyAyena bhAva eva na sambhavati tadA- | bhAvAbhAvAdabhAvasya sambhavo na bhaviSyati | abhAvo hi vinA bhAvaM kuta: siddho bhaviSyati ||20|| @289 = bhAvAbhAvAdabhAvasya sambhavo na bhaviSyati | kuto bhAvAbhAva iti cet | abhAvAbhAvAt | kuto’bhAvAbhAva iti cet | evam | abhAvo hi vinA bhAvaM kuta: siddho bhaviSyati || bhAvasyAnyathAlakSaNo vinAzo hyabhAva iti loka ucyate | sa ca bhAva ekAntena vicAre nAstIti kasyAbhAvAdabhAva: sambhaviSyati | yadAbhAvo na sambhavati tadA bhAvapratItirabhAvamapekSata iti sa nAsti | abhAvo’pi na sidhyati ||20|| 396 = atrAha | ahetukasya bhAvasyAsiddheravazyaM tvayA zUnyatAsAdhanAya hetu: pradarzayitavya: | hetusadbhAvAcca na sarveSAM bhAvAnAM zUnyatA | hetuvadanyeSAmapi sadbhAvAt | ucyate | yadi- | zUnyatA jAyate hetorbhavettena na zUnyatA | pratijJA hetuto nAnyA tena heturna vidyate ||21|| @290 = heto: pUrvaM zUnyatA na bhavatIti | pazcAdbhavatIti zUnyatAyA: kRtakatvam | kRtakaM ca mAyAgajaprapaJcavadvisaMvAdakam | zUnyatA tvakSarasAmAnyarUpeti na visaMvAdiketi zUnyatA na hetusAdhyA | atha jJApakaM hetumabhipretyoktam | tathApi heturna sambhavati | kathamiti | iha heturiti kasyAzcitpratijJAyA: sAdhakaM vacanam | yadi tasyA: pratijJAyA: sa hetustato’nya: syAt | tathA sati pakSadharmo na bhavatIti pratijJAtArthAnavagama iti heto: pratijJAyA anyatvaM na bhavet | yadAnyo na bhavati tadAnyatvAbhAvAtpratijJAyA: svarUpavadayaM heturna bhavatIti heturna vidyate | tasmAtsiddhaM bhAvAnAM ni:svabhAvatvam ||21|| 397 @291 = atrAha | yadyapi hetorabhAvAddhetusAdhyayornAzUnyatA nanu ca zUnyatA- dRSTAntastAvadasti | tatsadbhAvAcca tadvadanyeSAmapi bhAvAnAM bhAvo bhavet | ucyate | sa cedRSTAnta: kalpyate hetvarthenAsambaddha eva kalpyate sambaddho vA | yadi tAvatsambaddha: | hetordUSaNenaiva nirAkaraNam | athAsambaddha: | tadA tayo: pratijJAtArthasiddhyasAmarthyAdeva na kiJcitkriyate | [tatazca] kiM tena kalpiteneti pratipAdayannAha- | yadasti zUnyadRSTAntastena zUnyaM na cedbhavet | AtmApi kAkavatkRSNa iti vaktuM nu zakyate || = yadi hetvarthAsambaddhAddRSTAntAdarthasiddhirmanyate tadA kAkasya kRSNadRSTAnte- nAtmApi kRSNo bhavet | na cedaM sambhavatIti na yujyate dRSTAnto bhAvAbhAvAt ||22|| 398 @292 = yadi hetorapyabhAve dRSTAnto’pi nAsti [tadA] sarveSAmapi bhAvAnA- mabhAve tavedaM zAstrakAravacanaM kasyArthasya sAdhanAya | ucyate | yadi niyamena parIkSAyAM kasyacidbhAvasya svabhAva upalabhyeta[tadA] tAdRza [eva] abhyupagamo bhavet | zUnyatAdRSTistu viparItaiveti pratipAdayannAha-| ko guNa: zUnyatAdRSTyA syAccedbhAva: svabhAvata: | bandha: kalpanayA dRSTe: saiveha pratiSidhyate ||23|| @293 = ko guNa: zUnyatAdRSTyA syAccedbhAva: svabhAvata: | zUnyatopadezo hi tattvapratipAdanAya | tattvaM ca svabhAva: svarUpam | yadi kasya- @294 cidbhAvasya sadbhAva: syAttadA tattvaM paramArtho bhavediti mokSaprArthinastaddarzanameva zobhanaM na tu zUnyatAdarzanam | sa hi tadA na guNo[‘pi tu] kevalamevApavAda- pravRttatvAddoSa eva | yadA ni:svabhAvAnAM bhAvAnAM viparyAsena sasvabhAvatvaM dRzyate tadA lokasyAbhinivezaheturbhavati | bhAvAdhyavasAyahetukakarmaklezato janma- prabandhotpAdena tata: saMsArapraveza: | tadA ni:svabhAvAnAM bhAvAnAM ni:svabhAvatva- prakAzakaM zAstramidamAropApavAdaprahANadvArA ni:svabhAvatvaM darzayati | loko’pi bhAvAnAM ni:svabhAvatvamabhyasya pratibimbanirmANamAyAdiSviva bhAvAbhiniveze taddhetukakarmaklezakSayAdrAgAdisakalabandhacchedena vimukto bhavati | tasmAcchAstramidaM bhAvAnAM nirmUlasvabhAvatvamAtraM darzayati | yathoktaM bhagavatA- zUnyA: sarvadharmA ni:svabhAvayogena | nirnimittA: sarvadharmA apraNidhAna- yogena | prakRtiprabhAsvarA: sarvadharmA: prajJAparimitAparizudhyeti ||{1 ##See Astasahasrika prajnaparamita (Bib. Ind.) p. 405; MV (with Poussin’s notes), pp. 238, 278, 444, 504.##} evam ya: pratyayairjAyati sa hyajAto na tasya utpAdu sabhAvato’sti | ya: pratyayAdhInu sa zUnya ukto ya: zUnyatAM jAnati so’pramatta: ||{2 ##Anavataptahradapasamkramanasutra quoted in MV, pp. 239, 491, 500, 504; BCP, p. 355; Subhasitasamgraha, p. 21 (with wrong readings in b).##} iti | api ceha pratItyasamutpAdasya{3 ##The meaning of the Tib. word bsnon is not here quite clear to me.bsnon can = mi srid pa, as says S. C. Das in his dictionary.##} nAsambhava ityAha bandha: kalpanayA dRSTe: saiveha pratiSidhyate || kalpanA hyabhUtasvabhAvamarthamAropayati | tena sattvAnAM bandhamupalabhya saMsAra- du:khacchedAya tamarthaM nivartayituM mahAkAruNikA: sattvadu:khadu:khitAstathAgatA bodhisatvAzca pratItyasamutpAdAviruddhaM bhAvAnAM ni:svabhAvatvamAtraM darzayanti | evamidaM samAsato buddhavacanArtha ityAcAryeNAnena zAstreNa vyAkhyAtam ||23|| 399 @295 = ye tu yathAvasthitapravacanArthasya yathAvadanavabodhena kaJcidbhAvaM vAstava- rUpaM kaJciccAvAstavaM paridIpayanti teSAM kalpanAM viparyAsaM ca pradarzayannAha- | ekaM sadasadekaM ca nedaM tattvaM na laukikam | tenedaM sadidamasadvaktumeva na zakyate ||24|| = yadA laukiko bhAvo vaktumiSyate tadA bAhyAdhyAtmikabhedena skandha- paJcakamapi laukikIM kalpanAM pramANaM kRtvAbhyupagantavyam | yadA tu lokottaraM tattvaM vyAkhyAtumiSyate tadAryajJAnamapekSya skandhapaJcakamapi svabhAvazUnyaM vyAkhyeyam | @296 tato'nyatra yadyuktamiSyate yacca yuktaM neSyate vAdinA [tat] tattvaM laukikaM vA neSyate | yenaitedevaM tenedaM sadidamasadvaktumeva na zakyate || yadi cittacaitasikAni syustadA ghaTapaTAdayo’pi syu: sakalalokaprasiddhe: | atha te ghaTapaTAdayo vicAre na syustadA cittacaitasikAnyapi na syurubhayorapi yuktivirahAt | evaM satIdaM sadidamasaditi vaktumeva na zakyate ||24|| 400 =atrAha | yadyapi mayA tava parihAra: karttuM na zakyate tathApi kari- Syanti kecittava parihAram | udbhaviSyanti hi tathAgatazAsane’bhiyuktA: | ucyate | mithyeyaM tavAzA | tathA hi-| sadasatsadasacceti yasya pakSo na vidyate | upAlambhazcireNApi tasya vaktuM na zakyate ||25||{1 ##Quoted in MV, p. 16; Subhasitasamgraha, p. 27. In the latter the karika is wrongly attributed to Nagarjuna. See museon, 1900, 2, p. 240.##} || yogAcAracatu:zatake guruziSyavinirNayasandarzanaM SoD+azaM prakaraNam ||16|| @297 =sati hi pakSaparigrahe’nyathAsiddhe{6 ##As unnecessary de ltahan of the text is left out untranslated.##}rmahatA kAlena cireNa tasya dUSaNaM sambhavati | yasya tu sadasadubhayapakSaprahANena pakSaparigraha eva nAsti tasya sadasadu- bhayapakSaprahANAccireNApi dUSaNaM vaktuM na zakyate | AkAzasya rUpavattvaM sAmprataM @298 na sambhavatIti cireNApi kAlena sambhAvayituM na zakyate | evaM vAdibhi- rapi tadAzrayapakSatrayAsambhavAcchUnyatAvAdadUSaNaM cireNApi vaktuM na zakyate | paNDiterhi zUnyatAvAdadUSaNamAkAzacitrAya:pratimayorArtivadavagantavyam | yathA nabhasi sUryakiraNasamUhena nirastaistimiraizcireNApi kAlena sa zyAmIkartuM na zakyate evaM gambhIrodArAcintya pratItyasamutpAdabhAvanAvagamasUryakiraNena sakalavAdisamayatimirANi nirasyanta ityabagantavyam | api cocyate | yathehAsadRza: sUryazciraM mahAntaM timirasamUhamunmUlayannunmUlayatyevaM jagadartha- karAdvayasUryo’pi sadasadAdisamayatimiramunmUlayati | tArkikasamayatamovRtabuddhezcakSuradhunedamunmIlya | labdhai: puNyai: pUrNaM pazyatu tattvaM jano’tra dhInetra: ||25|| AcAryAryadevapAdIye bodhisattvayogAcAre catu:zatake guruziSyavinirNaya- bhAvanAsandarzananAmakasya SoD+azaprakaraNasya vRtti: | || catu:zatakavRttirAcAryacandrakIrttipAdakRtA sampUrNA || @299 ##ADDITIONS AND CORRECTIONS The two successive figures refer to the page and the line respectively. 3.12. Add## rAgAdyasiddhi ##before## pratipA^. 4.14. ##Read 4 for 3. 5.13. Add In a Vx of CSV dus for du. 9.14. Read## pravRtte- ##for## pravRtta-. 11.9. ##Should one read yod for med ? -21. Read 12 for 11. 12.8 Add Inc Vx of CSV la for las. 15.17. Read and for ann. -28. Read sila for ila. 20.7. Read## evaM bhikSava Adara: kriyate ##for## bhikSavastaddarzanena kRta Adara: | ##and## vipAkakAmena ##for## vipAkasya kAmena | -28. ##Read## nindAnyA tu ##for## nindAnyatra 21.11. ##After bz'in no || add : -25. ##For## sarvajJai^ kAmayase jaD+a: ##read## : sarvajJairdharmeSu heyeSu kiM punaradharmANAM kathanena | uktatvAt | vimuktisukha- kAmasya kazcidapi rAgo na jJAyate | taddhi niravazeSarAgacchredanena prApyamiti | ajitasUtravat | yadA bhagavAJchAkyamunirvArANasyAM [tadA] tvamanAgate kAle tathAgato’rhan samyaksambuddho maitreyo bhaviSyasi | api ca tadA cakravartI rAjA zaGkho nAma bhaviSyati | tasminneva nagare parinirvANe mahAntamAdaraM kRtvA pravrajyAhattvena parinivRto bhaviSyasi | baudhisattvo’jito nAma dezanAM kariSyasi | tatastatparivAramadhye’jito nAma bhikSurbhaviSyati | sa hantAhaM caturdvopezvara- zcakravarttI zaGkho bhaveyamiti praNidhAnaM vidhAya bhagavataivaM du:khaM vArayitavyamiti pravrajya tvaM du:khameva kAmathase jaD+a: @300 22.29. ##Add the following note on this karika, 193 (=VIII. 18) : The original is found in SS, p. 11 : sunyata punyakamena vaktavya naiva sarvada | nanu prayuktam asthane jayate visam ausadham || 24. 8. This karika, 194 (=VIII. 19) is quoted in MV, p. 370. See JA, 1902, II, p. 257. 25. 8. Read 372 for 272. 28.10. Read tan for ton. 30.4. This karika is quoted also in MV of Buddhapalita, Tib. text (BB), P. 10, with a wrong reading, i.e. drstanta (dpe) for dristo’nto. 33.1. Read## astitA ##for## asthitA. 41.13. ##Read ltar for bar(?). 62.27. Read dan for dan. 69.7. Read## nAstyahaM ##for## nAsmyahaM. 78.25. ##Read## syAtpuruSa: ##for## syApturuSa:. 96.30. ##In a, b, and c of this karika Vx of CSV hgyur for gyur. 97.5. Read sattayam for sttayam. 100.2. Read## hi vinazyanti ##for## [te] nirudhyante. 115.21. ##Read## akRto ##for## akRtako. 158. 4. ##Read## saugatAnA- ##for## saugatAtA-. 165.23. ##Read 25 for 26. 182.31. The X of India Office clearly reads mtshuns. 183.32, note 2. Read seem for seems. 199.15. Read 1 for 6. 202.6. Read## dvayo: ##for## dUyo:. 211.16 ##Read## vAyvA^ ##for## vAthvA^. 215.11. ##Read## nirA^ ##for## tirA^. -18. ##Read## ^sacceti ##for## ^sazceti. -20. ##Read## eteSveka^ ##for## etevya^. 227.4. ##Read 23 for 32. 236.32. Add at the end 8 || 251.4. Read## vandhyA ##for## nandhyA. 254.1. ##Read [367 for [354 255.1. Read [368 for [358. @301 INDEXES The figures in the first two Indexes refer to the karikas and in others to the pages. I SANSKRIT KARIKAS## akurvANasya nirvANaM … … 186 agniruSNa: kathaM nu syAt … … 384 agnireva bhavatyuNam … … 341 ajAto jAta ityava … … 371 aNIraMzo’sti nAstIti … … 305 aNIrekasya yatsthAnaM … … 214 advitIyaM zivadvAraM … … 288 anAgate ghaTe varta- … … 251 anAgato’styatIto’sti … … 254 anityaM kRtakaM dRSTvA … … 204 anityatvana sahitA … … 274 anitye sati satkArya … … 263 anityo vartamAno’yam … … 258 aniSpanno’pyajAtAttu … … 372 apakSa: pakSarUpa: syAt … … 383 apratItyAstitA nAsti … … 202 aprayatnena mokSa: syAt … … 264 abhAvAtsarvabhAvAnAm … … 394 abhAve parabhAvasya … … 356 abhAve sarvabhAvAnAm … … 383 abhibhUto’pi yadyuSNa: … … 342 alAtacakranirmANa- … … 325 azUnyena vinA zUnyaM … … 382 asadante jAyate cet … … 351 asti yanna parIkSAyAm … … 880 asmindharme’lpapuNyasya … … 180 asya dharmasya nAmno’pi … … 289 ahaGkAro'sata: zreyAn … … 287 ahiMsA nitya AtmA ca … … 231 AkAzAdIni kalpyante … … 205 Atmanazce tsacittasya … … 233 AtmA yadi bhavenmokSe … … 223 AdimadhyAvasAnAnAM … … 355 Adirna vidyate yasya … … 217 AmIkSAd yasya dharmasya … … 181 AyattaM yasya bhAvasya … … 326 AvinAzAccalaM nAma … … 236 indhanaM yadyaNornAsti … … 343 iha yadyapi tattvajJo … … 197 ukto bhavo bhavopAya: … … 277 ucchedazcedanityasya … … 247 ucyate svargakAmebhyo … … 192 utpanna: zAzvatAdbhAvAt … … 211 utpannasyAgatirnAsti … … 360 utpAdasthitimaGgAnAM … … 361 utpAdAdiSu sarveSu … … 362 udvego yasya nAstIha … … 187 upAyAdbandhanAdbandhyAd … … 220 ekaM sadasadekaM ca … … 399 ekAntenaiva bAlAnAM … … 284 ekenAstItimAtreNa … … 391 ekA yadi ghaTo neSTo … … 329 etenaiva vicAreNa … … 302 kaThinA dRzyate bhUmi:... ...309 kathitaM laukikendri … … 393 karaNaM tvAyate mithyA … … 235 @302 kartuM nAma vijAnanti … … 241 kasyacitkenacitsArdham … … 179 kAraNaM vikRtiM gacchaj … … 209 kAraNavyatirekeNa … … 375 kiM kariSyati sa tyAgaM … … 279 kiM kariSyAmyasatsarvam … … 184 kenaciddhetunA zUnyam … … 376 ko guNa: zUnyatAdRSTyA … … 394 kriyAvAJchAzvato nAsti … … 242 kleza: karmavipAkeNa … … 297 gatena na guNa: kazcit … … 314 gRhNIyAdagataM cakSu: … … 315 grahaNaM pUrvabhAgeNa … … 216 grAhyo’nyato’pi yukto’rtha: … … 300 ghaTasya kAraNaM nAsti … … 337 ghaTasya na bhavedaikyam … … 332 ghaTasyAvayavo rUpaM … … 334 ghaTa: kAraNata: siddha:... ...338 cakSu: pratItya rUpaJca … … 323 cakSuSo’sti na vijJAnam … … 317 cetanAdhAturanyatra … … 237 caitanyaM ca manomAtre … … 238 jAtistadA na bhavati … … 353 jAtismaraNasadbhAvAt … … 232 jAtI yadA tadA nAsti … … 370 jAnAti ya imaM dharmam … … 291 jAyate’stIti niSpanno … … 374 jAyamAnanirodhena … … 369 jAyamAnAtmanA kAryo … … 367 jAyamAnArdhajAtatvAt … … 366 jIva: sukhAdimAnnAnA … … 234 jJAnaM pratyayavaikalyAt … … 312 jJAnena mokSakAlaM syAt … … 222 tatraiva tasya bhAvasya … … 354 tatraiva rajyate kazcit … … 177 tatvato nairAtmyamiti … … 292 trAso norabhyate’dRSTe … … 283 tasya tasyaikatA nAsti … … 344 durbalA nityatA yatra … … 271 du:khAbhibhUtA dRzyante … … 188 dRzyate’nAgato bhAva: … … 261 dRzyate sarvaga: kaizcit … … 243 dehavadvikRtiM yAti … … 229 draSTavyaMtve na jAtena … … 310 dharmai samAsato'hiMsAM … … 298 dharmo yadyakRto'pyasti … … 262 na dRSTo dRzyata bhAvaz … … 275 na bhAvAjjAyate bhAvo … … 364 nareSu pratikUleSu … … 176 na vaktA jAyate kena … … 318 na vinA hetunA bhAvo … … 203 naSTa: phalana yaddhetum … … 218 na hyasparzavato nAma … … 333 nAnyathA bhASayA mleccha: … … 194 nAbhAvAtparapakSasya … … 389 nAzUnyaM zUnyavaddRSTam … … 182 nAsItprAg jAyamAno’pi … … 373 nikRSTasyocyate dAnaM ... ... 189 nRSu du:khAddimukteSu … … 224 naiva jIrNaM pUrvajAtam … … 354 parastarketi kiM nAham … … 239 pazyezcakSuzcirAddUre … … 313 pUrvaM pazcAJca yugapad … … 357 pratItya sambhavo yasya … … 348 pradezini na sarvasmin … … 206 prAptazced gRhyate zabda: … … 319 phalena nAzyate hetum … … 352 brAhmaNANAM yathA dharma: … … 295 @303 bIjaM bhavasya vijJAnaM … … 350 bIjabhUtAnanarthasya … … 293 buddhIkteSu parokSeSu … … 280 bhavetsarveSu bhAveSu … … 272 bhavedAtmeti cennaiva … … 245 bhavejjAto’nAgatazced … … 256 bhAvadarzanatA bhAvA- … … 385 bhAvasya nAsparzavata: … … 230 bhAvasyaikasya yo draSTA … … 191 bhAvAnAM pariNAmo’pi … … 266 bhAvAbhAvAdabhAvasya … … 395 bhAvAstrayo na santyanye … … 345 bhAvo naiva bhavedbhAvo … … 365 bhinne bhAvAdanityatve … … 270 bhautikamakSi karNazca … … 311 manasA gRhyate yo’rtha: … … 322 mukto yadi bhavennaiva … … 246 yatrANorapi sadbhAvo … … 386 yathA bIjasya dRSTo’nto … … 200 yathAhi kRtakA bIjAt … … 249 yadasti zUnyadRSTAntam … … 397 yadA na kiJcidAzcaryaM … … 324 yadA vaktA’sti vAcyaM ca … … 377 yadA sarveSu bhUteSu … … 227 yadi dRSTena rUpeNa … … 303 yadi nityamanityatvaM … … 273 yadi zUnyasya doSeNa … … 378 yadyatItAnAgatayo: … … 252 yastavAtmA mamAnAtmA … … 228 yasmAtpravartate bhAvas … … 250 yasmAdanAgato bhAva: … … 253 yasmin bhAve pravRttizca … … 207 yasya pUrva: pradezo’sti … … 215 ya: pazcAjjAyate bhAva: … … 259 yAvaddravyaM yadA rUpam … … 330 yAvanna zrUyate zabdas … … 320 yeSAM guNAnAM kartRtvam … … 240 rUpadarzananirmuktaM … … 308 rUpamanyadrasAdibhyo … … 336 rUpameva ghaTo naikyam … … 327 rUpasyava kevalasya … … 304 rUpAdivyatirekeNa … … 340 lakSyaM cellakSaNAdanyal … … 363 lakSaNenApi lakSyasya … … 331 loko’yaM yena durduSTI … … 281 laukikI dezanA yatra … … 183 varaM laukikamevedaM … … 225 varNAdanyatsaMsthAnaM cet … … 307 vartamAnasya bhAvasya … … 359 vAdasya hi kRte dharmo … … 290 vAraNaM parapakSasya … … 379 vAraNa prANpuNyasya … … 190 vighnaM tatvasya ya: kuryAd … … 285 vijAnAti yathA nArtha … … 268 vidyAgrahaNata: zraddhA … … 296 vinA kalpanayAstitvaM … … 178 vinApi janmanA bhaGgAd … … 257 vinA phalena bhAvAnAM ... ... 349 vinA phalena yaddhetor … …208 viyuktamindriyaizcittaM … … 321 vailakSaNyaM dvayordRSTvA … … 328 vyarthastatra zUnyahetur … … 381 zaGkuSThI buddhimAnarthI … … 276 zAkyairacailakairviprai: … …294 zAzvatasya kuto bAvA … … 244 zAzvataM kAraNaM yasya … … 210 zIlAdapi varaM sraMso … … 286 zUnyatA jAyate hetor … … 396 @304 zUnyatA puNyakAmena ... ...193 zrutvA zarIranairguNyaM ... ... 199 saMzleSI zAzvato bhAvo ... ... 219 sadasatsadasacceti ... 195, 346, 400 saditi yatkRtaMnAma ... ... 392 madbhAve’pyAtmano rUpa- ... ... 248 sadbhAvo’nyasya kasya syAt ... ... 387 santAnadRSTidoSe hi ... ... 347 samavAye’pi rUpasya ... ... 339 sambhava: kriyate yasya ... ... 260 samyagdRSTe para sthAnaM ... ... 196 sarvaeva ghaTI’dRSTo ... ... 301 sarvakAryeSu niSpattiza ... ... 198 sarvatyAgena nirvANaM ... ... 278 sarvaM kAryArthmutpanna’ ... ... 201 sarveSAmapi rUpANAM ... ... 335 sarvo’pyavayavI bhUtvA ... ... 306 sulabho dUSako hetur ... ... 390 skandhA: santi na nirvANe ... ... 221 stambhAdInAmalaGkAro ... ... 265 sthitiryadi bhavetkAle ... ... 269 sthitiM binA kuto bhAvo ... ... 267 syAdatItAdatItazced ... ... 255 svapakSa: sarvalokasya ... ... 299 svapakSe vidyate rAga: ... ... 185 svabhAva: sarvabhAvAnAM ... ... 316 svayaM ye yAnti nirvANaM ... ... 282 hetu: kazcana deza: syAd ... ... 212 hetoryat pArimANDalyam ... ... 213 @305 [##BLANK##] @306 [BLANK##] @307 III ##BHAGAVAD-VAKYAS IN THE COMMENTARY## + evaM sa bhikSava: ... ... 20 asti bhikSavaladajAtamabhUtamasaMskRtam ... 56 evaM cakSurbhikSava utpadyamAnaM ... ... 243 + tadyathApi nAma kAzyapa kazcid ... 272 + tadyathA bhikSavo mAyAkArA vA ... 194 paGcemAni bhikSavo nAmamAtraM ... ... 59 + yaddu:kha niravazeSamidaM prahINama ... 61 varaM khalu kAzyapa pudgaladRSTi: ... 150 zUnyA: sarvadharmA ni:svabhAvayogena ... 294 --------- IV ##SANSKRIT KARIKAS CITED IN THE COMMENTARY## atItA tathatA yadvat ... ... 32 anityA vata saMskArA ... ... 109 + Adau dAnAdikathayA ... ... 23 upadezo hi mUrkhANAM ... ... 23 dharmato buddhA draSTavyA ... ... 179 nAstyahaM na bhaviSyAmi ... 69 146 bhAvAnabhAvAniti ya: prajAnati ... 281 yadi ko ci dharmANi bhavet svabhAva: ... 244 ya: pratyayaMrjAyati sa hyajAto ... ... 294 yo mAM rUpeNa adrAkSar ... ... 179 zUnyatA sarvadRSTInAM ... ... 272 + sattvo narI mAnava jAta yujyate 245 260 + saMkrAnti rjanmamRtyuzcA ... ... 260 saMskRtA’saMskRta savaviviktA ... ... 252 --------- VI ##VERSES CITED IN NOTES anicca vata samkhara .. 109 avidyamane svabhae .. 239 astitimatrena yadi bhavo .. 283 iti balasya santrasah .. 146 eko bhavah sarvatha yena drstah .. 19 jaha na vi sakkamanajjo .. 24 na svato jayate bhavah .. 239 na svato napi parato .. 239 nivartakam hi purusam .. 148 parivratkamukasunam .. 3 bandhyabandhananirmukta .. 60 bhavo na jayate bhavad .. 250 satkena yugapad yogat .. 48 sannamamatrenaikena .. 284 samyogs canoranvantarena .. 48 svato va parats vapi .. 239 + Reconstructed from Tibetan. @308 VII PASSAGES CITED IN NOTES apraptarthany aksimanahsrotrani .. 187 asampattavasenati attanam .. 186 idam idanim manag mimamsamahe .. 187 utpannasya punar utpattau .. 114 kim punah subhute utpannadharma 114 gandharvanagarasvapnamaya .. 198 catvari mahabhutani prthividhatur .. 178 je egam janai se savvam janai .. 19 jetthakatthena upakarako dhammo .. 185 tatra paramsatta bhavo .. 201 tasmad dhi tasya bhavane na guno’sti 144 tin imani bhikkhave uppado .. 232 na ca avidyamanasya punar .. 114 pratibhasabim bamayabhra .. 198 mayamaricisvapnodakacandra .. 198 rupamatma svamivat .. 17 sarvam bho gautama ekatvam .. 268 ----------- VIII ##SUTRAS, SASTRAS, AND ACARYAS## Ajitasutra .. .. 21 Anavataptahradapasankramanasutra .. 294 Abhidharmakosa .. 178, 179, 187 Abhidharmakosa-bhasya 1, 91, 187 Abhidharmakosa-vyakhya 1, 36, 91, 114, 118, 187 Astasahastrika Prajnaparamita 114, 294 Astangahrdaya .. .. 98 Anguttarnikaya .. .. 232 Acarangasutra .. 19, 52 Udana .. .. 56 Udanavarga .. .. 169 Kasyapa-parivarta .. 150, 272 Kundakundacarya .. .. 24 Gunaratna .. 19, 60 Caraka .. .. 98 Candrakirtti .. 41, 57 Nyayakandall .. 187, 201 Nyayapravesa .. .. 201 Nyayasutra .. 187 Nyayopadesa .. .. 52 Pitaputrasamagama .. .. 243 Paramarthasunyata .. .. 243 Pramanatattvalankara .. .. 187 Prasastapadabhasya .. .. 201 Pancatantra .. .. 23 Panini .. .. 137 Buddhapalita .. 30(add) Bodhicaryavatarapanjika 146, 179, 243, 272, 294 Bhagavata-purana .. .. 52 Mahayanasutralankara .. .. 14 Mahavyutpatti .. 97, 98, 243 Madhyamikavatara, 7, 41, 98, 114, 211 Mandukyakarika .. .. 52 Mulamadhyamaka Karika 33, 39, 52, 57, 60, 180, 212, 249, 250 Mulamadhyamakakarikavrtti 14, 17, 19, 24, 25, 27, 30, 32, 33, 52, 60, 89, 101, 114, 119, 159, 163, 176, 179, 185, 210, 211, 232, 237, 243, 244, 253, 260, 281, 294, 296 Meghaduta .. .. 1, 13 Yogavasistha .. .. 52 Yogiyajnavalkya .. .. 148 Syadvadamanjari .. .. 19 Lalitavistara .. .. 198 Lankavatara .. 60, 198, 268 Vajracchedika .. .. 179 Vasubandhu .. .. 48 Vibhanga .. .. 178 Vibhavini Tika .. .. 186 Visuddhimagga .. .. 185 Vimsatikarika .. .. 48 Vedantasutra .. .. 48 Sankara .. .. 48 Siksasamuccaya .. 114, 243 Sunyatasaptati .. .. 201 Saddarsanasamuccaya .. 19, 60 Samyuttanikaya .. 61, 109 Samayaprabhrta (Samayapahuda) ..24 Sammohavinodini .. .. 61 Sarvasiddhantasangraha .. .. 213 Suttanipata .. .. 61 Subhasitasangraha 22add, 272, 294, 296 Haribhadra .. .. 201 Hastikaksyasutra, Arya ... .. 243